समाचारं

त्रिकोटिवाहनानां उत्पादनविक्रयणं च कृत्वा नूतनानां ऊर्जावाहनानां अग्रिमः युद्धक्षेत्रं कुत्र भविष्यति?

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/जिउकै

"कालस्य सम्मुखे सर्वे तान्त्रिकविघ्नाः कागदव्याघ्राः एव सन्ति।" दशवर्षपूर्वं नूतनाः ऊर्जायानानि अद्यापि नूतना अवधारणा आसीत् अद्यत्वे दशवर्षेभ्यः अनन्तरं नूतनानि ऊर्जायानानि पूर्वमेव वीथिषु सन्ति । दशवर्षेभ्यः परं यत् भविष्यति तत् वस्तुतः प्रतीक्षनीयम् अस्ति।

नवीन ऊर्जावाहनानां विकासप्रक्रियायां २०२४ तमस्य वर्षस्य प्रथमार्धं चिह्नं त्यक्तुं नियतः अस्ति ।

चीन एसोसिएशन आफ् ऑटोमोबाइल मेन्युफैक्चरर् इत्यनेन प्रकाशितस्य नवीनतमस्य आँकडानुसारंअस्मिन् वर्षे जूनमासस्य अन्ते यावत् घरेलुनवीनऊर्जावाहनानां सञ्चितं उत्पादनं विक्रयं च आधिकारिकतया त्रिकोटिरूप्यकाणां सीमां पारितम् अस्ति । विशेषतः अस्मिन् वर्षे जनवरीतः जूनमासपर्यन्तं घरेलुनवीनऊर्जावाहनानां उत्पादनं विक्रयणं च कुलम् ४९२९ मिलियनं ४९४४ मिलियनं च यूनिट् अभवत्, यत् वर्षे वर्षे क्रमशः ३०.१% ३२% च वृद्धिः अभवत्, यत्र ३५.२% विपण्यभागः अभवत् विगतजुलाईमासे नूतनानां ऊर्जावाहनानां मासिकं खुदराविक्रयणं ८६०,००० यूनिट् यावत् भविष्यति इति अपेक्षा आसीत् ।

अद्यापि एषा प्रवृत्तिः त्वरिता अस्ति । विशेषतः जूनमासपर्यन्तं नूतनानां ऊर्जावाहनानां उत्पादनं विक्रयं च क्रमशः १.००३ मिलियनं, १.०४९ मिलियनं च आसीत्, यत्र ४१.१% विपण्यभागः आसीत् भविष्ये नूतनानां ऊर्जावाहनानां विपण्यभागः अधिकं वर्धते इति पूर्वानुमानं न कठिनम् ।

अतः २०२४ तमस्य वर्षस्य प्रथमार्धं पश्यन् नूतनानां ऊर्जावाहनानां तीव्रविकासस्य पृष्ठतः काः विकासप्रवृत्तयः ध्यानयोग्याः सन्ति?

विपण्यभागः उच्छ्रितः अस्ति, परन्तु तैलवाहनानां प्रवृत्तिः समाप्तवती?

नवीन ऊर्जावाहनविपण्यस्य तीव्रविस्तारस्य अनुरूपं पारम्परिकं ईंधनवाहनविपण्यं पदे पदे पश्चात्तापं कुर्वन् अस्ति एषा प्रवृत्तिः प्रायः अपरिहार्यः अस्ति। सांख्यिकी दर्शयति यत् अस्मिन् वर्षे जनवरीतः जूनमासपर्यन्तं ५७.३ मिलियनं पारम्परिक-इन्धनवाहनानि विक्रीताः, येन वर्षे वर्षे १३% न्यूनता अभवत् ।

इन्धनवाहनानां तीव्रक्षयः अनेकेषां जनानां अपेक्षां अतिक्रान्तवान् ।

नोड् फाइनेन्स इत्यस्य अनुसारं नूतनानां ऊर्जावाहनानां विक्रयः वर्षे वर्षे वर्धमानस्य कारणं अस्तिप्रथमं यत् नूतन ऊर्जावाहनेषु एतादृशाः लाभाः सन्ति येषां तुलनं ईंधनवाहनानि कर्तुं न शक्नुवन्ति यथा विद्युत्वाहनानां नूतना स्मार्टप्रौद्योगिकी, चालनस्य अनुभवः च पारम्परिकइन्धनवाहनानां अपेक्षया दूरं श्रेष्ठः अस्ति२,००,००० तः ३,००,००० युआन् यावत् मूल्यस्य स्मार्ट इलेक्ट्रिक कारः एकं वाहनचालन-अनुभवं आनेतुं शक्नोति यत् पूर्वं कोटि-स्तरीय-इन्धन-वाहनैः न प्राप्तं भवेत् एतेन मूल-इन्धन-वाहन-उपयोक्तृणां बहूनां संख्या स्वकारं परिवर्तयितुं प्रेरितम् अस्ति

