समाचारं

सेन्-नद्याः तरणं कृत्वा क्रीडकः वमनं कृतवान्! पेरिस्-नगरस्य १.६ अरब-यूरो-रूप्यकाणां जलशुद्धिकरण-प्रकल्पः किमर्थं विफलः अभवत् ?

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



“जलं मद्यरूपेण परिणतुं शक्नुवन् येशुः अपि सेन-नद्याः शुद्धिं कर्तुं न शक्तवान्।”

एकः सेन् नदी प्रायः फ्रांसीसीजनानाम् आटिज्म-रोगं प्रति प्रेरयति ।

अस्मिन् समये पेरिस्-नगरे ओलम्पिकक्रीडा भवति, मुख्यविषयः "रोमान्स" इति, योजना च मूलतः अतीव उत्तमः आसीत् ।

सेन्-नद्याः वसन्त-जले क्रीडकाः तरन्ति, नदीयाः उभयतः एफिल-गोपुरं, नोट्-डेम्-डी-पेरिस्-इत्येतत्, लूवर-इत्येतत् अन्ये च फ्रांस-देशस्य सांस्कृतिक-व्यापार-पत्राणि सन्ति वा?

अस्य कारणात् पेरिस्-देशः जलशुद्ध्यर्थं १.६ अर्ब-यूरो-रूप्यकाणां क्रोधेन आलोचनां कृतवान्, सेन्-नद्याः "निर्दोषतां" पुनः स्थापयितुं च दृढनिश्चयः अभवत् ।

परन्तु यद्यपि धनं व्ययितम् अस्ति तथापि सम्प्रति पेरिस्-नगरस्य “जलशुद्धिकरणकार्यक्रमः” असफलः अभवत् स्यात् :

प्रथमं ई. कोलाई जीवाणुः गम्भीररूपेण मानकं अतिक्रान्तवान् ततः त्रिएथ्लोन् स्थगितम् ततः, क्रीडकाः सेन्-नद्यां तरणं कृत्वा वमनं कृतवन्तः ।



फ्रांसीसीजनानाम् "मातृनदी" इति नाम्ना सेन्-नदी किमर्थम् एतावत् प्रदूषिता अस्ति ? पेरिस्-नगरे जलशुद्ध्यर्थं १.६ अर्ब-यूरो-रूप्यकाणि व्ययितानि, परन्तु तत् किमर्थं सर्वथा विफलम् अभवत् ?

अद्य वयं एतेषां विषयेषु वदामः इदं कोडिंग् कर्तुं सुलभं नास्ति।

सेन्-नद्याः तरणं कृत्वा सः क्रीडकः वमनं कृतवान्

वर्धमानस्य गम्भीरस्य प्रदूषणस्य कारणात् फ्रांस-सर्वकारेण वस्तुतः १०० वर्षपूर्वमेव "तरण-आदेशः न" इति निर्गतः, यत्र जनानां सेन्-नद्याः स्वतन्त्रतया तरणं निषिद्धम्

फलतः यदा ओलम्पिकक्रीडायाः विषयः आसीत् तदा फ्रांसीसीजनाः चतुराईपूर्वकं सेन्-नद्याः "नायकः" इति कृतवन्तः ।

परन्तु समस्या अस्ति यत्,सेन् नदी शतवर्षाणि यावत् मलिनम् अस्ति यत् इदानीं तस्याः शोधनं कथं सुलभम् अस्ति।

अतः पेरिस्-ओलम्पिक-क्रीडायाः आधिकारिक-उद्घाटनपर्यन्तं बहिः जगत् सामान्यतया चिन्तितम् आसीत् यत् सेन्-नद्याः जलस्य गुणवत्ता ओलम्पिक-क्रीडायाः आधिकारिक-आतिथ्यं प्रभावितं करिष्यति वा इति

तथापि सर्वथा किमपि अप्रत्याशितम् अभवत् इति न आश्चर्यम् :

३० जुलै दिनाङ्के जलस्य गुणवत्तायाः अभावात् पेरिस् ओलम्पिकत्रिएथ्लोन्-क्रीडायाः पुरुषाणां व्यक्तिगत-स्पर्धायाः ३१ दिनाङ्के प्रातःकाले स्थगितम्



सौभाग्येन परीक्षणस्य श्रृङ्खलायाः अनन्तरं अन्ततः सेन्-नद्याः जलस्य गुणवत्ता आवश्यकतां पूरयति स्म, स्थगनानन्तरं त्रिएथ्लोन्-क्रीडायाः आयोजनं यथानिर्धारितं भवति स्म

परन्तु तदा, एकः लज्जाजनकः दृश्यः अभवत्-

कनाडादेशस्य खिलाडी टायलर मिस्राचुक् वस्तुतः क्रीडायाः अनन्तरं लाइव् प्रसारणे वमनं कृतवान् ।

सेन्-नद्याः विषये चिन्तयन् यत्र कालः ई.कोलाई-जीवाणुः कानूनीसीमाम् अतिक्रान्तवान्, तत् वस्तुतः असह्यम् अस्ति ।

