समाचारं

अगस्तमासस्य प्रथमदिनाङ्के विदेशीयमाध्यमविज्ञानजालस्थलात् सारः : रोगः मुख्यतया आनुवंशिकतायाः कारणेन वा पर्यावरणस्य कारणेन वा भवति वा?

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य प्रथमदिनाङ्के (गुरुवासरे) समाचारानुसारं सुप्रसिद्धविदेशीयवैज्ञानिकजालस्थलानां मुख्यसामग्री निम्नलिखितरूपेण अस्ति ।

प्रकृति》जालस्थलम् (www.nature.com)

अध्ययनेन ज्ञातं यत् नासिकायां तेषां बहु भवतिप्रतिरक्षाकोशिका, वायरल-जीवाणु-संक्रमणानां विरुद्धं युद्धाय सर्वदा सज्जः

अद्यपर्यन्तं विस्तृततमसंशोधनस्य अनुसारं नासिकायां दीर्घायुषः प्रतिरक्षाकोशिकानां बहूनां गृहं भवति, ये फुफ्फुसस्य प्रथमा रक्षारेखां निर्मान्ति, ये वायरसस्य जीवाणुनाञ्च निवारणाय सज्जाः सन्ति

अद्यैव नेचर इति पत्रिकायां प्रकाशितं शोधं दर्शयति यत् नासिका तथा उपरितनश्वसनमार्गः (यस्मिन् मुखं, साइनसः, कण्ठः च सन्ति, परन्तु श्वासनली न) आक्रमणकारीणां रोगजनकानाम् "स्मरणं" कर्तुं प्रतिरक्षाकोशिकानां कृते महत्त्वपूर्णं प्रशिक्षणक्षेत्रम् अस्ति एषा स्मृतिः कोशिकानां भविष्ये समानसूक्ष्मजीवानां आक्रमणानां विरुद्धं स्वस्य रक्षणं कर्तुं शक्नोति । निष्कर्षेण नासिकाद्वारा वा कण्ठद्वारा वा प्रदत्तानां श्लेष्मटीकानां विकासः भवितुम् अर्हति, यत् मांसपेशीयां प्रविष्टानां टीकानां अपेक्षया अधिकं प्रभावी भवितुम् अर्हति इति प्रतिरक्षाविशेषज्ञाः वदन्ति

"रोमाञ्चकारी अध्ययनं" दर्शयति यत् "श्वसनसंक्रमणानां विरुद्धं युद्धं कर्तुं समर्थानां प्रतिरक्षाकोशिकानां रेपर्टरी" युवानां वृद्धानां च उपरितनश्वसनमार्गेषु विश्वसनीयतया ज्ञातुं शक्यते, येषां प्रतिरक्षाप्रतिक्रियाः सामान्यतया दुर्बलाः भवन्ति

अध्ययनस्य सहलेखकः सिड्नी रमिरेज्, एकः संक्रामकरोगचिकित्सकः तथा च संयुक्तराज्यसंस्थायाः ला जोला इन्स्टिट्यूट् फ़ॉर् इम्यूनोलॉजी, इत्यनेन सूचितं यत् प्रतिरक्षातन्त्रस्य विषये पूर्वसंशोधनं मुख्यतया रक्ते तथा निम्नश्वसनमार्गे प्रतिरक्षाकोशिकासु केन्द्रितम् अस्ति , मुख्यतया यतः एतेषु क्षेत्रेषु रक्तकर्षणद्वारा तथा च कतिपयेषु प्रकारेषु बायोप्सी-अङ्गदानद्वारा नमूनानां तुल्यकालिकरूपेण सुलभतया प्रवेशः भवति ।