अपि च, नूतनानां ऊर्जावाहनानां पटले सर्वे प्रमुखाः ब्राण्ड्-संस्थाः द्रुतं गच्छन्ति, वर्षायाः अनन्तरं मशरूम-सदृशानि नूतनानि उत्पादनानि प्रक्षेपयन्ति । परन्तु तुलने पारम्परिक-इन्धन-वाहनानां क्षेत्रे गतिः अभावः दृश्यते ।

यात्रीकारसङ्घस्य नवीनतमाः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे कुलम् ११ ईंधनवाहनानि वाहनविपण्ये प्रक्षेपितानि, ये २०१८ तमस्य वर्षस्य समानकालस्य अपेक्षया ३१ न्यूनानि सन्तिवर्षस्य प्रथमार्धे कुलम् ६० नूतनानां नूतनानां ऊर्जावाहनानां मॉडल्-प्रक्षेपणं कृतम्, यत् ईंधनवाहनानां प्रायः षड्गुणं भवति ।

अपि च, नूतनानां उत्पादानाम् प्रक्षेपणस्य अभावेन "मूल्ययुद्धे" स्पर्धायां ईंधनवाहनानां अपि हानिः भवति ।

अस्मिन् वर्षे आरम्भे आरब्धे “मूल्ययुद्धे” इन्धनवाहनानि अपि भागं गृहीतवन्तः । परन्तु मूल्यानां पतनेन नकारात्मकप्रभावस्य भागं प्रतिपूर्तिं कर्तुं नूतनानां ऊर्जायानानां बहूनां नवप्रक्षेपितानां नूतनानां उत्पादानाम् उपरि अवलम्बन्ते । तस्य विपरीतम्, नूतनानां उत्पादानाम् महती न्यूनतायाः कारणेन ईंधनवाहनानि अधिकं दबावस्य सामनां कुर्वन्ति, येन मूल्यस्य स्थिरतां स्थापयितुं कठिनं भवति ।

सम्प्रति वर्षस्य आरम्भे बृहत्-प्रमाणेन मूल्य-कटनानन्तरं पूर्वस्य तुलने अनेकेषां नूतन-ऊर्जा-वाहन-ब्राण्ड्-समूहानां छूटः संकुचितः, परन्तु इन्धन-वाहनानां छूटः अधिकाधिकं प्रबलः च भवति यतः तेषां न्यूनीकरणं कर्तव्यम् अस्ति

परन्तु तदपि "पर्वतवत् पराजयः" इति क्षयस्य विपर्ययः इन्धनवाहनानां कृते कठिनः भवेत् । अस्मिन् वर्षे उत्तरार्धे नूतनानां वाहनानां कृते पुरातनवाहनानां व्यापारः, ग्राम्यक्षेत्रेषु नूतनानां ऊर्जावाहनानां आनयनम् इत्यादीनि अनुकूलनीतयः अपि विभिन्नेषु क्षेत्रेषु निरन्तरं कार्यान्विताः भविष्यन्ति launched इति विक्रयः अधिकं वर्धते इति अत्यन्तं सम्भाव्यते। केचन अन्तःस्थजनाः तत् पूर्वानुमानं कृतवन्तःअस्मिन् वर्षे नूतनानां ऊर्जावाहनानां उत्पादनविक्रयमात्रा ११.५ मिलियनं यूनिट् यावत् भविष्यति इति अपेक्षा अस्ति ।

एतादृशः विपण्य आकारः घरेलुनवीनऊर्जावाहनब्राण्ड्-कृते गहनविकासस्थानं प्रदाति अतः, विगतषड्मासेषु नवीनऊर्जावाहनब्राण्ड्-प्रदर्शनं कथं जातम्?

