समाचारं

अपरिहार्यः "विपरीतसंस्कृतेः आघातः" अन्तर्राष्ट्रीयछात्राणां रोजगारदुःखदः च प्रकटितः अस्ति...

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव मया इम्पेरियल् महाविद्यालयस्य स्नातकस्य विषये एकं हास्यं श्रुतम्,चीनदेशं प्रत्यागत्य अहं बहुधा चतुर्वारं कार्यं परिवर्तयामि स्म, प्रत्येकं कार्यं अल्पकालं यावत् एव भवति स्म ।

          

किमर्थमिति पृष्टः सः अवदत् ।अहं किमपि कर्तुम् न इच्छामि, न च केनापि आलोचितः भवितुम् इच्छामि, न च इच्छामि यत् मम वेतनं बोनसं वा आलोचनायाः आधारेण कटौतीं कर्तुं न इच्छामि

          

सः अन्येषां कर्मचारिणां इव लेहयति श्वः भवितुम् न इच्छति, नेतारं लेहयति वा ग्राहकं लेहयति वा, कदाचित् अनुग्रहं प्राप्तुं उपहारं अपि ददाति।

सः मन्यते यत् आङ्ग्लकार्यक्षेत्रे एतत् न भवति;सः तादृशं कार्यं स्वीकुर्वितुं न शक्नोति तस्य मूलं यत् सः आलोचनां कर्तुं वा उपहारं दातुं वा न शक्नोति।

यद्यपि एतत् हास्यं तथापि यत् उल्लेखं करोति तत् खलु रोजगारार्थं स्वदेशं प्रत्यागच्छन्तीभिः अन्तर्राष्ट्रीयछात्रैः सम्मुखीभूतस्य "विपरीतसंस्कृतेः आघातस्य" सूक्ष्मविश्वः एव

विशेषतः अन्तिमेषु वर्षेषु विदेशेषु छात्राः स्वदेशं प्रति रोजगारार्थं प्रत्यागन्तुं अधिकं उत्साहं प्राप्नुवन्ति ।देशे विदेशे च कार्यस्थले भेदस्य सम्मुखे अन्तर्राष्ट्रीयछात्राणां मनोवैज्ञानिकं महत् अन्तरं वर्तते, रोजगारदुःखदघटनानि अपि क्रमेण भवन्ति।

          

विपरीत संस्कृति आघात

समाजशास्त्रे "संस्कृतेः आघातः" इति एकः अवधारणा अस्ति, या विदेशे जनाः यदा नूतनं जीवनं आरभन्ते तदा सांस्कृतिकविसंगतिं निर्दिशति

              

बहवः अन्तर्राष्ट्रीयछात्राः विदेशगमनस्य प्रारम्भिकपदे सांस्कृतिक-आघातस्य सामना करिष्यन्ति, परन्तु यथा यथा भवन्तः नूतनजीवनेन परिचिताः भवन्ति तथा तथा एषः आघातः क्रमेण क्षीणः भविष्यति अथवा अन्तर्धानमपि भविष्यति |.

यत् बहवः जनाः न अवगच्छन्ति तत् अस्ति यत् “विपरीतसंस्कृतेः आघातस्य” प्रायः “संस्कृतेः आघातस्य” अपेक्षया अधिकः प्रभावः भवति ।

          

विपरीतसंस्कृतेः आघातः पुनः समायोजनस्य प्रक्रियां निर्दिशति यत् स्वदेशं त्यक्त्वा स्वदेशं प्रत्यागत्य एतादृशः विपरीतसंस्कृतेः आघातः अन्तर्राष्ट्रीयछात्रेषु सामान्यः अस्ति

विशेषतः यदा विदेशीयसंस्कृतयः स्वसंस्कृत्या सह टकरावं कुर्वन्ति, विग्रहं च कुर्वन्ति तदा पुनरागच्छन्तः अन्तर्राष्ट्रीयछात्राः पुनः अनुकूलतां प्राप्तुं बहुकालं यावत् समयः भवति ।

विपरीतसंस्कृतेः आघातस्य डिग्री अन्तर्राष्ट्रीयछात्राणां विदेशेषु कियत्कालं यावत् निवसति इति अपि सम्बद्धा अस्ति ।सामान्यतया भवन्तः यावत्कालं यावत् निरन्तरं विदेशेषु निवसन्ति तावत् अधिकं विपरीतसंस्कृतेः आघातं भवन्तः स्वदेशं प्रत्यागत्य अधिकं अनुभविष्यन्ति ।

