समाचारं

ई-वाणिज्यमूल्ययुद्धम् अन्ततः अनिवारणीयम् अस्ति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अस्थायीयातायातस्य कृते न्यूनमूल्यानां आदानप्रदानेन दीर्घकालीनस्वस्थभण्डारविकासः न भवितुं शक्नोति।"

पाठ/बा जिउलिंग

अधुना सर्वेषु प्रमुखेषु ई-वाणिज्य-मञ्चेषु स्वसञ्चालननियमेषु परिवर्तनं कृतम् अस्ति ।

६१८ प्रचारस्य अनन्तरं ताओटियनसमूहेन व्यापारिभिः सह बन्दद्वारेण समागमः कृतः ततः निर्णयः कृतः यत् वर्षस्य उत्तरार्धात् आरभ्य "पञ्चतारकमूल्यशक्तिः" इति मूलरूपेण अन्वेषणभारविनियोगव्यवस्थां दुर्बलं करिष्यति तथा च तत् पुनः GMV (वस्तुमूल्यं) वितरणं प्रति परिवर्तयन्तु।

जुलैमासस्य आरम्भे डौयिन् समूहः अपि स्वस्य व्यावसायिकलक्ष्याणां प्राथमिकता समायोजितवान्, "मूल्यशक्तिं" प्रथमं न स्थापयति स्म, अपितु जीएमवी-वृद्धिं अनुसृत्य केन्द्रीकृतवान्

लेटपोस्ट् इत्यस्य अनुसारं पिण्डुओडुओ इत्यनेन स्वस्य व्यावसायिककेन्द्रीकरणं अपि समायोजितं, व्यावसायिकीकरणस्य “बिल्कुलं न्यूनमूल्यानां” च अनुसरणं कृत्वा जीएमवी-वृद्धिं प्रथमलक्ष्यरूपेण प्राथमिकताम् अददात्

एकदा विस्मृता जीएमवी-अवधारणा ई-वाणिज्य-मञ्चस्य केन्द्रे पुनः आगता इति तात्पर्यम् ।प्रबलं ई-वाणिज्यमूल्ययुद्धं शिथिलतायाः लक्षणं दर्शयति इव दृश्यते, यस्य ७ कोटि ई-वाणिज्य-अभ्यासकानां ९० कोटि-ई-वाणिज्य-उपयोक्तृणां च महत् महत्त्वम् अस्ति

०१ मूल्ययुद्धस्य उत्पत्तिः

ई-वाणिज्यमूल्ययुद्धस्य एतत् दौरं ई-वाणिज्य-उद्योगस्य कृते "मेक-अप-पाठः" इति गणयितुं शक्यते ।

२०१८ तमे वर्षे चीनदेशस्य अर्थव्यवस्था प्रबलविकासस्य कालखण्डे आसीत्, सर्वेषां उपभोगस्य अपेक्षाः तुल्यकालिकरूपेण अधिकाः आसन् । Taobao, Tmall, JD.com इत्यादीनि ई-वाणिज्य-मञ्चानि सर्वाणि "पञ्चम-रिंग-रोड्"-अन्तर्गतं उपभोक्तृषु केन्द्रीभूतानि सन्ति, यदा तु निम्नस्तरीय-बाजारेषु उपभोक्तृ-माङ्गस्य अवहेलनां कुर्वन्ति

अतः "समग्रजालस्य न्यूनतममूल्यं" इति अवधारणायां केन्द्रितः पिण्डुओडुओ इत्यनेन एतत् विपण्यान्तरं जप्तं कृत्वा स्थापनायाः अनन्तरं केवलं सप्तवर्षेषु तस्य राजस्वं १०० अरब युआन् अतिक्रान्तम्

पिण्डुओडुओ इत्यस्य सफलतायाः कारणात् अन्येषां पारम्परिकानां ई-वाणिज्यकम्पनीनां सतर्कता उत्पन्ना अस्ति ।