स्वतन्त्रा ब्राण्ड् संरचना, "वेई जिओली" इत्येतत् अधुना नास्ति

नोड फाइनेन्स इत्यस्य अनुसारं सम्पूर्णस्य वाहनविपण्यस्य दृष्ट्या वर्तमानं यात्रीकारानाम् विपण्यभागः निरन्तरं वर्धमानः अस्ति विद्युत्करणस्य बुद्धेः च क्षेत्रं परिवर्तनस्य गतिः संयुक्तोद्यमब्राण्डानां अपेक्षया महत्त्वपूर्णतया अधिका भवति, अपरपक्षे वाहननिर्यातस्य तीव्रवृद्धिः, निर्यातविपण्ये च मूलतः स्वतन्त्रब्राण्डानां वर्चस्वं वर्तते

विशिष्टनिष्पादनस्य दृष्ट्या २.BYD विक्रयस्य मात्रा अद्यापि शीर्षस्थाने एव वर्तते। तथ्याङ्कानि दर्शयन्ति यत् BYD इत्यनेन जूनमासे ३४०,००० नवीन ऊर्जावाहनानि विक्रीताः, अस्मिन् वर्षे प्रथमसप्तमासेषु सञ्चितविक्रयः प्रायः १.९६ मिलियनं वाहनम् अभवत्, यत् वर्षे वर्षे २८.८३% वृद्धिः अभवत्; .

BYD इत्यस्य अतिरिक्तं वर्षस्य प्रथमार्धे बहवः नूतनाः कारनिर्माणबलाः अपि उत्तमं प्रदर्शनं कृतवन्तः । प्रथमे स्तरे २.आदर्श कार अस्मिन् वर्षे प्रथमार्धे संक्षिप्तं मन्दतां अनुभवित्वा जुलैमासे नूतनानां बलानां मध्ये विक्रयमुकुटं गृहीतवान्, प्रायः ५१,००० वाहनानां वितरणमात्रा, मासिकवितरणमात्रायां अभिलेखात्मकं उच्चं, एकवर्षं च प्राप्तवान् । वर्षे ४९.४% वृद्धिः अभवत् । अस्मिन् वर्षे प्रथमसप्तमासेषु प्रायः २४०,००० वाहनानि वितरितानि ।

परन्तु अस्मिन् वर्षे आरम्भे आदर्शः ४८०,००० वाहनानां पूर्णवर्षस्य वितरणस्य लक्ष्यं निर्धारितवान् । तस्य विपरीतम् आदर्शेन पूर्णवर्षस्य लक्ष्यं प्राप्तुं वर्षस्य उत्तरार्धे अधिकं परिश्रमं कर्तव्यं भविष्यति।

आदर्शान् विहाय यः तस्य प्रयासं कर्तुं शक्नोति सः साइरसः अस्ति। तथ्याङ्कानि दर्शयन्ति यत् साइरसस्य नूतन ऊर्जावाहनस्य विक्रयः जुलैमासे ४२,२०० यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ५०८.२५% वृद्धिः अभवत् । प्रथमसप्तमासेषु कारविक्रयः २८२,६०० यूनिट् यावत् अभवत्, यत् वर्षे वर्षे १७१.१९% वृद्धिः अभवत् ।

थैलिसस्य विक्रयः मुख्यतया तस्य...ऐतो जगत् पृच्छतिरचना, या रचना अपिहोंगमेङ्ग ज़िक्सिंगअस्मिन् वर्षे प्रथमसप्तमासेषु होङ्गमेङ्ग् ज़िक्सिङ्ग् इत्यनेन कुलम् २३८,३०० वाहनानि वितरितानि सन्ति ।

नवबलानाम् द्वितीयस्तरस्य मध्ये .NIO क्रमेण गर्तात् बहिः आगत्य जुलैमासे कुलम् २०,५०० नवीनकाराः वितरिताः, २०,००० तः अधिकाः यूनिट् च त्रयः मासाः यावत् क्रमशः वितरिताः अस्मिन् वर्षे प्रथमसप्तमासेषु वेइलाई इत्यनेन कुलम् १०८,००० नवीनकाराः वितरिताः, येन वर्षे वर्षे ४३.८५% वृद्धिः अभवत् ।

ज्ञातव्यं यत् सम्पूर्णे द्वितीयत्रिमासे एनआईओ कुलम् ५७,४०० नवीनकाराः वितरितवान्, यत् १४३.९% महत्त्वपूर्णवृद्धिः, यत् विपण्यस्य अपेक्षाभ्यः दूरम् अतिक्रान्तम् अतः वर्षस्य उत्तरार्धे वेइलायस्य प्रदर्शनं अधिकं बलिष्ठं भवितुम् अर्हति ।