          

वयं उपरि उक्तवन्तः यत् कथायाः नायकः कार्यस्थले "विपरीतसंस्कृतेः आघातस्य" सामनां कृतवान्, यस्य परिणामेण घरेलुरोजगारवातावरणे अनुकूलतां प्राप्तुं विलम्बः अभवत्, यस्य प्रभावः व्यक्तिगतकार्यं जीवनं च अभवत्

अन्तिमेषु वर्षेषु विदेशेषु बहवः छात्राः सार्वजनिकपरीक्षां दातुं चीनदेशं प्रत्यागतवन्तः, परन्तु ते अल्पं जानन्ति स्म यत् ते प्रणाल्यां प्रवेशे अधिकाधिकं तीव्रं "प्रभावानाम्" सामना करिष्यन्ति इति

          

एकः सहायकप्रोफेसरः यः १५ वर्षाणि यावत् विदेशेषु अध्ययनं कृत्वा कार्यं कृतवान् ततः चीनदेशं प्रत्यागत्य विश्वविद्यालये कार्यं कर्तुं अवदत्,यदा प्रथमवारं चीनदेशम् आगतः तदा अहं सर्वथा विषादितः आसम्।

यदा अहं विदेशेषु कार्यं कुर्वन् आसीत् तदा वैज्ञानिकसंशोधनस्य अतिरिक्तं व्याख्यानानि अपि दत्तवान् मम जीवनं अतीव शुद्धम् आसीत्, कार्यं जीवनं च स्पष्टतया विभक्तम् आसीत् ।

              

परन्तु चीनदेशं प्रत्यागत्य मया विविधाः सभाः करणीयाः, मम वरिष्ठानां विविधतुच्छविषयेषु सहायतां कर्तुं च आवश्यकता वर्तते।

एकः कक्षाशिक्षकः इति नाम्ना भवद्भिः कक्षाकार्यैः प्रशासनिककार्यैः च व्यवहारः कर्तव्यः भवति छात्राः नेतारः च कदापि कुत्रापि सन्देशं प्रेषयितुं शक्नुवन्ति, सप्ताहान्ते वा अवकाशकाले वा।

          

कार्यालये पारस्परिकसम्बन्धाः जटिलाः इति वक्तुं न शक्यन्ते, परन्तु ते अपि शिथिलाः कर्तुं न शक्यन्ते ।यतः कार्यालये डेस्काः श्रेणीबद्धसम्बन्धानुसारं कठोररूपेण व्यवस्थिताः सन्ति, अतः अन्तः बहिः च श्वासप्रश्वासयोः भावः भवति ।

          

अतः अन्तर्राष्ट्रीयछात्राणां गृहं प्रत्यागमनस्य रोजगारदुविधा वस्तुतः केवलं रोजगारस्थितेः समस्या एव नास्ति, अपितु सांस्कृतिकमनोवैज्ञानिकप्रभावः अपि एकः कारकः अस्ति यस्य अवहेलना कर्तुं न शक्यते।

चीनदेशस्य विदेशदेशानां च कार्यस्थलसंस्कृतौ भेदाः

अन्तर्राष्ट्रीयछात्राणां कृते ये रोजगारार्थं स्वदेशं प्रत्यागच्छन्ति, तेषां कृते जीवने असुविधाः सहितुं शक्यन्ते, तेषां अनुकूलनं च तावत्पर्यन्तं कर्तुं शक्यते, परन्तु कार्यस्थले "विपरीतसंस्कृतेः आघातः" अपरिहार्यः अस्ति

          

चीनदेशस्य पश्चिमस्य च सांस्कृतिकपृष्ठभूमिः भिन्ना अस्ति, तस्य परिणामतः कार्यस्थलसंस्कृतयः अपि बहु भिन्नाः सन्ति ।

          

पाश्चात्यसमाजः व्यक्तिगतरुचिषु व्यक्तिगतमूल्येषु च अधिकं ध्यानं ददाति, व्यक्तिवादः च प्रचलितः अस्ति, अतः समग्रं वातावरणं तुल्यकालिकरूपेण मुक्तं स्वतन्त्रं च भवति । सर्वे एकमेव अवधारणाम् समर्थयन्ति, यावत् भवन्तः अन्येषां प्रभावं न कुर्वन्ति।

          

परन्तु देशः सामूहिकहितं सामूहिकसम्मानं च केन्द्रीक्रियते, सर्वे कस्यचित् संस्थायाः वा संस्थायाः वा उपसमूहः इति मन्यन्ते ।