लियू किआङ्गडोङ्ग् इत्यनेन जेडी डॉट कॉम् इत्यस्य कार्यकारीभ्यः मुद्देषु चिन्तनं कृत्वा व्यापारस्य सारं प्रति प्रत्यागन्तुं पृष्टं यत् "अस्माकं सफलतायाः कृते न्यूनमूल्यं पूर्वं सर्वाधिकं महत्त्वपूर्णं शस्त्रम् अस्ति, अपि च एतत् एकमात्रं भविष्यति" इति भविष्ये मूलभूतं शस्त्रम्" इति ।

ततः जेडी डॉट कॉम इत्यनेन महत्-उत्पादानाम् द्विगुणं क्षतिपूर्तिः, स्वसञ्चालित-मुक्त-शिपिङ्ग-दहलीजं न्यूनीकर्तुं, क्रयण-विक्रयस्य च लाइव-प्रसारणं च इत्यादीनि मूल्य-कमीकरण-उपायाः कृताः

जेडी डॉट कॉम् इत्यस्य अनन्तरं ताओबाओ, डौयिन्, कुआइशौ इत्यादयः मञ्चाः अपि मूल्ययुद्धे सम्मिलिताः ।

२०२३ तमस्य वर्षस्य मार्चमासे ताओबाओ इत्यनेन व्यापारिकपृष्ठभागे "Five-Star Price Power" इति व्यापारिकं साधनं प्रारब्धम् । "पञ्च-तारक-मूल्य-शक्तिः" इति साधनं व्यापारिभ्यः तेषां भण्डारेषु विक्रयण-उत्पादानाम् मूल्य-शक्ति-अङ्कं प्रदातुं शक्नोति, ये पञ्च-मूल्य-शक्ति-तारक-स्तरयोः विभक्ताः सन्ति

ताओबाओ भिन्न-भिन्न-रेटिंग्-तारक-आधारित-उत्पादानाम् कृते भिन्न-भिन्न-सन्धान-यातायात-अनुशंसाः कार्यान्वितं करिष्यति ये उत्पादाः “समग्र-जालस्य न्यूनतम-मूल्येन” समीपे सन्ति वा प्राप्नुवन्ति, ते अतिरिक्त-एक्सपोजर-पुरस्कारं प्राप्तुं शक्नुवन्ति मूल्यं यावत् न्यूनं भवति तावत् अधिकं एक्सपोजरः भवति ।

२०२४ जनवरीतः आरभ्य Douyin ई-वाणिज्यम् केवलं त्रीणि मूल्यानि उत्पादान् प्रदास्यति, यथा "समग्रजालस्य न्यूनमूल्यं", "एकस्याः शैल्याः न्यूनमूल्यं" "एकस्याः शैल्याः उच्चमूल्यं" च यथा यथा उत्पादानाम् मूल्यशक्तिः क्रमेण दुर्बलतां गच्छति तथा तथा मञ्चेन प्रदत्तः यातायातस्य संपर्कः अपि क्रमेण न्यूनः भवति, यत्र अन्वेषणं, अनुमानं कुरुत, लाइव् प्रसारणं, लघुवीडियो इत्यादयः वैश्विकपरिदृश्याः सन्ति

व्यापारिणः पृष्ठभागे Douyin मञ्चः एल्गोरिदम् आधारेण "अनुशंसितमूल्यानि" अपि सूचीबद्धं करिष्यति । दैनन्दिनसञ्चालनेषु यदि व्यापारिणः समये मूल्येषु परिवर्तनं न कुर्वन्ति तर्हि उत्पादस्य संपर्कस्य यातायातस्य न्यूनता भविष्यति । प्रचारकाले यदि सक्रियस्य उत्पादस्य मूल्ये समये परिवर्तनं न भवति तर्हि तत् प्रत्यागन्तुं शक्यते ।

