समाचारं

लेबनानस्य हिजबुल-नेता प्रतिशोधस्य प्रतिज्ञां कृतवान् - "युद्धं नूतनं मञ्चं प्रविशति" इति।

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २ दिनाङ्के वृत्तान्तः जर्मन-प्रेस-एजेन्सी-संस्थायाः अगस्त-मासस्य प्रथमे दिने प्रकाशितस्य प्रतिवेदनस्य अनुसारं लेबनान-देशस्य हिजबुल-नेता हसन-नस्रल्लाहः प्रथमदिनाङ्के इजरायल्-देशेन मारितस्य हिजबुल-सैन्यसेनापतिस्य फौआद-शुकुरस्य प्रतिशोधं कृत्वा इजरायल्-देशे तत्क्षणमेव प्रतिकारात्मकं आक्रमणं कर्तुं प्रतिज्ञां कृतवान्

समाचारानुसारं नस्रुल्लाहः हिजबुलस्य शीर्षसैन्यसेनापतिस्य दक्षिणलेबनानदेशस्य कार्यप्रमुखस्य च शुकुरस्य अन्त्येष्टौ अवदत् यत् वयं तत्क्षणमेव प्रतिक्रियां दास्यामः।

नस्रल्लाहः इजरायल्-देशः शुकुरस्य मृत्योः पृष्ठतः ये च सन्ति ते "अस्माकं अग्रिमप्रतिक्रिया अवश्यमेव प्राप्नुयुः" इति बोधयति स्म, "चर्चा-वार्तालापस्य वा स्थानं नास्ति" इति ।

सः अपि अवदत् यत् हिजबुल-सङ्घः "वास्तविकं प्रतिक्रियां वास्तविकं अवसरं च" अन्विष्यति ।

बेरूतनगरे शुकुरस्य अन्त्येष्टौ नस्रुल्लाहः विडियोलिङ्कद्वारा अवदत् यत्, सर्वेषु मोर्चेषु अस्माकं मुक्तयुद्धं नूतनचरणं प्रविष्टम् अस्ति।

आरआईए नोवोस्टी इत्यस्य अनुसारं नस्रुल्लाहः अवदत् यत् हिजबुल "युद्धस्य पूर्वसंध्यायां" अस्ति तथा च प्रतिरोधनेतृणां हत्या संस्थायाः आकारं न प्रभावितं करिष्यति "अनुभवः दर्शयति यत् प्रतिरोधः केवलं वर्धमानः विकासश्च भविष्यति" इति।

नस्रल्लाहः बोधयति यत् इजरायल् अद्यापि न अवगच्छति यत् सः का रक्तरेखां लङ्घितवान्, कीदृशं आक्रामकतां च कृतवान् इति।

सः अवदत् यत् - "अत एव वयं (प्यालेस्टिनी-प्रतिरोध-आन्दोलनस्य) समर्थनं कुर्वन्तः सर्वेषु मोर्चेषु नूतन-मञ्चे प्रविष्टाः। अस्मिन् चरणे स्थितिः यथा वर्धते, तत् शत्रुस्य प्रतिक्रियायाः उपरि निर्भरं भवति डोङ्गडोङ्ग, टोङ्ग शिकुन्) ९.