परन्तु कोविड-१९ महामारी, कोरोना-वायरसस्य उत्परिवर्तनानि च, उपरितन-श्वसन-मार्गे स्थिताः प्रतिरक्षा-कोशिकाः रोगजनकैः सह कथं परस्परं क्रियान्वयं कुर्वन्ति, प्रतिरक्षा-स्मृतिं च कथं निर्मान्ति इति गहनतया अवगमनस्य आवश्यकता उत्पन्ना अस्ति । दलेन तस्य स्थाने नासिकाग्रसनी-स्वाबस्य उपयोगः कृतः, ये नासिकापृष्ठभागं यावत् प्राप्तुं शक्नुवन्ति, उच्च-आय-देशेषु कोरोना-परीक्षणार्थं च व्यापकरूपेण उपयुज्यन्ते । शोधकर्तारः प्रतिमासं एकवर्षात् अधिकं यावत् प्रायः ३० स्वस्थप्रौढानां नमूनानि गृहीतवन्तः यत् तेषां प्रतिरक्षाकोशिकानां संख्यायां कालान्तरे कथं परिवर्तनं भवति इति। एतेषु नमूनासु तेषां कोटिकोटिप्रतिरक्षाकोशिकाः प्राप्ताः, येषु प्रतिरक्षास्मृतिः प्रदातुं उत्तरदायी कोशिका अपि सन्ति ।

"विज्ञानसमाचारः" इति जालपुटम् (www.sciencenews.org)

नूतनसंशोधनेन केचन "स्थायि" इति पुष्टिः भवतिरासायनिक"उत्पादः" त्वचाद्वारा अवशोषितः भवितुम् अर्हति

PFAS (per- and polyfluoroalkyl substances) इति सहस्राणि मानवनिर्मितसंयुतानां वर्गः अस्ति । यतो हि पीएफएएस-मध्ये कार्बन-फ्लोरिन्-योः रासायनिकबन्धः प्रायः अखण्डः भवति, अतः ते "सदा रसायनानि" इति उच्यन्ते । १९४० तमे दशके आरभ्य एतेषां रसायनानां सामूहिकरूपेण उत्पादनं कृत्वा नॉन-स्टिक-पैन्-तः आरभ्य दाग-प्रतिरोधी-जलरोधक-वस्त्रपर्यन्तं उत्पादेषु उपयोगः कृतः, येन उपभोक्तृभ्यः कालान्तरे तेषां संपर्कः कृतः यद्यपि एकदा एतेषां रसायनानां जीवनस्य गुणवत्तायाः उन्नयनार्थं बहुधा उपयोगः भवति स्म तथापि कालान्तरेण संशोधनेन ज्ञातं यत् ते मनुष्याणां कृते हानिकारकाः, अवनयनं कठिनाः, पर्यावरणे सर्वत्र विद्यमानाः च सन्ति

पूर्वाध्ययनेन ज्ञातं यत् त्वक्शोषणं मानवस्य पीएफएएस-संपर्कस्य सम्भाव्यमार्गेषु अन्यतमम् अस्ति । परन्तु प्रासंगिकं शोधं तुल्यकालिकरूपेण सीमितं भवति, दत्तांशः अपर्याप्तः च अस्ति । यथा, अध्ययनेन ज्ञातं यत् PFAS मूषकाणां त्वचां प्रविष्टुं शक्नोति, परन्तु "मूषकत्वक् प्रत्यक्षतया मानवत्वक् अनुकरणं कर्तुं न शक्नोति" इति ।

यूके-देशस्य बर्मिन्घम्-विश्वविद्यालयस्य पर्यावरण-रसायनशास्त्रज्ञाः पर्यावरण-अन्तर्राष्ट्रीय-पत्रिकायाः ​​नवीनतम-अङ्के ज्ञापयन्ति यत् यदा 3D-मानव-त्वक्-प्रतिरूपाः PFAS-इत्यस्य संपर्कं प्राप्नुवन्ति तदा एते रसायनानि त्वचा-बाधां पारयितुं समर्थाः भवन्ति एतेन निष्कर्षेण ज्ञायते यत् एते यौगिकाः त्वक्द्वारा शरीरे अवशोषिताः भवेयुः, रक्तप्रवाहं अपि प्रविशन्ति ।