JD.com, Taobao, Douyin इत्यादीनां मञ्चानां मूलतः "बिल्कुलं न्यूनमूल्येन" रणनीत्याः माध्यमेन अधिकं यातायातस्य आकर्षणं, उपयोक्तृ-आदेशं वर्धयितुं च आशा आसीत् । परन्तु पाठं निर्माय ते न्यूनमूल्यानां प्रतिक्रियायाः अपि अवमूल्यनं कृतवन्तः ।

०२ मूल्ययुद्धस्य प्रतिक्रिया

उन्मत्तमूल्ययुद्धेन सम्पूर्णस्य ई-वाणिज्यव्यापारस्य हानिः अभवत् ।

अस्मिन् वर्षे ६१८ कालखण्डे व्यापक-ई-वाणिज्य-मञ्चानां सञ्चितविक्रयः ७४२.८ अरब युआन् आसीत् । गतवर्षस्य आकङ्क्षा ७९८.७ अरब युआन् आसीत्, यत् वर्षे वर्षे प्रायः ७% न्यूनता अभवत् ।

अस्मिन् वर्षे ६१८ प्रचारचक्रं दशदिनाधिकं यावत् प्रायः एकमासपर्यन्तं दीर्घं जातम्, परन्तु १६ वर्षेभ्यः प्रथमवारं नकारात्मकवृद्धिः अभवत् एतादृशाः नाटकीयाः परिणामाः सर्वेषां ई-वाणिज्य-अभ्यासकानां उपरि शीतलजलं पातयन्ति स्म ।

प्रमुखाः ई-वाणिज्यमञ्चाः अपि गतवर्षस्य लाभहानियोः वृत्तान्तं ग्रहीतुं आरब्धाः सन्ति । २०२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके ताओटियन-समूहस्य राजस्वं १२९.०७ अरब युआन् आसीत्, यत् वर्षे वर्षे केवलं २% वृद्धिः अभवत् । एतां अल्पं वृद्धिं प्राप्तुं अस्माभिः एतावत् परिश्रमः कृतः इति वस्तुतः दुःखदम् ।

दौयिन् इत्यस्य स्थितिः बहु उत्तमः नास्ति। गतवर्षे Douyin ई-वाणिज्य-मॉलस्य अन्वेषणस्य च यूनिट्-मूल्यं १००-१२० युआन् यावत् अभवत्, परन्तु अधुना ८० युआन्-अधिकं यावत् न्यूनीकृतम् अस्ति, यत् ३०%-४०% न्यूनीकृतम् अस्ति सामग्री-ई-वाणिज्य-मञ्चरूपेण, Douyin मञ्चे अतिरिक्ताः लघु-वीडियो-निर्माण-व्ययः अपि च एंकर-श्रम-व्ययः अपि सन्ति, येन “समग्रजालस्य न्यूनतम-मूल्यं” इति लक्ष्यं प्राप्तुं कठिनं भवति

न केवलं ई-वाणिज्यमञ्चाः, अपितु व्यापारिणः, कारखानानि, उपभोक्तारः च मूल्ययुद्धेषु हारिणः भवन्ति ।उन्मत्तमूल्ययुद्धस्य अन्तर्गतं व्यापारिभ्यः व्ययस्य सन्तुलनार्थं उत्पादस्य गुणवत्तां न्यूनीकर्तुं भवति, यत् अन्ततः ब्राण्ड्-प्रतिबिम्बं उपभोक्तृविश्वासं च क्षतिं करोति, दुष्वृत्तं निर्माति

०३ “आक्रान्तिकारी दुष्टप्रतियोगिता” २.