अपि च जुलैमासे २०,००० तः अधिकाः वाहनाः आसन्शून्यं धावति , जुलैमासे एकस्मिन् मासे २२,१०० वाहनानि वितरितवान्, यत् वर्षे वर्षे ५४.१% वृद्धिः अभवत्, येन अभिलेखः उच्चतमः स्तरः स्थापितः ।वेइलाई इत्यस्य पृष्ठतः निकटतया अनुसरणं कुर्वन् अस्तिअतीव क्रिप्टोनियन, जुलैमासे १५,७०० नूतनानि काराः वितरितवान्, यत् वर्षे वर्षे ३०% अधिकं वृद्धिः अभवत् ।

तस्य विपरीतम्, पूर्वं शीर्षत्रयेषु "वेई जिओली" मध्ये एकःक्षियाओपेङ्गअस्मिन् वर्षे जुलैमासे प्रायः ११,१०० वाहनानि वितरितानि, येन वर्षे वर्षे २०% वृद्धिः अभवत् ।

अन्ते वर्षस्य प्रथमार्धे “कार-उद्योगे शीर्ष-प्रदर्शन-कर्तृणां” उल्लेखः अवश्यं करणीयः ।शाओमी कार, जून तथा जुलै, 1999।शाओमी SU7 प्रत्येकं १०,००० वाहनानां वितरणं जातम् । शाओमी मोटर्स् इत्यनेन उक्तं यत् अगस्तमासे तस्य वितरणस्य मात्रा १०,००० यूनिट् अधिकं भविष्यति, तथा च नवम्बरमासे पूर्णवर्षस्य एकलक्ष यूनिट् इत्यस्य वितरणस्य लक्ष्यं समयात् पूर्वं पूर्णं कर्तुं शक्नोति इति अपेक्षा अस्ति।

वर्षस्य प्रथमार्धे नूतनानां ऊर्जावाहनानां विक्रयप्रदर्शनस्य आधारेण BYD अद्यापि स्केलरूपेण अद्वितीयः अस्ति ।आदर्शः थैलीस् च नूतनानां बलानां मध्ये प्रथमे स्तरे सन्ति, तथा च वेइलै, जिक्रिप्टन, लीपाओ च द्वितीयपदे सन्ति, जिओपेङ्गस्य प्रदर्शनं निरन्तरं अवलोकयितुं आवश्यकम्।

पूर्ववर्षेभ्यः तुलने सम्पूर्णे नवीनऊर्जावाहनविपण्ये महत् परिवर्तनं भवति ।

आगामिषु वर्षत्रयेषु स्मार्टड्राइविंग् कृते नूतना ऊर्जा युद्धं करिष्यति

एकतः विपण्यपरिमाणस्य द्रुतविस्तारस्य अपि अर्थः अस्ति यत् स्पर्धा निरन्तरं तीव्रताम् अवाप्नोति । एतत् न केवलं ईंधनवाहनानां विद्युत्वाहनानां च स्पर्धायां प्रतिबिम्बितं भवति, अपितु विद्युत्वाहनब्राण्ड्-मध्ये "आवृत्तौ" अपि दृश्यते । अस्य वर्षस्य आरम्भे यत् “मूल्ययुद्धम्” आरब्धम् तत् तीव्रस्पर्धायाः प्रकटीकरणम् अस्ति ।

न बहुकालपूर्वं, २.एकः टोयोटातस्य आधिकारिक-वीचैट्-सार्वजनिक-खाते एकस्मिन् पोस्ट्-मध्ये उक्तं यत् - "अस्मिन् वर्षे जनवरी-मासात् जून-मासपर्यन्तं वाहन-बाजारे सर्वाधिकं प्रभावशाली, दीर्घकालं यावत् स्थायित्वं, व्यापकतमं च कीवर्ड-शब्दः अद्यापि मूल्ययुद्धम् आसीत्

अस्मिन् विषये BYD अध्यक्षस्य Wang Chuanfu इत्यस्य विचाराः अधिकं प्रतिनिधित्वं कुर्वन्ति । सः चिन्तयति, .नूतन ऊर्जावाहन-उद्योगः नकआउट-परिक्रमे प्रविष्टः अस्ति, २०२४ तः २०२६ पर्यन्तं स्केल-व्यय-प्रौद्योगिक्याः च निर्णायकं युद्धं भविष्यति ।

