समाचारं

२०२० तः परं प्रथमवारं मैक्डोनाल्ड्स् इत्यस्य वैश्विकविक्रयः न्यूनः अभवत् ।मैकडोनाल्ड्स् इत्यस्य किं जातम्?

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वस्य भोजनविपण्ये मैक्डोनाल्ड्स् एकः निरपेक्षः विशालकायः इति वक्तुं शक्यते, तथा च, मूलतः विश्वस्य सर्वेषु देशेषु दूरं अग्रे अस्ति तथापि, अधुना एव मैक्डोनाल्ड्स् रिपोर्ट् कार्ड् प्रकाशितम् अभवत् २० वर्षेभ्यः प्रथमवारं विशालकायः मैकडोनाल्ड्स् इत्यस्य किं दोषः? अस्माभिः एतस्य किं कर्तव्यम् ?


1. 2020 तः प्रथमवारं मैक्डोनाल्ड् इत्यस्य वैश्विकविक्रयः न्यूनः अभवत्

चीन-सिङ्गापुर-जिंग्वेई इत्यनेन पुनः मुद्रितस्य ब्रिटिश-फाइनेन्शियल-टाइम्स्-पत्रिकायाः ​​प्रतिवेदनानुसारं २०२० तमे वर्षात् परं प्रथमवारं मैक्डोनाल्ड्स्-संस्थायाः वैश्विकविक्रये न्यूनता अभवत् विश्वे उपभोक्तारः बर्गर, फ्राइस्, शीतलपेयस्य च वर्धमानमूल्यानां कृते विमुखाः भवन्ति ।

२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे मैकडोनाल्ड् इत्यस्य नवीनतमवित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं द्वितीयत्रिमासे राजस्वं, शुद्धलाभं, प्रतिशेयरं अर्जनं च सर्वं मार्केट्-अपेक्षायाः अपेक्षया न्यूनम् आसीत् अस्मिन् वर्षे द्वितीयत्रिमासे मैक्डोनाल्ड्स्-संस्थायाः परिचालन-आयः ६.४९ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां प्राप्तः, यत् अपेक्षितस्य ६.६१ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां अपेक्षया न्यूनम् अस्ति । विनिमयदरप्रभावं न विचार्य वर्षे वर्षे १०% न्यूनतां प्राप्य २.०२२ अरब अमेरिकीडॉलर् शुद्धलाभं प्राप्तवान् । प्रतिशेयरं समायोजितं आयं $2.8 आसीत्, मुद्राप्रभावं विहाय वर्षे वर्षे 10% न्यूनता ।

मुख्यकार्यकारी अधिकारी क्रिस केम्पचिन्स्की इत्यनेन उक्तं यत् यदा कम्पनी सोमवासरे परिणामान् घोषितवती तदा उपभोक्तारः "स्वधनं कथं व्यययन्ति इति विषये अधिकं विवेकशीलाः भवन्ति" इति। प्रतिवेदने दर्शितं यत् अन्तिमेषु वर्षेषु भोजनालयस्य भोजनस्य मूल्येषु निरन्तरं वृद्धिः अभवत्, तथा च २०१९ तमस्य वर्षस्य मध्यभागस्य तुलने अमेरिकी-भोजनस्य बहिः सूचकाङ्कः ३०% वर्धितः अस्ति

प्रतिवेदने उल्लेखितम् अस्ति यत् मैक्डोनाल्ड्स् इत्यस्य अमेरिकीराष्ट्रपतिः जो एर्लिंगर् इत्यनेन मेमासे एकस्मिन् खुले पत्रे स्वीकृतं यत् अमेरिकादेशे एकस्य बिग मैक् मीलस्य औसतमूल्यं २०१९ तः २७% वर्धितम्, यद्यपि सः बहुभ्यः मूल्यानि इति अवदत् तस्य मेनू-सूचिकायां वस्तूनि महङ्गानां दरात् न्यूनानि वर्धितानि सन्ति । कम्पनी तस्याः प्रतियोगिनः च पुनरावृत्तिग्राहकान् आकर्षयितुं छूटं अपि प्रदास्यन्ति, यत् मोबाईल-उपकरणस्य स्थानस्य आँकडान् निरीक्षयति, इति गतमासस्य अन्ते अमेरिका-देशे मैक्डोनाल्ड्-संस्थायाः ५ डॉलर-रूप्यकाणां बर्गर, चिकन-नगेट्स्, फ्राइस्, पेय-पैकेज्-प्रक्षेपणेन ग्राहक-यातायातस्य वृद्धिः अभवत् । मात्रा।


2. मैक्डोनाल्ड्स् इत्यस्य किं जातम् ?