ई-वाणिज्यमूल्ययुद्धानि, यथा वाहनमूल्ययुद्धानि, प्रकाशविद्युत्मूल्ययुद्धानि च, सर्वाणि “क्रान्तिकारी दुष्टस्पर्धाः” सन्ति ।

ज़िबेन्शे इत्यस्य अध्यक्षः ज़ुए किङ्ग्हे इत्यस्य मतं यत् "क्रान्तिकारी दुष्टप्रतियोगिता" मार्केट् नियमानाम् नाशं करोति तथा च विद्यमानप्रतिस्पर्धायां प्रतियोगिनां दमनं करोति, येन उपभोक्तृणां हितस्य हानिः भविष्यति तथा च मार्केट् क्लियरिंग् तथा आर्थिकपुनरुत्थानस्य बाधा भविष्यति

३० जुलै दिनाङ्के आयोजितायां प्रमुखे सत्रे वरिष्ठप्रबन्धनेन स्पष्टतया उक्तं यत् उद्योगस्य आत्म-अनुशासनं सुदृढं कर्तव्यं यत् इन्फ्लूशनं, दुष्टप्रतिस्पर्धां च निवारयितुं शक्यते।

समागमस्य अनन्तरमेव ताओबाओ, डौयिन्, पिण्डुओडुओ इत्यादयः ई-वाणिज्यमञ्चाः मूल्ययुद्धात् निवृत्तेः उपक्रमं कृतवन्तः किं एतत् संयोगः अस्ति वा कारणात्मकः कडिः अस्ति वा?

तदतिरिक्तं प्रमुखानां ई-वाणिज्यमञ्चानां सापेक्षिकलाभानां प्रतिस्पर्धात्मकरणनीतीनां च मध्ये के भेदाः सन्ति?

एतेषां विषयेषु मिनीबस् चतुर्णां विशेषज्ञानाम् परामर्शं कृत्वा तेषां मतं शृणोमः ।

बृहत् शिरः किमपि वक्तुं अस्ति

पूर्वं प्रमुखमञ्चैः प्रयुक्ता न्यूनमूल्यकरणनीतिः, अन्तिमविश्लेषणे, पोलिट्ब्यूरो-समागमेन किञ्चित्कालपूर्वं निर्धारितं मुख्यं वक्तव्यं यत् "औद्योगिकविकासेन 'क्रान्ति'-दुष्टप्रतिस्पर्धां निवारणीयम्" इति।

अतः "आक्रामक" दुष्टस्पर्धा किम् ?

सर्वप्रथमं, इन्क्रान्तिः इति अवगन्तुं शक्यते यत् : सम्भाव्य आर्थिकवृद्धेः क्षयः, श्रमस्य उत्पादकता स्थगितता, आपूरिता आपूर्तिः अतिक्षमता च, परन्तु अपर्याप्तप्रभावी माङ्गलिका, यस्य परिणामेण सामाजिकधनस्य सीमितवृद्धिः भवति तथा च उद्यमानाम् व्यक्तिनां च मध्ये घोरप्रतिस्पर्धा भवति

यथा - कम्पनयः बृहत्प्रमाणेन मूल्येषु कटौतीं कुर्वन्ति, कम्पनयः परिचालनेषु, विभागेषु, परिच्छेदेषु च कटौतीं कुर्वन्ति, कर्मचारिणः अतिरिक्तसमयं कार्यं कुर्वन्ति, अतिभारं च कुर्वन्ति, साप्ताहिककार्यसमयाः दीर्घाः भवन्ति इत्यादयः अस्मिन् वर्षे कारनिर्मातृभिः कारविक्रयणार्थं बृहत्परिमाणेन मूल्येषु कटौतीः कृता, प्रकाशनगृहैः मञ्चैः अत्यधिकमूल्यकटनस्य प्रतिरोधः कृतः, ई-वाणिज्यमञ्चैः च बृहत्परिमाणेन मूल्यकटाहः प्रचारः च कृतः

द्वितीयं, अधिकांशः आवृत्तयः दुष्टप्रतिस्पर्धात्मकः आवृत्तिः इति परिभाषितुं न शक्यते । सामान्यतया, इन्वोल्यूशन मूल्यसमायोजनस्य क्षमता-समाशोधनस्य च सामान्यप्रक्रिया भवति ।

