समाचारं

स्पेसएक्स तारापोतः अतिविशालः, नासा चन्द्रस्य अन्तरिक्षस्थानकं "तनावग्रस्तम्" अस्ति।

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य प्रथमे दिनाङ्के ज्ञापितं यत् अमेरिकीसरकारस्य उत्तरदायित्वकार्यालयस्य (GAO) नवीनतमप्रतिवेदनानुसारं स्पेसएक्स् इत्यस्य स्टारशिप् अन्तरिक्षयानं नासा-संस्थायाः योजनाकृतेन चन्द्र-अन्तरिक्ष-स्थानकेन सह सफलतया गोदीं कर्तुं अतीव विशालं भवितुम् अर्हति GAO इत्यनेन अन्तरिक्षस्थानकस्य द्रव्यमानसीमायाः अध्ययनं कृत्वा ज्ञातं यत् तस्य मुख्यघटकद्वयस्य आवास-रसद-मॉड्यूलस्य (HALO) तथा पावर-प्रोपल्शन-पैकेजस्य (PPE) कुलद्रव्यमानं लक्ष्यं अतिक्रान्तम् इति तदतिरिक्तं प्रतिवेदने तत् अपि सूचितम्यदा स्पेसएक्स् इत्यस्य स्टारशिप् इत्यादीनि बृहत् विमानानि गोदीनि भवन्ति तदा पीपीई सम्पूर्णं विमानं सम्यक् नियन्त्रयितुं न शक्नोति । . यद्यपि पीपीई नासाद्वारा निर्धारितप्रदर्शनस्य आवश्यकताः पूरयति तथापि एताः आवश्यकताः बृहत्विमानानाम् प्रभावं न गृह्णन्ति ।


आईटी हाउस् इत्यस्य अनुसारं नासा इत्यनेन २०२७ तः पूर्वं चन्द्रस्य अन्तरिक्षस्थानकस्य "गेटवे" इत्यस्य प्रक्षेपणं पूर्णं कर्तव्यम्, यत् "आर्टेमिस् ४" इति मिशनस्य प्रक्षेपणात् पूर्वं भवति । "आर्टेमिस् ४" इति २०२८ तमस्य वर्षस्य सितम्बरमासे निष्पादनस्य योजना अस्ति तथा च "आर्टेमिस्" कार्यक्रमस्य द्वितीयं मानवयुक्तं चन्द्रावरोहणमिशनम् अस्ति । गेटवे इत्यनेन आर्टेमिस् ४ इत्यस्य प्रक्षेपणात् एकवर्षपूर्वं चन्द्रकक्षायां प्रवेशः करणीयः येन नासा-संस्था अस्य स्टेशनस्य आकलनं कर्तुं शक्नोति तथा च सर्वाणि प्रणाल्यानि सम्यक् कार्यं कुर्वन्ति इति सुनिश्चितं कर्तुं शक्नोति यत् चालकाः अन्तरिक्षस्थानके आरुह्य गन्तुं शक्नुवन्ति

गाओ टिप्पणीकृतवान्, २.नासा-संस्थायाः सम्प्रति २०२७ तमस्य वर्षस्य डिसेम्बर्-मासे गेटवे-प्रक्षेपणस्य योजना अस्ति , मूलतः योजनायाः अपेक्षया मासत्रयानन्तरं । अस्मिन् वर्षे सितम्बरमासे नासा "गेटवे" इत्यस्य व्ययस्य विश्वासस्य च मूल्याङ्कनं अद्यतनं करिष्यति यत् सः निर्धारयिष्यति यत् सः २०२८ तमस्य वर्षस्य सितम्बरमासे "आर्टेमिस् ४" इत्यस्य प्रक्षेपणं कर्तुं शक्नोति वा, सर्वाणि मिशनलक्ष्याणि च प्राप्तुं शक्नोति वा इति।