अध्ययने शोधकर्तारः मानवत्वक्-संपर्कं गच्छन्तीनां विविध-उत्पादानाम् १७ PFAS-इत्यस्य परीक्षणं कृतवन्तः । तेषु ११ त्वक्-अवरोधं प्रविष्टुं समर्थाः इति ज्ञातम्, अपि च, येषु केवलं ४ तः ७ कार्बन-परमाणुः भवति, तेषु अधिक-कार्बन-परमाणुः युक्तानां अपेक्षया अधिक-सुलभतया त्वचायां अवशोष्यते एते लघुशृङ्खलायुक्ताः PFAS मूलस्य, स्थायी रसायनानां अपेक्षया सुरक्षितविकल्परूपेण दृश्यन्ते, परन्तु अध्ययनेन ज्ञायते यत् ते अपि तथैव समस्याप्रदाः सन्ति ।

"पीएफएएस अन्ते रक्तप्रवाहं प्रविशति इति वयं शतप्रतिशतम् न निश्चिताः, परन्तु ते पूर्वमेव त्वचां प्रविष्टुं समर्थाः सन्ति, यत् प्रवेशप्रक्रियायाः प्रथमं सोपानम् अस्ति" इति शोधकर्तारः अवलोकितवन्तः

"विज्ञान दैनिक" इति जालपुटम् (www.sciencedaily.com)

1. जीनजन्यः वा पर्यावरणस्य कारणेन वा ?रोगजोखिमकारकाणां आकलनाय नूतनं प्रतिरूपम्

प्रत्येकं रोगः आनुवंशिककारकैः पर्यावरणीयकारकैः च प्रभावितः भवति, यत्र वायुप्रदूषणं, जलवायुः, सामाजिक-आर्थिकस्थितिः च सन्ति । परन्तु रोगजोखिमे जीनानां वा पर्यावरणस्य वा कियत् भूमिका भवति, तेषां भूमिका कियत् विशाला इति अद्यापि अस्पष्टम् अस्ति । फलतः जनाः प्रायः न जानन्ति यत् तेषां जोखिमं न्यूनीकर्तुं के पदानि ग्रहीतव्यानि इति ।

पेन् स्टेट् कॉलेज् आफ् मेडिसिन् इत्यस्य शोधकर्तृणां नेतृत्वे एकेन दलेन एकस्मिन् विशाले, राष्ट्रियप्रतिनिधित्वेन रोगस्य जोखिमे आनुवंशिकपर्यावरणप्रभावानाम् विश्लेषणार्थं पद्धतिः विकसिता अस्ति तेषां ज्ञातं यत् केषुचित् सन्दर्भेषु पूर्वमूल्यांकनेषु रोगजोखिमस्य उपरि व्यक्तिस्य जीनानां प्रभावे अतिशयेन बलं दत्तम्, यदा तु जीवनशैल्याः पर्यावरणीयकारकाणां च वास्तवतः पूर्वं चिन्तितस्य अपेक्षया अधिकः प्रभावः आसीत् जीनानां विपरीतम् वायुप्रदूषणादिपर्यावरणकारकाणां परिवर्तनं सुलभतया कर्तुं शक्यते । अस्य अर्थः अस्ति यत् पर्यावरणस्य परिवर्तनं कृत्वा रोगस्य जोखिमं न्यूनीकर्तुं अधिकाः अवसराः सन्ति । शोधस्य परिणामाः नेचर कम्युनिकेशन्स् इति पत्रिकायां प्रकाशिताः ।

शोधकर्तारः वदन्ति यत् पूर्वं पर्यावरणीयजोखिमकारकाणां परिमाणं मूल्याङ्कनं च कठिनं जातम् यतः ते आहारात् आरभ्य व्यायामात् जलवायुपर्यन्तं सर्वं व्याप्नुवन्ति। परन्तु यदि रोगजोखिमस्य अनुमानं कुर्वतां प्रतिरूपेषु पर्यावरणीयकारकाणां विचारः न क्रियते तर्हि विश्लेषणं परिवारस्य सदस्येषु साझां रोगजोखिमं आनुवंशिकतायाः कारणं गलत्रूपेण दातुं शक्नोति