भवतः वचनं, कर्म, वस्त्रं, व्यवहारशैली च सर्वे समग्रस्य संस्थायाः प्रतिबिम्बं प्रतिनिधियन्ति ।

अनेकानाम् अन्तर्राष्ट्रीयछात्राणां दृष्टौ एषः व्यक्तिगतस्वतन्त्रतायाः हस्तक्षेपः अस्ति, कार्यक्षेत्रे च बहवः प्रतिबन्धाः सन्ति, येन तेषां मनसि शान्तिपूर्वकं कार्यं कर्तुं असम्भवं भवति

              

संचारस्य दृष्ट्या पाश्चात्यदेशेषु कार्यस्थलसञ्चारः तुल्यकालिकरूपेण प्रत्यक्षः भवति, कर्मचारीः स्वमतं व्यक्तं कर्तुं शक्नुवन्ति, परस्परं मतं च प्रत्यक्षतया प्रश्नं कर्तुं शक्नुवन्ति।

          

परन्तु चीनदेशे त्रुटिं दर्शयितुं आलोचनं भवति, लक्षितं आक्रमणं च अपि गणयितुं शक्यते । संचारः न केवलं विषयाणां चर्चायाः विषयः, अपितु विविधजटिलपरस्परसम्बन्धानां निवारणमपि आवश्यकम् ।

          

भावानाम् अभिव्यञ्जनं वा मतं वा द्विवारं चिन्तनीयम् । नेतारस्य भावानाम् पालनं, वरिष्ठानां मतानाम् आदरः च आवश्यकः ।

अन्तर्राष्ट्रीयछात्राः ये अतिप्रकटकाः सन्ति ते अन्ते "अलचीलाः" इति गण्यन्ते, येन भवन्तं न्यूनाधिकं लोकप्रियं अपि भवितुम् अर्हति ।

          

यतो हि चीनदेशः उच्चसन्दर्भसंस्कृतिः अस्ति तथा च संचारः जटिलः अस्ति संचारप्रक्रियायाः कालखण्डे शब्दानां भावानाम् अपि अवलोकनं करणीयम्, रेखानां मध्ये पठनं करणीयम्, अवगमने च बलं दातव्यम्

          

          

अमेरिका, जर्मनी इत्यादयः पाश्चात्त्यदेशाः न्यूनसन्दर्भसंस्कृतयः सन्ति, तथा च स्पष्टं, सरलं, प्रत्यक्षं च अभिव्यक्तिः अस्ति अतः सामान्यतया बहवः अन्तर्राष्ट्रीयछात्राः स्वदेशं प्रति प्रत्यागत्य संचारः महती समस्या इति अनुभवन्ति देशाः ।

          

चीनीयः प्रमुखः आधिकारिकः पितृसत्तमः च अस्ति, अन्तिमवाक्यं च अस्ति । वरिष्ठानां अधीनस्थानां च सम्बन्धः तुल्यकालिकरूपेण श्रेणीबद्धः भवति, तथा च आधिकारिणां, कर्मचारिणां च स्थितिः समाना नास्ति ।

              

परन्तु पश्चिमे कार्यस्थलस्य वातावरणं तुल्यकालिकरूपेण समानं भवति, केचन मुक्तचित्ताः आधिकारिणः स्वस्य आधिकारिकप्रतिबिम्बं जानी-बुझकर न्यूनीकृत्य स्वकर्मचारिभ्यः दूरं करिष्यन्ति

सहकारिभिः सह मिलनप्रक्रियायां .घरेलुकार्यस्थले सर्वेषां स्वस्य वा अन्यस्य वा परिवारस्य जीवनस्य च उल्लेखं कर्तुं रोचन्ते ये केचन सहकारिणः प्रथमवारं मिलन्ति ते अपि पृच्छन्ति यत् भवतः प्रेमी अस्ति वा?