GAO इत्यनेन अवलोकितं यत् गेटवे कार्यक्रमस्य कृते द्रव्यमानं अन्यत् प्रमुखं सीमितकारकं भवति, यत्र अन्तरिक्षस्थानकस्य एव द्रव्यमानं तथा च केषाञ्चन डॉकिंगवाहनानां द्रव्यमानं च अस्ति प्रतिवेदने दर्शितं यत् अन्तरिक्षस्थानकस्य रसदस्य, प्रणोदनघटकानाम् कुलद्रव्यमानं नासा-संस्थायाः निर्धारितगुणवत्ता-आवश्यकतानां अतिक्रमणं करोति । तदतिरिक्तं केषाञ्चन वाहनानां द्रव्यमानं प्रणोदनघटकानाम् अन्तरिक्षस्थानकस्य मिशनयोजनानुसारं नियन्त्रणं कर्तुं न शक्नोति, अतः तस्य मिशनं प्रभावितं कर्तुं शक्नोति

उच्चतरद्रव्यमानस्य अर्थः अस्ति यत् नासा-संस्थायाः गेटवे-घटकानाम् एकं पृथक् प्रक्षेपणं करणीयम् यत् अन्तरिक्ष-स्थानकं सम्यक् कक्षायां स्थापयितुं शक्यते इति सुनिश्चितं भवति । अन्यः विकल्पः अस्ति यत् घटकान् अपसारयित्वा भारं न्यूनीकर्तुं शक्यते । उभयविधयोः पक्षपाताः च सन्ति,घटकानां व्यक्तिगतरूपेण प्रक्षेपणं महत्तरं भविष्यति, घटकानां संख्यां न्यूनीकर्तुं च अन्तरिक्षस्थानकस्य कार्यक्षमतां प्रभावितं करिष्यति ।

यद्यपि "द्वारस्य" गुणवत्ता मानकं अतिक्रमति तथापि बृहत् अन्तरिक्षयानस्य गोदीयां प्रभावी नियन्त्रणार्थं तस्य पीपीई अद्यापि अपर्याप्तम् अस्ति । एतेन अन्तरिक्षस्थानकस्य कक्षां निर्वाहयितुं पृथिव्याः सह संवादं कर्तुं च क्षमता प्रभाविता भवति, यत् उभयम् अपि मिशनस्य सफलतायै महत्त्वपूर्णम् अस्ति । नासा प्रबन्धनस्य उद्धरणं दत्त्वा गाओ इत्यस्य मते यद्यपि डिजाइनचरणस्य समये पीपीई आवश्यकताः पूरयति स्म तथापिपरन्तु स्पेसएक्स स्टारशिप् इत्यादिविमानस्य कृते यस्य द्रव्यमानं पीपीई डिजाइनक्षमतायाः १८ गुणाधिकं भवति, एताः आवश्यकताः पर्याप्ताः न सन्ति ।


वामे चित्रे स्पेसएक्स् इत्यस्य तारापोतं "गेटवे" इत्यनेन सह गोदीं कृत्वा दृश्यते, दक्षिणभागे च चित्रे चन्द्रे अन्तरिक्षयात्रिकाः तारापोतं पृष्ठभूमिरूपेण दर्शयन्ति

सम्प्रति गाओ इत्यनेन उक्तं यत् नासा-संस्थायाः योजना अस्ति यत् आगन्तुकविमानं तारापोतस्य, अन्तरिक्षस्थानकस्य च गोदीनियंत्रणार्थं पीपीई-कार्यस्य किञ्चित् भागं साझां कर्तुं शक्नोति अन्तरिक्षस्थानकस्य थ्रस्टर्-इत्यस्य कुशलतापूर्वकं प्रबन्धनार्थं एजेन्सी सॉफ्टवेयर-उन्नयनस्य विषये अपि विचारं कुर्वती अस्ति । यदि कोऽपि विकल्पः सफलः न भवति तर्हि नासा-संस्थायाः पीपीई-इत्यस्य डिजाइनं परिवर्तयितुं आवश्यकता भवितुम् अर्हति, यत् गेटवे-कार्यक्रमे अतिरिक्तव्ययस्य, समयसूचनायाः च दबावं जनयिष्यति ।