अस्मिन् अध्ययने शोधदलेन स्थानिकमिश्रितरेखीयप्रभावस्य (SMILE) प्रतिरूपं विकसितम् यत् आनुवंशिकीं भौगोलिकस्थानदत्तांशं च संयोजयति । समुदायस्तरीयपर्यावरणजोखिमकारकाणां प्रॉक्सीरूपेण भौगोलिकस्थानं।

दलस्य विश्लेषणेन रोगस्य जोखिमकारकाणां अधिकसटीकमूल्यांकनं सम्भवति । यथा, पूर्वसंशोधनेन ज्ञातं यत् द्वितीयप्रकारस्य मधुमेहस्य ३७.७% जोखिमे आनुवंशिककारकाः योगदानं ददति । यदा दलेन पर्यावरणीयप्रभावानाम् लेखानुरूपं आँकडानां पुनः मूल्याङ्कनं कृतम्, तदा तेषां प्रतिरूपं ज्ञातवान् यत् प्रकारद्वितीयमधुमेहजोखिमस्य आनुवंशिकयोगदानं २८.४% यावत् न्यूनीकृतम्, रोगस्य जोखिमस्य अधिकः भागः पर्यावरणीयकारकाणां कारणं भवितुम् अर्हति तथैव पर्यावरणीयकारकाणां समायोजनस्य अनन्तरं मोटापेः जोखिमे अनुमानितं आनुवंशिकयोगदानं ५३.१% तः ४६.३% यावत् न्यूनीकृतम् ।

2. श्लेष्माधारितबायोइङ्कस्य उपयोगेन फुफ्फुसस्य ऊतकस्य मुद्रणं संवर्धनं च कर्तुं शक्यते

विश्वे प्रतिवर्षं कोटिकोटिजनाः फुफ्फुसरोगेण म्रियन्ते । फुफ्फुसरोगाणां चिकित्साविकल्पाः सीमिताः सन्ति, विद्यमानपशुमाडलं प्रयोगात्मकौषधं च शोधस्य आवश्यकतां पूरयितुं कठिनम् अस्ति । भारतीयप्रौद्योगिकीसंस्थायाः शोधदलेन श्लेष्माधारितं बायोइङ्कं सफलतया विकसितम् अस्ति यत् भविष्ये अस्य अभिनवस्य बायोइङ्कस्य उपयोगः 3D मुद्रणार्थं तथा च फुफ्फुसस्य ऊतकस्य संवर्धनार्थं भवितुं शक्नोति, येन पुरातन फुफ्फुसरोगाणां अनुसन्धानस्य चिकित्सायाश्च नूतनाः मार्गाः प्राप्यन्ते।

दलस्य आरम्भः श्लेष्मस्य घटकेन म्यूसिन् इत्यनेन कृतः यस्य जैवमुद्रणकार्य्ये अद्यापि व्यापकरूपेण उपयोगः न कृतः । ते श्लेष्मस्य मेथाक्राइलिक-एनहाइड्राइड्-इत्यनेन सह विक्रियां कृत्वा म्यूसिन् मेथाक्राइलेट् (MuMA) इति निर्मितवन्तः, ततः ते फुफ्फुसकोशिकाभिः सह मिश्रितवन्तः । बायोइङ्कस्य चिपचिपाहटं वर्धयितुं कोशिकावृद्धिं आसंजनं च प्रवर्धयितुं शोधदलेन संयोजी ऊतकादिषु दृश्यमानं प्राकृतिकं बहुलकं हाइलूरोनिक अम्लम् अपि योजितम्