          

परन्तु पाश्चात्यसमाजेषु ये गोपनीयतायाः आदरं कुर्वन्ति, तेषु कार्यस्थले सर्वे केवलं सहकर्मी एव भवन्ति, दैनन्दिनसञ्चारस्य कृते एते संवेदनशीलाः विषयाः परिहृताः भविष्यन्ति

          

चीन-पाश्चात्य-देशयोः कार्यस्थल-संस्कृतेः एते भेदाः उत्तमाः दुष्टाः वा न सन्ति, परन्तु एते भेदाः स्वदेशे कार्यं कर्तुं प्रत्यागच्छन्तः बहवः अन्तर्राष्ट्रीयाः छात्राः अल्पकाले एव अनुकूलतां प्राप्तुं दुष्करं कुर्वन्ति

          

कार्यस्थलसंस्कृतेः अतिरिक्तं .चीनदेशे उच्चतीव्रतायुक्तः कार्यदबावः अपि बहवः अन्तर्राष्ट्रीयछात्राः "आघातं" अनुभवन्ति ।

९९६ तथा कार्यजीवनसन्तुलनम्

किञ्चित्कालपूर्वं अन्तर्जालमाध्यमेन "Mainland Elites, "Crying" in the Hong Kong Workplace" इति अतीव लोकप्रियः लेखः प्रादुर्भूतः ।

लेखस्य सामान्यविषयः अस्ति : १.प्रतिभाशालिनः प्रतिभाकार्यक्रमस्य माध्यमेन हाङ्गकाङ्गस्य कार्यक्षेत्रे प्रवेशेन मुख्यभूमिचीनीजनाः हाङ्गकाङ्गस्य जनान् रोदितवन्तः।

मुख्यभूमि-अभिजातवर्गाः स्वस्य जीवनवृत्ते स्वस्य लाभं लिखितुं पहलं कुर्वन्ति-वेतनकटाहं याचत, अवकाशं त्यजन्तु, २४ घण्टाः ऑनलाइन भवन्तु...

          

हाङ्गकाङ्ग-नगरस्य सहकारिणां वचनेषु एतत् सम्पूर्णं "स्कैब्" अस्ति ।

अत्यन्तं सहजं उदाहरणं यत् "रोमाञ्चकारी प्रस्ताव" इत्यस्य पञ्चमे सीजने हाङ्गकाङ्गतः एकः प्रशिक्षुः अस्ति, झू चुओयिंग तस्याः पंथः अस्ति: अतिरिक्तसमयं कार्यं कर्तुं नकारयति, समये कार्यात् अवतरति च।

हाङ्गकाङ्गस्य कार्यस्थले समये एव कार्यात् अवतरितुं सर्वसम्मतिः अस्ति, यदि भवान् अतिरिक्तसमयं कार्यं करोति तर्हि “प्रत्येकं अतिरिक्तं निमेषं एकं निमेषं नष्टं भवति” इति ।

          

विदेशीयकम्पनीषु कार्यसमयः सामान्यतया समानः भवति कार्यजीवनसन्तुलनस्य विषये ध्यानं दत्तव्यम्।कार्ये समयः प्रमुखस्य एव, कार्यात् अवतरितस्य अनन्तरं समयः भवतः एव।

          

विदेशीयकार्यस्थलेषु कार्यस्य पारिवारिकजीवनस्य च मध्ये स्पष्टा विभाजनरेखा भवति, दैनन्दिनकार्यकार्यस्य स्पष्टविस्तृता आवश्यकता भवति ।परन्तु घरेलुसंस्कृतौ कार्यजीवनयोः पृथक्करणं कठिनं भवति ।

          

एकदा कश्चन परिकल्पनाम् अकरोत् यत् यदि भवान् १०० विदेशिनां पृच्छति तर्हि कः अधिकं महत्त्वपूर्णः, कार्यं वा परिवारः वा? अनुमानं भवति यत् ९९ जनाः वदिष्यन्ति यत् पृच्छितुं आवश्यकता नास्ति, अवश्यं परिवारः महत्त्वपूर्णः अस्ति।

यतः कार्यात् अवतरितस्य अनन्तरं सप्ताहान्ते च श्रमिकाणां वैधानिकविश्रामसमयाः सन्ति, विदेशीयकम्पनीषु अतिरिक्तसमयं कार्यं कर्तुं आवश्यकता चेत् आधिकारिणः क्षमायाचनां अनुभविष्यन्ति।

          

परन्तु चीनदेशस्य विपरीतम् कार्यसमयः विश्रामसमयः च अतीव धुन्धलाः सन्ति, केषाञ्चन आधिकारिणां दृष्टौ अतिरिक्तसमयस्य कार्यं करणीयम् इति विषयः अभवत्

          

उल्लेखनीयं यत् विदेशीयकार्यस्थलेषु औपचारिकसञ्चारपद्धतिः मुख्यतया ईमेलद्वारा भवति ततः परं सङ्गणकं निष्क्रियं भवति, किमपि न क्रियते।

          