यदा मूल्यसूचकाङ्कः तुल्यकालिकरूपेण शीघ्रं न्यूनः भवति तदा व्यापारिणः उत्पादनक्षमतां न्यूनीकरोति, मूल्यस्य मात्रायाः आदानप्रदानं कुर्वन्ति, नगदप्रवाहं च पुनः प्राप्नुवन्ति, यत् सामान्यपरिवर्तनस्य प्रमाणम् अस्ति

क्रान्तिकारी दुष्टप्रतिस्पर्धा एतादृशी अवगन्तुं शक्यते यत् : विद्यमानप्रतिस्पर्धायां विपण्यनियमानां नाशः, प्रतियोगिनां दमनं, उपभोक्तृहितस्य उल्लङ्घनं, नकारात्मकबाह्यतायाः कारणं दुर्धनं च उत्तमं धनं बहिः निष्कासयति, तथा च विपण्यसमाशोधनं आर्थिकपुनरुत्थानं च बाधते

यथा, यदा बहवः व्यापारिणः बृहत्प्रमाणेन मूल्येषु कटौतीं कुर्वन्ति तदा ते अमानक-अमानक-वस्तूनि अपि विक्रयन्ति ।

अतः इन्क्रान्तिकारी दुष्टस्पर्धायाः परिहारः कथं भवति ?

सामान्यतया यदा अर्थव्यवस्था अधः गच्छति तदा विपण्यं स्टॉकस्पर्धायाः चरणे प्रविशति, अस्मिन् समये दुष्टस्पर्धा भवितुं प्रवृत्ता भवति यथा, व्ययस्य न्यूनीकरणार्थं कम्पनयः कोणान् कटयितुं, भुक्तिं न कर्तुं, अवैधरूपेण वा स्थापयितुं शक्नुवन्ति कर्मचारिणः बंदः।

समस्यायाः समाधानस्य कुञ्जी स्पर्धा, व्यावृत्तिः च न, अपितु दुष्टता एव ।

प्रथमं, सर्वकारेण यत् कर्तव्यं तत् अस्ति यत् विपण्य-उल्लङ्घनस्य निवारणाय कानूनी-प्रबन्धनस्य समुचितस्तरं प्रदातव्यम् ।

द्वितीयं, सर्वकारेण इन्वोल्यूशनस्य परिस्थितौ किञ्चित् सुधारः करणीयः।

समावेशस्य कारणं आर्थिकमन्दी अपर्याप्तमागधा च अस्ति अतः आर्थिकमन्दीकाले प्रतिचक्रीयसमायोजनानि कार्यान्वितुं, वित्तव्ययस्य विस्तारं कर्तुं, लघुमध्यम-उद्यमानां कृते कर-कमीकरणं, सामान्यपरिवारेभ्यः अधिकानि अनुदानं सामाजिकसुरक्षानिधिं च प्रदातुं सर्वकारेण आवश्यकता वर्तते , तथा गृहऋणस्य भारं न्यूनीकर्तुं विद्यमानं बंधकव्याजदरं न्यूनीकरोति।

तथा च कम्पनयः किं कर्तुं शक्नुवन्ति ?