यस्य कनाडादेशस्य क्रीडकस्य नियुक्तिः अभवत् तस्य तुलने अमेरिकनत्रिक्रीडकः सेथ् रायडरः अधिकं कुशलः इति दृश्यते ।

यतः सः जानाति स्म यत् सेन्-नद्याः सर्वविधाः हानिकारकजीवाणुः विषाणुः च सन्ति, तस्मात् सः क्रीडायाः कतिपयानि सप्ताहाणि पूर्वं हस्तौ न प्रक्षालितुं आग्रहं कृतवान्, सेन्-नद्याः अपेक्षया अधिकं विषयुक्तं "गु" इति रूपेण स्वस्य संवर्धनं कर्तुं प्रतिज्ञां कृतवान्

यावत् अहं भवतः अपेक्षया मलिनतरः अस्मि तावत् मां मलिनं कर्तुं अपि मा चिन्तयतु, रायडरः च वास्तवतः यथाशक्ति प्रयतते।

यद्यपि विशेषज्ञाः स्पष्टतया अवदन् यत् रायडरस्य "लघु-युक्तिः" अविश्वसनीयः अस्ति तथापि न्यूनतया रायडरः अस्मिन् समये सेन्-नद्याः तरणं कृत्वा वमनं न कृतवान्, अतः तत् "कार्यं" इति गणयितुं शक्यते



सेन-नद्याः किमर्थम् एतावत् मलिनम् अस्ति ?

सेन्-नद्याः मध्यपूर्व-फ्रांस्-देशस्य पर्वतात् उत्पद्यन्ते, तस्याः कुलदीर्घता प्रायः ७८० किलोमीटर्-पर्यन्तं भवति, सा न केवलं पेरिस्-नगरस्य रोमान्स्-प्रदर्शनस्य प्रतिनिधित्वं करोति, अपितु फ्रांस-संस्कृतेः इतिहासस्य च पोषणं करोति, यस्य महत्त्वं असाधारणम् अस्ति

परन्तु फ्रांसीसीनां कृते एतादृशी "मातृनदी" कथं एतावता मलिनतां प्राप्नुयात् ?

तत्र मुख्यकारणद्वयम् ।

पेरिस्-नगरस्य सेन्-नद्याः प्रदूषणं शताब्दशः निरन्तरं वर्तते, १६ शताब्द्याः आरभ्य यदा प्रोटेस्टन्ट-कैथोलिक-धर्मस्य धार्मिकयुद्धानि आरब्धानि, पीडितानां शवः सेन्-नद्याः क्षिप्ताः

अन्तिमेषु दशकेषु नगरीय-औद्योगीकरणस्य विकासेन सह घरेलु-मलजलं औद्योगिक-मलजलं च सेन्-नद्यां निर्वहणं जातम्, प्रदूषणं स्वाभाविकतया अधिकं भविष्यति

कालान्तरे सेन्-नद्याः सम्पूर्णतया शुद्धीकरणस्य कठिनता उच्छ्रितवती, अधुना १.६ अर्ब-यूरो-रूप्यकाणां समाधानं कर्तुं शक्यते इति समस्या नास्ति ।

द्वितीयं, पेरिस्-नगरस्य जलनिकासीव्यवस्थायाः अपि बहु सम्बन्धः अस्ति ।

यद्यपि पेरिसस्य सुविकसितजलनिकासीव्यवस्था विश्वप्रसिद्धा अस्ति, पेरिसस्य सीवरभ्रमणं पर्यटनपरियोजना अपि अभवत्, तथापि घातकः दोषः अस्ति -मलजलं वर्षाजलं च न विमुखं भवति ।



सामान्यतया तत् ठीकम्, मलजलशुद्धिकरणसंस्था जलशुद्धिकरणकार्यं कर्तुं पूर्णतया समर्थः अस्ति, परन्तु यावत् यावत् प्रचण्डवृष्टिः भवति तावत् सर्वं समाप्तम् अस्ति:

वर्षायाः परिमाणम् एतावत् आसीत् यत् मलनिकासी-शुद्धिकरण-संस्थानं समये एव तत् संसाधितुं न शक्नोति स्म, अतः सर्वाणि क्षीण-मलानि सेन्-नद्यां प्रवहन्ति स्म ।

तथा च एतत् एव मुख्यकारणं भवितुम् अर्हति यत् सेन-नद्याः ई.कोलाई-पक्षिणः मानकं अतिक्रमति इति वदन् सेन-नद्याः तरन्तः त्रि-क्रीडकानां विषये मम अधिकं दुःखं भवति |.

१.६ अर्ब यूरो, शुद्धिकरणं किमर्थं विफलम् अभवत् ?