परन्तु चीनदेशे WeChat इत्यस्य अधिकतया उपयोगः भवति, अतः कार्यात् अवतरितस्य अनन्तरं वा विश्रामसमये वा कार्यसूचनाः अद्यापि प्राप्तुं अपरिहार्यम् अस्ति, तथा च कार्यं व्यक्तिगतजीवने गम्भीररूपेण आक्रमणं करोति।

अनेकाः अन्तर्राष्ट्रीयछात्राः जीवनस्य कार्यस्य च सन्तुलनस्य महत्त्वं ददति, ते च घरेलु ९९६ अतिरिक्तसमयसंस्कृतिं स्वीकुर्वितुं न शक्नुवन्ति ।

          

अनेकाः घरेलुकार्यस्थलसंस्कृतयः अनुभवाः च चिन्तयितुं अवगन्तुं च कठिनम् अन्ते अहं केवलं निरन्तरं कार्याणि परिवर्त्य एव मम कृते अधिकं उपयुक्तं कार्यं प्राप्तुं शक्नोमि।

आदर्शं यथार्थं च

"अधिकं धनं, न्यूनं कार्यं गृहस्य समीपे च" सर्वेषां स्वप्नकार्यं, परन्तु वास्तविकता एतावत् सुन्दरं न भवति इति अनिवार्यम्।

          

अन्तर्राष्ट्रीयछात्राः रोजगारस्य विषये अति आदर्शवादीः इति बहवः जनाः मन्यन्ते ।अद्यत्वे अन्तर्राष्ट्रीयछात्राः विपण्यां भवन्ति इति युगं नास्ति ।

अन्ये मन्यन्ते यत् अन्तर्राष्ट्रीयछात्राः चीनीयपरम्परायाः आनितसम्पदां सुविधानां च आनन्दं लभन्ते तथापि ते परिष्कृतं अहङ्कारं कुर्वन्ति ।

भवतः अपि अन्येषां आवश्यकता अस्ति यत् ते भवन्तं वेतनेन प्रलोभयितुं शक्नुवन्ति, परन्तु भवन्तः कदापि अन्येषां प्रलोभनं कर्तुं न शक्नुवन्ति, भवन्तः किमपि आलोचनां न स्वीकुर्वन्ति ।

केचन जनाः अपि मन्यन्ते यत् वातावरणं उत्तमं नास्ति, अन्तर्राष्ट्रीयछात्राः विश्वस्य तालमेलं बहिः दृश्यन्ते इति ।ते न दोषपूर्णाः, परन्तु घरेलुकार्यस्थलसंस्कृतिः अतीव जटिला अस्ति।

वस्तुतः आन्तरिकविदेशयोः स्वकीयाः लाभाः सन्ति, तेषां सामान्यीकरणं कर्तुं न शक्यते । परन्तु यत् निश्चितं तत् अस्ति यत् कार्यस्थलं दानं नास्ति, रोजगारः च परितः शयनं कृत्वा धनगणना नास्ति ।

बहवः अन्तर्राष्ट्रीयछात्राः अति आदर्शवादीः, उच्छ्रिताः च विचाराः सन्ति, ते च त्यक्तुं न इच्छन्ति।

ते आशां कुर्वन्ति यत् तेषां व्यक्तित्वेन सह सङ्गतं, तेषां सामर्थ्यस्य उपयोगं कर्तुं, सुवेतनयुक्तं च कार्यं प्राप्नुयुः ।

तत्सह, अहम् आशासे यत् एतत् कार्यं मम व्यक्तिगतं मूल्यं साक्षात्कर्तुं शक्नोति, सर्वैः सम्माननीयं च अवगन्तुं च शक्नोति, परन्तु एतानि क्षणेन तृप्तुं कठिनम् अस्ति।

घरेलुकार्यस्थलसंस्कृतिः सिद्धा नास्ति वयं विद्यमानं वातावरणं परिवर्तयितुं न शक्नुमः, केवलं स्वयमेव परिवर्तयितुं शक्नुमः।

अस्माकं आदर्शानां साकारीकरणात् पूर्वं अद्यापि अस्माभिः पृथिव्याः अधः भवितुं, अपेक्षाणां समायोजनं कर्तुं, जगति संलग्नतायाः च आवश्यकता वर्तते ।

यतः अस्मिन् जगति एक एव प्रकारः वीरता अस्ति, यत् जीवनस्य सत्यं ज्ञात्वा अद्यापि जीवनं प्रेम्णः करणीयः। सर्वान् प्रोत्साहयामः ।