मूल्यकटनद्वारा सूचीं न्यूनीकर्तुं विपण्यरणनीतिः उद्यमानाम् अस्तित्वस्य मार्गः च अस्ति, परन्तु एतेन उद्यमानाम् प्रतिस्पर्धायां सुधारः न भविष्यति शुम्पेटरस्य आर्थिकचक्रसिद्धान्तानुसारं उद्यमानाम् कृते सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् आपूर्तिपक्षे सफलतां प्राप्तुं, प्रौद्योगिकीनवाचारक्षमतासु सुधारः, मूल्यानि न्यूनीकर्तुं प्रौद्योगिकीनवाचारस्य सुधारः, उपभोक्तृणां अधिशेषस्य रक्षणं, नूतनमागधां च निर्मातुं शक्यते

अतः समाहारार्थं न्यायराज्यस्य अतिरिक्तं प्रवर्तनस्य दुष्टस्पर्धायाः निवारणार्थंसर्वकारेण माङ्गपक्षं उत्तेजितव्यं, कम्पनीभिः आपूर्तिपक्षे च सफलतां कुर्वन्तु।

प्रमुखैः ई-वाणिज्य-मञ्चैः जीएमवी-इत्येतत् प्रथम-प्राथमिकतारूपेण पुनः स्थापितं वर्तमानकाले जीएमवी-प्रतिस्पर्धायाः सम्बन्धः खलु इति भासते ।

शेल्फ ई-वाणिज्यस्य द्वौ प्रमुखौ यातायातवितरणप्रणाली अस्ति एकं रूपान्तरणदरेण यातायातस्य वितरणं, न्यूनमूल्येषु अधिकक्रमस्य मात्रां प्रोत्साहयति उदाहरणार्थं, पिण्डुओडुओ इत्यत्र सामान्यतया मूल्यं न्यूनं भवति, रूपान्तरणदरः अधिकः भविष्यति, तथा च low price उत्पादानाम् अधिकं एक्सपोजरं प्राप्स्यति।

अन्यः प्रकारः जीएमवी इत्यस्य आधारेण यातायातस्य वितरणं भवति तथा च यूनिट् मूल्यं विचार्य उदाहरणार्थं ताओबाओ तथा जेडी डॉट कॉम इत्यत्र उच्चविक्रययुक्तानां उत्पादानाम् उच्चस्थानं भविष्यति।

ताओटियन-समूहेन द्वयोः प्रमुखयोः विचारयोः कारणात् सर्वथा न्यूनमूल्येन यातायात-व्यवस्थां दुर्बलं कृतम् अस्ति उपभोक्तृभ्यः अन्धरूपेण न्यूनमूल्येन उत्पादानाम् अपेक्षया।

अपरपक्षे, ताओबाओ-नगरस्य एकः प्रमुखः वर्गः वस्त्रम् अस्ति, तथा च ब्राण्ड्-युक्त-वस्त्र-उत्पादानाम् मूल्यानां तुलना कर्तुं कठिनं भवति, केवलं मूल्य-आयाम-अनुसारं यातायातस्य आवंटनं कृत्वा उत्पाद-समृद्धिः न्यूनीकरिष्यते, तथा च Tmall-नगरे तुलनीयमूल्यानां सुप्रसिद्धानां वस्त्र-ब्राण्ड्-समूहानां सामान्यतया मूल्यनियन्त्रणक्षमता अपि नास्ति, न्यूनमूल्येषु प्राप्तस्य वितरणयातायातस्य च प्रसिद्धानां ब्राण्ड्-समूहानां कृते तावत् महत्त्वं न भविष्यति ।

दौयिन् इत्यस्य समायोजनस्य कारणानि ताओबाओ इत्यस्य कारणानि सदृशानि सन्ति ।

यदा Douyin ई-वाणिज्यः न्यूनग्राहक-एकक-मूल्येन सह मूल्य-प्रतिस्पर्धायां पतितः, परिणामेभ्यः न्याय्यं चेत्, तया न केवलं मञ्चस्य समग्रग्राहक-एकक-मूल्यं न्यूनीकृतम्, अपितु GMV-वृद्धौ अपि सीमित-सहायतां प्राप्तवती, तस्य स्थाने अधिकाधिक-उच्चगुणवत्ता-युक्ता व्यापारिणः अफलाइन-अथवा अन्येषु उदयमान-ई-वाणिज्य-मञ्चेषु, यथा Xiaohongshu ई-वाणिज्यम्, विडियो-खातेः ई-वाणिज्यम् इत्यादीन् प्रति स्विच् कर्तुं आरब्धवन्तः ।