२०२० तमे वर्षात् परं प्रथमवारं मैक्डोनाल्ड्स् इत्यस्य वैश्विकविक्रये न्यूनता अभवत्, एषा घटना उद्योगस्य निवेशकानां च व्यापकं ध्यानं आकर्षितवती अस्ति एकः वैश्विकः भोजनशृङ्खलाविशालकायः इति नाम्ना मैकडोनाल्ड् इत्यस्य प्रदर्शनं प्रायः वैश्विकभोजनविपणनस्य स्वास्थ्यस्य बैरोमीटर् इति गण्यते।

प्रथमं, मैक्डोनाल्ड्-संस्थायाः वैश्विक-उपस्थितिः विश्वस्य विपण्य-स्थित्या तस्य प्रदर्शनं संयुक्तरूपेण प्रभावितं करोति । अद्यतनवित्तीयप्रतिवेदनं उदाहरणरूपेण गृहीत्वा फ्रान्स इत्यादिषु यूरोपीयबाजारेषु, तथैव मध्यपूर्वचीनदेशादिषु प्रमुखविपण्येषु विक्रयस्य न्यूनता संयुक्तरूपेण मैकडोनाल्ड्-क्लबस्य वैश्विकप्रदर्शनं न्यूनीकृतवती अस्ति यूरोपे मैक्डोनाल्ड् इत्यस्य महत्त्वपूर्णविपण्येषु अन्यतमः इति नाम्ना फ्रान्स्देशे विक्रयस्य न्यूनतायाः कारणेन म्याक्डोनाल्ड् इत्यस्य समग्रप्रदर्शने महत्त्वपूर्णः नकारात्मकः प्रभावः अभवत् इति निःसंदेहम्। मध्यपूर्वस्य चीनस्य च विपण्येषु न्यूनता उदयमानविपण्येषु मैक्डोनाल्ड्स्-संस्थायाः सम्मुखीभवति इति आव्हानानि प्रतिबिम्बयति । एते विपणयः सामान्यतया विशालवृद्धिक्षमतायुक्ताः क्षेत्राणि इति गण्यन्ते, परन्तु एतेषु विपण्येषु मैकडोनाल्ड्-संस्थायाः प्रदर्शनं अपेक्षां पूरयितुं असफलम् अभवत्, एषा निःसंदेहम् अस्याः वित्तीयप्रतिवेदनस्य बृहत्तमा समस्या अस्ति


द्वितीयं, वैश्विकस्थूलपर्यावरणस्य दृष्ट्या वैश्विक-अर्थव्यवस्थायां वर्धमानस्य अधोगति-दबावस्य भोजन-उद्योगे व्यापकः प्रभावः अभवत् अमेरिका, ऑस्ट्रेलिया, कनाडा, जर्मनी इत्यादिषु प्रमुखेषु विपण्येषु उपभोक्तृविश्वासस्य दुर्बलतायाः, व्ययस्य न्यूनतायाः च कारणेन यात्रिकयानस्य न्यूनता, भोजन-उद्योगे समग्ररूपेण मन्दता च अभवत् म्याक्डोनाल्ड्स् इत्यादिषु भोजनालयशृङ्खलासु अस्य प्रवृत्तेः महत् प्रभावः भवति, ये स्वस्य विशालवैश्विकव्यापाराणां निर्वाहार्थं स्थिरयातायातस्य उपभोक्तृव्ययस्य च उपरि अवलम्बन्ते। रेस्टोरन्ट-उद्योगस्य समक्षं विद्यमानाः आव्हानाः वैश्विक-आर्थिक-अनिश्चिततायाः कारणेन अधिकाः अभवन्, भू-राजनैतिक-जोखिमैः, व्यापार-तनावैः च सह, येन मैक्डोनाल्ड्-समस्यासु अपि योगदानं जातम्

