समाचारं

विज्ञापनं रुइआओ इतः परं चालयितुं न शक्नुवन्ति।

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़ेबरा सेवन चेन Xiaojing

राजस्वं शुद्धलाभं च उभयत्र पतितम्, बैरुन्-शेयराः च वस्तुतः दैनिकसीमाम् आहतवन्तः ।

३० जुलै दिनाङ्के सायं बैरुन् शेयर्स् (002568.SZ) इत्यनेन स्वस्य अर्द्धवार्षिकप्रतिवेदनं प्रकटितम्, परिचालन-आयः वर्षे वर्षे १.३८% न्यूनः अभवत्, तथा च मूल-कम्पनीयाः कारणीभूतः शुद्धलाभः वर्षे वर्षे ८.३६% न्यूनः अभवत् .

परन्तु एतादृशं मध्यावधि-रिपोर्ट्-कार्डं द्विगुण-पातेन सह आसीत् यत् वस्तुतः कम्पनीं दैनिक-सीमाम् आहतवान् यत् कतिपयान् मासान् यावत् न दृष्टा आसीत्

बैरुन् इत्यस्य सहायककम्पनी रुइआओ घरेलुपूर्वमिश्रितकाक्टेल्-पट्टिकायां निरपेक्षः अग्रणी अस्ति, परन्तु समग्ररूपेण विपण्यस्य आकारः लघुः अस्ति, स्पर्धा भयंकरः अस्ति, छतः च हस्तस्य समीपे एव अस्ति अस्मिन् वर्षे प्रथमार्धे कम्पनी विक्रयव्ययस्य निवेशं वर्धितवती, परन्तु रुइआओ इत्यस्य विकासं प्रवर्तयितुं असमर्था अभवत् ।

वर्तमान समये बैरुन्-शेयरेषु मार्केट्-सम्बद्धं ध्यानं व्हिस्की-विषये गतं यत् कम्पनी चतुर्थ-त्रिमासे प्रारम्भं करिष्यति ।



काकटेल् न विक्रीयते

अस्मिन् वर्षे प्रथमार्धे बैरुन् होल्डिङ्ग्स् (002568.SZ) इत्यनेन 1.628 अरब युआन् परिचालन-आयः प्राप्तः, वर्षे वर्षे 1.38% न्यूनता, मूल-कम्पनीयाः कारणीयः शुद्धलाभः च 402 मिलियन युआन्, एकवर्ष- वर्षे ८.३६% न्यूनता।

यदि भवान् शान्ततया एतत् मध्यावधि-रिपोर्ट्-कार्डं पश्यति तर्हि भवान् चिन्तयति यत् समस्या महती नास्ति। परन्तु यदि वयं समयं विस्तारयामः तर्हि वयं ज्ञातुं शक्नुमः यत् गतवर्षस्य चतुर्थमासात् आरभ्य कम्पनीयाः कार्यप्रदर्शनस्य न्यूनतायाः स्पष्टा प्रवृत्तिः दर्शिता अस्ति।

वित्तीयप्रतिवेदने ज्ञायते यत् गतवर्षस्य चतुर्थे त्रैमासिके बैरुनस्य शुद्धलाभः १४४ मिलियनं आसीत्, अस्मिन् वर्षे प्रथमत्रिमासे ३३.३३% न्यूनता अभवत्, परन्तु कम्पनीयाः राजस्वं वर्षे वर्षे ५.५% वर्धितम्, परन्तु... शुद्धलाभः द्वितीयत्रिमासिकपर्यन्तं ९.८% न्यूनः अभवत्, तत्र प्रत्यक्षं द्विगुणं न्यूनता अभवत्: राजस्वं ८२६ मिलियन युआन्, मूलकम्पनीयाः कारणं शुद्धलाभः २३३ मिलियन युआन् आसीत्; वर्षे ७.२८% न्यूनता अभवत् ।

कॉकटेल् बैरुन् कम्पनी लिमिटेड् इत्यस्य मूलं भवति एतत् सशक्तं द्रुतगतिगुणयुक्तं मिश्रितं पेयं भवति यत् मार्केट् लोकप्रियतां निर्वाहयितुम् कम्पनीयाः उच्चतीव्रतायुक्तं मार्केट् निवेशं निर्वाहयितुम् आवश्यकम् अस्ति।