वस्तुतः .सेन्-नद्याः जलस्य गुणवत्ता दुर्बलम् अस्ति यत् वयं वास्तवतः फ्रांस-सर्वकारं दोषं दातुं न शक्नुमः यत् सः परिश्रमं न करोति, अथवा जलशुद्धिकरण-प्रौद्योगिक्याः दुर्बलम् |मुख्यकारणम् अस्ति यत् शासनम् अतिकठिनम् अस्ति।

सेन्-नद्याः जलस्य गुणवत्तायाः शुद्ध्यर्थं फ्रांस-सर्वकारेण न केवलं नदीपार्श्वे मलजलशुद्धिकरणस्थानकानि निर्मिताः, अपितु प्रचण्डवृष्ट्या उत्पन्नं अतिरिक्तं वर्षाजलं शोषयितुं अनेकाः भूमिगतजलाशयाः अपि निर्मिताः, येन सीवरव्यवस्थायाः अतिभारः, कारणं च न भवति मलजलस्य प्रत्यक्षं निर्वहनम् ।

परन्तु मा विस्मरन्तु,सेन् नदी ७८० किलोमीटर् दीर्घा अस्ति अतिरिक्तवृष्टिजलं वहितुं भूमिगतजलाशयानाम् उपरि अवलम्बनं कल्पितात् बहु कठिनम् ।

अतः फ्रान्सदेशः १.६ अर्ब यूरो व्यययति चेदपि यावत् प्रचण्डवृष्टिः भवति तावत् व्यर्थं भविष्यति सेन् नदी तत्क्षणमेव जनान् कथं व्यवहारं कर्तव्यमिति शिक्षयिष्यति, ई. कोलाई सामग्री च तत्क्षणमेव विस्फोटं करिष्यति।



शासनस्य उच्चकठिनतायाः अतिरिक्तं सेन्-नद्याः जलशुद्धिकरणस्य अन्यः प्रमुखः समस्या संगठनात्मकविषया अस्ति ।

जलस्य गुणवत्तायाः शुद्ध्यर्थं पेरिस्-नगरपालिकायाः ​​अधिकारिणः षट् कार्यसमूहान् निर्माय २०,००० गृहेषु भ्रमणं कृतवन्तः, तेषां मलजलस्य पाइपस्य परिवर्तनार्थं, प्रत्यक्षतया सेन्-नद्यां निर्वहनस्य स्थाने नगरपालिका-मलजल-व्यवस्थायाः सङ्गतिं कर्तुं च सर्वकारीय-अनुदानं स्वीकुर्वन्तु इति प्रेरयितुं प्रयतन्ते स्म

परिणाम,यदि पेरिस् नगरपालिका प्रत्येकं गृहं ६,००० यूरो अनुदानं प्रदाति, सर्वं मरम्मतव्ययम् अपि वहति चेदपि, अर्धं गृहेषु अद्यापि असहमतिः अस्ति

अन्येषु शब्देषु, अद्यपर्यन्तं सेन्-नद्याः १०,००० गृहाणि अद्यापि १०० वर्षपूर्वस्य जलनिकासी-व्यवस्थायाः उपयोगं कुर्वन्ति, यत् नगरपालिकायाः ​​मलनिकासी-पाइप्-जालस्य स्थाने प्रत्यक्षतया नदीं प्रति निर्वहति

अस्मिन् विषये पेरिस्-नगरस्य अधिकारिणः असहायाः आसन्, ते केवलं असहायरूपेण वक्तुं शक्नुवन्ति स्म यत् "वयं तान् द्वारं उद्घाटयितुं बाध्यं कर्तुं न शक्नुमः" इति ।

अतः इदानीं यदा अहं चिन्तयामि तदा बहवः पेरिस-नगरस्य जनाः किञ्चित्कालपूर्वं सेन्-नद्याः नियमनं महत् इति अनुभवन्ति स्म नदी कदाचित् हास्यं न आसीत्।

एकः पक्षः चिकित्सायां व्यस्तः अस्ति, अपरः पक्षः सेन्-नद्याः बृहत्-वस्तूनाम् व्यस्तः अस्ति यदि ई. कोलाई-जीवाणुः मानकं न अतिक्रमयति तर्हि विचित्रं स्यात्



सेन्-नद्याः नियमनार्थं पेरिस्-सर्वकारेण बहु धनं ऊर्जां च व्ययितम्, परन्तु तस्य प्रभावः अल्पः एव अभवत् ।

कः चिन्तयिष्यति स्म यत् त्रिएथ्लोन्-क्रीडासु भागं गृह्णन्तः "त्रि-क्रीडकाः" अपि सेन्-नद्याः विनाशं न सहन्ते, अतः यदि भविष्ये फ्रांसीसीजनाः सेन्-नद्याः तरणं कर्तुम् इच्छन्ति तर्हि ते द्विवारं चिन्तयितुं श्रेयस्करम् |.

उष्णविषयाणां पृष्ठतः तथ्यानां गहनबोधं प्राप्नुवन्तु यदि भवद्भ्यः एतादृशी सामग्री रोचते तर्हि कृपया निःशङ्कं पसन्दं कुर्वन्तु, सन्देशं त्यजन्तु, स्वसमर्थनं च साझां कुर्वन्तु।