मसिं वृत्ताकारवर्गजालपरीक्षाप्रतिमानयोः मुद्रणानन्तरं शोधकर्तारः तान् नीलप्रकाशेन संपर्कं कृत्वा MuMA अणुषु क्रॉस्-लिङ्क् कृत्वा ठोसरूपेण स्थापयन्ति स्म तेषां ज्ञातं यत् मुद्रितजेल् इत्यस्मिन् परस्परं सम्बद्धाः छिद्राः पोषकाणां प्राणवायुः च प्रसारणं सुलभं कुर्वन्ति, येन कोशिकावृद्धिः, फुफ्फुसस्य ऊतकस्य निर्माणं च सहायकं भवति एतानि मुद्रितसंरचनानि जैवसङ्गताः सन्ति तथा च शारीरिकस्थितौ शनैः शनैः जैवविघटनं कुर्वन्ति, येन ते प्रत्यारोपणरूपेण सम्भाव्यतया उपयोगिनो भवन्ति, यत्र नववृद्धाः फुफ्फुसस्य ऊतकाः क्रमेण मुद्रितमचानां स्थाने भवन्ति तदतिरिक्तं, अस्य बायोइङ्कस्य उपयोगेन फुफ्फुसरोगाणां प्रगतेः अध्ययनार्थं सम्भाव्यचिकित्सानां मूल्याङ्कनार्थं च 3D फुफ्फुसप्रतिमानं निर्मातुं शक्यते ।

Scitech Daily जालपुटम् (https://scitechdaily.com)

1. वैज्ञानिकाः विश्वस्य सर्वाधिकं कार्यक्षमं सौरमण्डलं आविष्करोति: न तु मनुष्यैः निर्मितम्

अमेरिकादेशस्य येल् विश्वविद्यालयस्य नेतृत्वे कृतेन नूतने अध्ययने ज्ञातं यत् पश्चिमप्रशान्तसागरे विशालाः क्लैम्स् विश्वस्य सर्वाधिकं कार्यक्षमः सौरमण्डलः भवितुम् अर्हति। अध्ययनेन ज्ञायते यत् सौरपटलानां जैवशोधनालयानाञ्च डिजाइनं कुर्वन्तः अभियंताः उष्णकटिबंधीयप्रवालपट्टिकानां समीपे दृश्यमानानां एतेभ्यः इंद्रधनुषी विशालकायक्लैम्भ्यः बहुमूल्यं अन्वेषणं प्राप्तुं शक्नुवन्ति।

यतो हि विशालकाय-क्लैम-वृक्षाणां सटीकज्यामितिः भवति-प्रकाश-संश्लेषण-ग्राहकानाम् गतिशील-लंबवत-स्तम्भान् आच्छादयति इति पतली-प्रकाश-प्रकीर्णन-स्तरः-यत् पृथिव्यां सर्वाधिक-कुशल-सौर-मण्डलं कर्तुं शक्नोति

PRX: Energy इति पत्रिकायां प्रकाशितस्य अध्ययनस्य मध्ये विशालस्य क्लैमस्य ज्यामितिः, गतिः, प्रकाशप्रकीर्णनगुणाः च आधारीकृत्य प्रकाशसंश्लेषणस्य अधिकतमदक्षतायाः अनुमानं कर्तुं विश्लेषणात्मकं प्रतिरूपं प्रस्तावितं प्रकृतौ जैविकतन्त्राणां विषये अध्ययनस्य श्रृङ्खलायां एतत् नवीनतमम् अस्ति यत् प्राकृतिकजीवानां नूतनानां स्थायिसामग्रीणां डिजाइनानाञ्च प्रेरणादानाय क्षमतां प्रकाशयति

"भविष्यत्पुस्तकानां सौरपटलानां शैवालेन, अथवा लचीलसामग्रीभिः निर्मितैः सस्तैः प्लास्टिकसौरपटलैः सह वर्धयितुं शक्यते इति कल्पनीयम्" इति शोधकर्तारः टिप्पणीं कुर्वन्ति