तृतीयम्, प्रदर्शनस्य दबावस्य सम्मुखे मैक्डोनाल्ड्स् इत्यनेन मूल्यानि चयनात्मकरूपेण वर्धयित्वा भोजनालयस्य लाभप्रदतां सुनिश्चितं कर्तुं चितम् । परन्तु उपभोक्तृक्रयशक्तेः न्यूनतायाः वर्तमानसन्दर्भे एषा रणनीतिः प्रतिकूलप्रभावं कृतवती अस्ति । आर्थिकमन्दतायाः समये उपभोक्तारः महत्त्वपूर्णतया अधिकं मूल्यसंवेदनशीलाः भवन्ति । यदा मैकडोनाल्ड्स् उत्पादस्य मूल्यं वर्धयति तदा परिमाणं मामूलीं भवति चेदपि तस्य कारणेन केचन मूल्यसंवेदनशीलाः उपभोक्तारः अन्येषु अधिकमूल्यप्रतिस्पर्धायुक्तेषु भोजनविकल्पेषु परिवर्तनं कर्तुं शक्नुवन्ति यथा, केचन लघुस्थानीयाः फास्ट् फूड् रेस्टोरन्ट् अथवा स्ट्रीट् फूड् स्टाल्स् मूल्यस्य दृष्ट्या अधिकं आकर्षकं भवितुम् अर्हन्ति, येन मैक्डोनाल्ड्स् इत्यस्य केचन ग्राहकाः विचलिताः भवेयुः

अपि च मूल्यवर्धनेन ब्राण्ड् प्रति उपभोक्तृनिष्ठा क्षीणः भवितुम् अर्हति । मैकडोनाल्ड्स् इत्यनेन दीर्घकालं यावत् तुल्यकालिकरूपेण स्थिरं किफायती च मूल्यस्थापनेन बहूनां उपभोक्तृणां आकर्षणं कृतम् अस्ति । एकदा मूल्यवृद्ध्या एतां मूल्यापेक्षां भङ्गं कृत्वा उपभोक्तारः ब्राण्ड् विषये असन्तुष्टाः निराशाः च भवितुम् अर्हन्ति, यतः तेषां कृते मैकडोनाल्ड्स् इत्येतत् किफायती भोजनविकल्पः नास्ति इति विश्वासः भवति


चतुर्थं, दीर्घकालीनविकासदृष्ट्या मूल्यनियन्त्रणक्षमतासु सुधारः मैक्डोनाल्ड्स् कृते महत्त्वपूर्णः अस्ति । वैश्विक-आर्थिक-अनिश्चिततायाः वर्धमानस्य सन्दर्भे मैकडोनाल्ड्स्-संस्थायाः उत्पादानाम् सेवानां च व्यय-प्रभावशीलतां निर्वाहयन् वा सुधारयित्वा वा व्ययस्य न्यूनीकरणाय अधिक-कुशल-सञ्चालन-प्रतिमानं अन्वेष्टव्यम् अस्मिन् न केवलं आपूर्तिश्रृङ्खलाप्रबन्धनस्य अनुकूलनं, अपशिष्टस्य न्यूनीकरणं, परिचालनदक्षतायाः उन्नयनं च समाविष्टम्, अपितु उपभोक्तृणां स्वास्थ्यस्य, गुणवत्तायाः, व्यक्तिगत-आवश्यकतानां च अनुसरणं पूर्तयितुं नवीन-उत्पादानाम् अपि समावेशः अस्ति एतेषां प्रयत्नानाम् माध्यमेन एव मैकडोनाल्ड्स् अत्यन्तं प्रतिस्पर्धात्मके खानपानविपण्ये प्रतिस्पर्धां कुर्वन् स्थायिविकासं प्राप्तुं शक्नोति।