अस्मिन् वर्षे प्रथमार्धे एषा विपण्यरणनीतिः निरन्तरं भवति स्म, अस्मिन् अवधिमध्ये विक्रयव्ययः ३९७ मिलियन युआन् यावत् अभवत्, यत् वर्षे वर्षे १९.८७% वृद्धिः अभवत्, यस्मात् २४९ मिलियन युआन् प्रचारव्ययस्य निवेशः अभवत्, वर्षे वर्षे -वर्षवृद्धिः ३४.७१% ।

परन्तु यदि वास्तविकं धनं क्षिप्तं भवति तर्हि उत्पादविक्रयस्य प्रचारार्थं तस्य सीमितः प्रभावः भविष्यति । वर्षस्य प्रथमार्धे कम्पनीयाः पूर्वमिश्रितकाक्टेल्-विक्रयस्य परिमाणं (स्पार्कलिंग्-जलम् इत्यादीनां) १७.२१ मिलियन-पेटिकाः आसीत्, यत् वर्षे वर्षे ८.६९% न्यूनम्

छतस्य समीपे

बैरुन् कम्पनी लिमिटेड् इत्यनेन स्वादयोः व्यवसायः आरब्धः ।पश्चात् संस्थापकः लियू क्षियाओडोङ्ग् इत्यनेन रुइआओ इत्यस्य मूलकम्पनी बैक्चस् लिकर इण्डस्ट्री इत्यस्य कार्यभारः स्वीकृतः, ततः काकटेल् इत्ययं कम्पनीयाः मुख्याधारः अभवत्

२०११ तमे वर्षात् चीनस्य काकटेल्-बाजारः चुपचापं उद्भूतः अस्ति, कतिपयवर्षेभ्यः विपण्य-कृषेः अनन्तरं रुइआओ-इत्यनेन २०१५ तमे वर्षे २.३५१ अरब-युआन्-रूप्यकाणां राजस्वं प्राप्तुं, मूल-कम्पनीयाः कारणतः ५० कोटि-युआन्-रूप्यकाणां शुद्धलाभं च प्राप्तुं साहाय्यं कृतम् महती सफलता का क्षण।

रुइआओ इत्यस्य लोकप्रियतायाः कारणात् पूर्वमिश्रितकाक्टेल् स्पर्धायां सम्मिलितुं बहवः क्रीडकाः आकर्षिताः, येन अतिक्षमता, नित्यं प्रतिकृतिसमस्याः, काकटेल्-उद्योगे च मन्दता च अभवत् २०१६ तमे वर्षे बैरुनस्य परिचालन-आयः ६०%, तस्य शुद्धलाभः च ७०% न्यूनः अभवत् ।

रोमाञ्चकारी रोलरकोस्टर सवारीयाः अनन्तरं बैरुन् शेयर्स् सक्रियरूपेण स्वयमेव समायोजितवान् । २०१८ तमे वर्षे वयं मुख्यतया रुइआओ इत्यस्य मद्यपानस्य श्रृङ्खलायाः प्रचारं कृतवन्तः, “एकस्य व्यक्तिस्य कृते लघु पेयम्” इति स्थापयित्वा । यथा यथा मद्यविपण्यस्य परिमाणं विस्तारं प्राप्नोति तथा तथा कम्पनी २०२०, २०२१ च वर्षेषु पुनः उच्चवृद्धिमार्गे प्रविशति ।

तथापि बैरुन्-शेयराः कदापि उपविश्य आरामं कर्तुं न शक्नुवन्ति ।

एकतः काकटेल् आयातितानि उत्पादनानि सन्ति, चीनदेशे व्यापकः उपयोक्तृवर्गः नास्ति, अतः समग्ररूपेण विपण्यस्य आकारः सीमितः अस्ति । यद्यपि रुइआओ अनेकवर्षेभ्यः क्रमशः पटले प्रथमस्थानं प्राप्तवान् तथापि छतः दृष्टिगोचरः अस्ति ।

काकटेल् तु मिश्रितपेयानि सन्ति, तेषां उत्पादजीवनचक्रं सीमितं भवति । अस्य मुख्यदर्शकाः ते युवानः व्यक्तिगतीकरणं विविधीकरणं च कुर्वन्ति, तेषां आवश्यकताः च तीव्रगत्या परिवर्तन्ते । एतदर्थं कम्पनीभिः निरन्तरं नूतनानां उत्पादानाम् आरम्भः करणीयः, उपयोक्तृणां आवश्यकतानां शीघ्रं प्रतिक्रिया च दातव्या ।