पिण्डुओडुओ इत्यस्य रद्दीकरणस्य कारणं स्पर्धायाः सह बहु सम्बन्धः अस्ति, यत् बृहत्तरस्य शेयर-बजारस्य स्पर्धा अस्ति । यद्यपि खुदरा-ई-वाणिज्य-उद्योगे न्यूनमूल्य-प्रतिस्पर्धा सर्वदा एव प्रचलति तथापि अत्यधिक-दुष्ट-अल्प-मूल्य-प्रतिस्पर्धा उपभोक्तृणां, व्यापारिणां, मञ्चानां च महतीं हानिम् अकरोत्

मम च सर्वदा विचारः आसीत् यत् यदि न्यूनमूल्यानां स्पर्धा वणिजान् अलाभान् करोति, तथा च अल्पमूल्यप्रतिस्पर्धायाः कारणात् कतिपयवर्षेभ्यः अनन्तरं व्यापारिणः निवृत्ताः भविष्यन्ति तर्हि ई-वाणिज्यमञ्चेषु किमपि द्रव्यं क्रेतुं असम्भवं भविष्यति वा?

अन्येषु शब्देषु, ई-वाणिज्यमञ्चानां कृते व्यापकस्य दीर्घकालीनस्य च न्यूनमूल्यप्रतिस्पर्धायाः कुञ्जी व्यापारिकधारणम् अस्ति ।

मूल्ययुद्धानि केवलं सीमितं आंशिकप्रतिस्पर्धा च भवितुम् अर्हन्ति प्रमुखानां ई-वाणिज्यमञ्चानां स्वस्य श्रेणीलाभानां, अनुभवस्य, सेवाभेदस्य च पुनः परीक्षणस्य आवश्यकता वर्तते, मूल्यात् परं विभेदितप्रतिस्पर्धात्मकलाभान् निर्मातुं च केन्द्रितरूपेण निवेशं वर्धयितुं आवश्यकता वर्तते।

प्रमुखाः ई-वाणिज्य-मञ्चाः पुनः जीएमवी-कारोबारं यातायात-पुशस्य गुणवत्ता-व्यापारि-निर्णयस्य च आधाररूपेण प्रथम-प्राथमिकतारूपेण स्थापितवन्तः, एतत् वस्तुतः ई-वाणिज्यस्य "आक्रामकविरोधी" इत्यस्य संकेतः अस्ति, तथा च एकस्मिन् अर्थे एतत् The requirements इत्यस्य प्रतिनिधित्वं अपि करोति तथा पर्यवेक्षकाधिकारिणां मनोवृत्तयः।

२०२४ तमस्य वर्षस्य आरम्भे वाणिज्यमन्त्रालयेन प्रकाशितस्य आँकडानुसारं चीनदेशे पूर्वमेव ७ कोटिः ई-वाणिज्य-अभ्यासकारिणः सन्ति यदि ई-वाणिज्यमूल्ययुद्धं तीव्रं भवति, निरन्तरं च प्रज्वलितं भवति तर्हि अनिवार्यतया केषाञ्चन कम्पनीनां निराशाजनकं जोखिमं ग्रहीतुं बाध्यं भविष्यति, यथा करः उत्पादस्य गुणवत्ता च एतेन ई-वाणिज्यः विकृतः पारिस्थितिकीतन्त्रः भविष्यति ।