2. चीनीयवैज्ञानिकाः गेम-परिवर्तनं सर्व-ठोस-स्थिति-लिथियम-बैटरी-प्रौद्योगिकीम् प्रारभन्ते

सर्व-ठोस-अवस्था-लिथियम-बैटरी (ASLBs) कृते एकः नूतनः रणनीतिः अस्ति यत् ऊर्जा-घनत्वं वर्धयितुं बैटरी-आयुः विस्तारयितुं च विशेष-सामग्रीणां उपयोगः करणीयः, यस्य कृते अतिरिक्त-संयोजकानाम् आवश्यकता नास्ति एषा सफलता सुनिश्चितं करोति यत् बैटरी २०,००० गुणाधिकं प्रभावी परिचालनचक्रं भवति तथा च बैटरी प्रौद्योगिक्यां प्रमुखं उन्नतिं चिह्नयति ।

चीनी विज्ञान-अकादमी-किङ्ग्डाओ-संस्थायाः (QIBEBT) शोधकर्तारः प्रमुख-अन्तर्राष्ट्रीय-संस्थानां सहकारिभिः सह मिलित्वा एतां अभिनव-सर्व-ठोस-स्थिति-लिथियम-बैटरी-कैथोड्-समरूपीकरण-रणनीतिं प्रारब्धवन्तः नेचर एनर्जी इति पत्रिकायां प्रकाशितस्य स्वस्य हाले प्रकाशितस्य पत्रे ते एतस्याः नूतनायाः पद्धत्याः विवरणं ददति, यत् सर्व-ठोस-अवस्थायाः लिथियम-बैटरीनां चक्र-जीवनं ऊर्जा-घनत्वं च महत्त्वपूर्णतया सुधारयति तथा च ऊर्जा-भण्डारण-प्रौद्योगिक्यां महत्त्वपूर्णं उन्नतिं प्रतिनिधियति

वर्तमानकाले सर्व-ठोस-अवस्था-लिथियम-बैटरी-सङ्घटनानाम् एकः आव्हानः विषम-समष्टि-कैथोड्-इत्यस्य समस्या अस्ति, येषु प्रायः चालकतां वर्धयितुं विद्युत्-रासायनिकरूपेण निष्क्रिय-संयोजकानाम् आवश्यकता भवति यद्यपि आवश्यकं तथापि एते योजकाः बैटरी- ऊर्जाघनत्वं चक्रजीवनं च न्यूनीकरोति यतोहि ते स्तरित-आक्साइड-कैथोड्-सहितं असङ्गताः भवन्ति, येषु कार्यकाले बृहत् आयतनपरिवर्तनं भवति

शोधकर्तारः शून्य-तनाव-सामग्री Li1.75Ti2(Ge0.25P0.75S3.8Se0.2)3(LTG0.25PSSe0.2) इत्यस्य उपयोगेन कैथोड-समरूपीकरण-रणनीतिं विकसितवन्तः । इयं सामग्री उत्तमं मिश्रितं आयनिकं इलेक्ट्रॉनिकं च चालकतां प्रदर्शयति, येन अतिरिक्तप्रवाहकसंयोजकानाम् आवश्यकतां विना सम्पूर्णे आभारनिर्वाहप्रक्रियायां कुशलं आभारस्थापनं सुनिश्चितं भवति

सर्व-ठोस-स्थिति-लिथियम-बैटरीषु प्रमुखचुनौत्यस्य समाधानं कृत्वा, एषा रणनीतिः ऊर्जा-भण्डारण-प्रौद्योगिक्यां भविष्यस्य नवीनतायाः आधारं स्थापयति । दलस्य योजना अस्ति यत् LTG0.25PSSe0.2 सामग्रीयाः मापनीयतायाः वास्तविकबैटरीप्रणालीभिः सह तस्य एकीकरणस्य च अग्रे अन्वेषणं कर्तुं शक्नोति । (लिउ चुन) ९.