पूर्व-मिश्रित-काक्टेल्-उद्योगे रुइआओ-नगरस्य कोऽपि प्रबलः प्रतिद्वन्द्वी नास्ति तथापि २०१९ तः आरभ्य नूतनाः खिलाडयः, पारम्परिकाः मद्य-कम्पनयः, पेय-ब्राण्ड् च क्रमशः न्यून-मद्ययुक्तानि मद्यपदार्थानि प्रारब्धवन्तः, उपभोग-परिदृश्यानां कृते रुइआओ-इत्यनेन सह स्पर्धां कुर्वन्ति च विशेषतः बेरी स्वीटहार्ट, लान्झौ, मेई जियान्, फ्रूट् क्यूब् इत्यादीनां ब्राण्ड्-संस्थानां कृते स्वस्य सुन्दररूपेण, व्यक्तिगतदृश्यानि च युवानः विशेषतः युवतयः दृढतया आकृष्टाः सन्ति

व्हिस्की इत्यस्य उपरि पणं कुर्वन्तु

बैरुन् कम्पनी लिमिटेड् अपि पूर्व-मिश्रित-काकटेल्-वर्गस्य सीमानां विषये अवगतः अस्ति, तत्सम्बद्धेषु क्षेत्रेषु वृद्धिं प्राप्तुं प्रयतते च ।

२०१७ तमे वर्षे एव अन्यस्य खण्डितस्य पटलस्य लघुभागः भवितुम् आशां कुर्वन् कम्पनी व्हिस्की-विकासं आरब्धवती ।

यूरोमॉनिटर-आँकडानां अनुसारं चीनस्य व्हिस्की-विपण्यं २०१७ तः तीव्रगत्या वर्धितम् अस्ति, यत् औसतवार्षिक-द्वि-अङ्कीय-दरेन वर्धते । २०२३ तमे वर्षे मम देशस्य व्हिस्की-विपण्यस्य आकारः प्रायः ५.५ अरब युआन् भविष्यति ।

वर्षाणां विन्यासस्य अनन्तरं बैरुनस्य "स्पिरिट्स् (व्हिस्की) एजिंग् एण्ड् मैच्युरेशन प्रोजेक्ट्" तथा "माल्ट् व्हिस्की एजिंग् एण्ड् मेचुरेशन प्रोजेक्ट्" इत्येतयोः निवेशप्रगतिः क्रमशः ७२.९१% तथा ७७.५७% इत्येव सम्पन्ना अस्ति कम्पनी त्रिलक्षाधिकं बैरल् वृद्धं व्हिस्की पातितवती अस्ति, अस्मिन् वर्षे चतुर्थे त्रैमासिके समाप्तं मद्यं मुक्तं करिष्यति इति अपेक्षा अस्ति।

सम्प्रति चीनस्य व्हिस्की-विपण्ये आयातित-ब्राण्ड्-प्रधानाः सन्ति, यत्र CR5-इत्येतत् ६७.०१% यावत् अधिकम् अस्ति । न केवलं बैरुन् कम्पनी लिमिटेड्, अपितु पारम्परिकाः मद्यउद्योगस्य दिग्गजाः यथा यान्घे कम्पनी लिमिटेड्, गुजिंग् ग्रुप्, यान्जिङ्ग् ग्रुप्, त्सिङ्गटाओ बीयर, लङ्गजिउ इत्यादयः अपि चीनस्य व्हिस्की-विपण्यस्य विषये आशावादीः सन्ति, ततः परं योजनां कृतवन्तः अन्यत्‌।

बारटेण्डरतः मद्यनिर्मातृपर्यन्तं बैरुन् कम्पनी लिमिटेड् इत्यस्य बृहत्तमः लाभः रुइआओ-नगरे सञ्चितः ब्राण्ड्-निर्माणक्षमता अस्ति । परन्तु व्हिस्की काकटेल् इत्यस्मात् भिन्ना अस्ति यत् तस्य विवरणेषु अधिकं ध्यानं ददाति । सनटोरी जापानदेशे उत्तमाः व्हिस्कीकथाः कथयन् शतवर्षं व्यतीतवान् ।

एतेन न केवलं ब्राण्डस्य धैर्यस्य परीक्षणं भवति, अपितु विशालस्य नकदप्रवाहस्य समर्थनस्य अपि आवश्यकता भवति । अस्मिन् वर्षे मेमासे बैरुन् कम्पनी लिमिटेड् इत्यनेन अचानकं २ अरब युआन् निजीस्थापनयोजना समाप्तवती, यस्याः योजना कम्पनी अष्टमासान् यावत् कुर्वती आसीत् ।