जनाः प्रायः चिन्तयन्ति यत् मूल्ययुद्धं Pinduoduo द्वारा आरब्धम् आसीत् विगतवर्षद्वये Douyin, Kuaishou, Video Accounts इत्यनेन प्रतिनिधित्वं कृतं सामग्रीमञ्चाः अपि तस्य अनुसरणं कर्तुं प्रवृत्ताः सन्ति तथापि सामग्री ई- इत्यस्य लघु-वीडियो-निर्माण-व्ययः, एंकर-जनशक्तिः च वाणिज्यमञ्चाः पारम्परिक-शेल्फ-मञ्चानां अपेक्षया व्ययः बहु अधिकः अस्ति अस्य अर्थः अस्ति यत् समानमूल्यशक्ति-तन्त्रस्य अन्तर्गतं Douyin तथा Kuaishou-वीडियो-खातानां व्यापारिक-लाभ-मार्जिनं अस्थायी-यातायातस्य कृते Trading-इत्यस्य अपेक्षया न्यूनं भवितुम् अर्हति दीर्घकालीन यातायातस्य क्रयणं कर्तुं न शक्नोति भण्डाराः स्वस्थरूपेण विकसिताः सन्ति।

सफलता सामग्री अस्ति, असफलता सामग्री अस्ति .व्यक्तित्वम्, अतः सामग्रीमञ्चः सामग्रीं व्यक्तित्वं च खातरूपेण उपयोक्तुं शक्नोति भविष्ये सामग्रीव्यक्तित्वं ब्राण्ड्-शक्तिं अतिक्रम्य सशक्ततमं प्रीमियम-बिन्दुः भविष्यति .

एतत् परिणामं दर्शयति यत् मूल्येषु कटौतीं कर्तुं त्वरमाणानां प्रमुखानां ई-वाणिज्य-मञ्चानां रणनीतिः असफलः अस्ति अन्ततः एतत् कार्यप्रदर्शने प्रतिबिम्बितम् अस्ति यत् प्रमुख-मञ्चानां आदेश-मात्रा मन्दतां प्राप्तवती अस्ति।

मञ्चस्य न्यूनमूल्यानां मूलरणनीतिकं उद्देश्यं न्यूनमूल्यानां माध्यमेन उपयोक्तृणां ग्रहणं, अधिकान् उपयोक्तृन् आदेशं दातुं आकर्षयितुं च आसीत्, तस्मात् आदेशस्य मात्रा वर्धते स्म

परन्तु परिणामस्य दृष्ट्या मूल्यं न्यूनीकृतम्, परन्तु मूल्यक्षयस्य अनुरूपं आदेशमात्रायां महत्त्वपूर्णतया वृद्धिः न अभवत्, व्यवहारस्य परिमाणं लाभं च न्यूनीकृतम्

यदि वयं उपभोक्तृ-अनुभवस्य न्यूनतायाः अपि च न्यून-मूल्यक-अल्प-गुणवत्ता-उत्पादानाम् कारणेन प्रतिफल-दर-वृद्धेः गणनां कुर्मः तर्हि तस्मिन् समये अधिकं भयंकरं परिणामं आनेतुं शक्यते, न केवलं कुल-व्यवहारस्य परिमाणं न्यूनीभवति, अपितु... वास्तविक उपयोक्तृव्यवहारस्य मात्रा अपि न्यूनीभवितुं शक्नोति।

उपर्युक्तस्य आधारेण अहं मन्ये यत् प्रमुखाः मञ्चाः इदानीं अधिकं व्यङ्ग्यरूपेण स्वस्य न्यूनमूल्यकरणनीतिं समायोजयन्ति। अल्पमूल्यस्पर्धायाः उद्देश्यं प्राप्तुं न शक्यते, व्यापारिणः च गम्भीररूपेण आहताः भवन्ति मञ्चः केवलं क्रमेण न्यूनमूल्यप्रतिस्पर्धायाः रणनीत्याः दुर्बलतां निवृत्तुं च कारणं अन्वेष्टुं शक्नोति

अस्य लेखस्य लेखकः | राव ज़ुफेन | उत्तरदायित्वसम्पादयतु | सः मेङ्गफेइ

सम्पादक | सः मेङ्गफेइ |वीसीजी