"चीनी-वाहन-कम्पनीभिः नूतन-ऊर्जा-उत्पादानाम् त्वरित-प्रक्षेपणेन संयुक्त-उद्यम-ब्राण्ड्-विपण्यस्य क्षयः भविष्यति । आगामिषु त्रयः पञ्चवर्षेषु संयुक्त-उद्यम-ब्राण्ड्-समूहस्य भागः ४०% तः १०% यावत् न्यूनीभवति, यस्मिन् ३०% भागः स्थानं वर्तते चीनीयब्राण्डानां भविष्यस्य वृद्धिः।"

आगामिषु वर्षत्रयेषु वाङ्ग चुआन्फु इत्यस्य दृष्टिकोणस्य पुष्टिः भविष्यति।

अल्पकालीनरूपेण नोड् फाइनेन्स इत्यनेन अवलोकितं यत् प्रचण्डस्य “मूल्ययुद्धस्य” अन्त्यविपण्ये पर्याप्तः प्रभावः अभवत् ।वर्षस्य प्रथमार्धे निरन्तरं बृहत्-प्रमाणेन प्रचारः, यदा वर्षस्य प्रथमार्धे विक्रयं चालयति, तदा वर्षस्य उत्तरार्धे कार-क्रेतृणां उपभोगे ओवरड्राफ्ट-प्रभावः भवितुम् अर्हति मूल्यस्य आदान-प्रदानस्य प्रभावः for volume in July may weaken.

अवश्यं यथा यथा चीनस्य नूतनानां ऊर्जावाहनानां स्वतन्त्रब्राण्ड् वैश्विकविपण्ये विस्तारं कुर्वन्ति तथा तथा नूतनाः विकासचालकाः आकारं गृह्णन्ति।

वर्तमान समये दक्षिणपूर्व एशिया, मध्य एशिया इत्यादीनां मूलनिर्यातक्षेत्राणां कृते स्वतन्त्रब्राण्ड्-निर्यातस्य मात्रा उच्चदरेण वर्धमानः अस्ति आफ्रिका इत्यादिषु प्रौद्योगिकीनिर्यासः मूलरूपेण भवति

एरो इत्यनेन प्रकाशितस्य नवीनतमस्य प्रतिवेदनस्य अनुसारं २०३० तमे वर्षे चीनदेशस्य बहिः ९० लक्षं वाहनानां विक्रयणं भविष्यति, तेषां विपण्यभागः १३% यावत् वर्धते चीनस्य नूतनानां ऊर्जावाहनानां विकासस्य सम्भावना अद्यापि प्रतीक्षितुम् अर्हति

नोड् फाइनेन्स इत्यनेन अवलोकितं यत् भविष्ये नूतनानां ऊर्जावाहनानां निर्णायकं युद्धं बुद्धिमान् चालनप्रौद्योगिक्याः परितः परिभ्रमति।

कतिपयदिनानि पूर्वमेव,टेस्ला अर्जन-आह्वानस्य समये मस्कः अवदत् यत् FSD (पूर्णतया स्वायत्त-वाहनचालनम्) इत्यनेन महती प्रगतिः कृता अस्ति, अस्मिन् वर्षे समाप्तेः पूर्वं चीनीय-विपण्ये प्रवेशः भविष्यति इति अपेक्षा अस्ति तदतिरिक्तं सः अपि घोषितवान् यत् टेस्ला रोबोटाक्सी इत्यस्य प्रदर्शनं अक्टोबर्-मासस्य १० दिनाङ्के करिष्यति, अस्मिन् वर्षे अन्तः विश्वे एव तस्य संचालनस्य लक्ष्यं कृत्वा ।

टेस्ला, "कैटफिश" बहु गतिं स्वीकृत्य आगच्छति यत् वैश्विकप्रौद्योगिकीबलस्य व्यापकराष्ट्रीयशक्तेः च स्पर्धायां स्वायत्तवाहनचालनं नूतनं युद्धक्षेत्रं भविष्यति इति अनुमानं कर्तुं न कठिनम्। कालः कस्यचित् प्रतीक्षां न करोति, यस्य अन्तिमं हास्यं भविष्यति प्रतीक्षा दर्शनीयं च।

*प्रश्नमानचित्रं एआइ द्वारा उत्पन्नं भवति

प्रस्तुति, आमन्त्रण, सुझाव एवं सहयोग

कृपया निदेशक लिजी से संपर्क करें

लेखस्य विषयवस्तु अनुमतिं प्राप्य पुनः प्रदर्शितं भवति