समाचारं

जापानदेशस्य तण्डुलस्य भण्डारः २५ वर्षेषु न्यूनतमस्तरं यावत् पतति इति अधिकारी कथयति यत् 'क्षुधार्ताः पर्यटकाः' दोषिणः सन्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, १ अगस्त (सम्पादक मा लान्) २.यस्य देशस्य मुख्याहारः तण्डुलः अस्ति, सः देशः अद्यैव जापानदेशः चेतावनीसंकेतान् जारीकृतवान् ।

जापानस्य कृषि, वानिकी, मत्स्यपालनमन्त्रालयस्य अनुसारं जापानस्य निजीक्षेत्रस्य तण्डुलस्य भण्डारः जूनमासे १५.६ लक्षटनपर्यन्तं न्यूनीकृतः, यत् गतवर्षस्य समानकालस्य तुलने २०% न्यूनम् अस्ति तथा च १९९९ तमे वर्षात् न्यूनतमस्तरः २०२३ तमे वर्षे उच्चतापमानस्य मौसमस्य, आगच्छन्तानाम् पर्यटकानाम् उदयेन च एतत् सम्बद्धम् इति प्रान्ते मन्यते ।

गतवर्षे जापानदेशे १२५ वर्षेषु सेप्टेम्बरमासे सर्वाधिकं उष्णता अभवत्, यस्य परिणामेण तण्डुलस्य उत्पादनं असन्तोषजनकं जातम् । कृषि, वानिकी, मत्स्यपालनमन्त्रालयस्य अधिकारी हिरोशी इटाकुरा इत्यनेन उक्तं यत् अभिलेखात्मकं न्यूनं चावलस्य भण्डारस्य मुख्यकारणं गतवर्षस्य उच्चतापमानं जलस्य अभावेन सह अस्ति, येन तण्डुलस्य उत्पादनस्य न्यूनता अभवत्। गोधूमादिसस्यानां तुलने अस्य मूल्यमपि तुल्यकालिकरूपेण सस्तो भवति, येन रोपणस्य न्यूनकामना अपि प्रभाविता भवति ।

तदतिरिक्तं सः अपि अवदत् यत् विदेशीयपर्यटकानाम् वर्धिता माङ्गलिका अपि न्यूनतायाः कारणेषु अन्यतमम् अस्ति, परन्तु जापानदेशे सम्प्रति तण्डुलानां अभावः नास्ति।

जापानीमाध्यमानां अनुसारं तण्डुलव्यापारमूल्यानि ३० वर्षाणां उच्चतमं स्तरं प्राप्तवन्तः, थोकविक्रेतृणां सूची समाप्तं भवति, केचन सुपरमार्केट् मूल्यानि अधिकं वर्धयितुं सीमितमात्रायां क्रयणं च कर्तुं निश्चयं कृतवन्तः। एषा स्थितिः सेप्टेम्बरमासपर्यन्तं भविष्यति इति अपेक्षा अस्ति, यदा अस्मिन् वर्षे गृहीताः तण्डुलाः पुनः पूरिताः भविष्यन्ति ।

जूनमासे जापानी-उत्पादनसहकारिभिः थोकविक्रेतृभ्यः विक्रीतस्य तण्डुलस्य औसतमूल्यं १५,८६५ येन् प्रति ६० किलोग्रामं यावत् वर्धितम्, प्रायः ७७० युआन्, प्रायः ११ वर्षेषु सर्वोच्चस्तरः

पर्यटकाः अधिकं खादन्ति वा ?

यद्यपि जापानदेशे दीर्घकालीनः तण्डुलसंस्कृतिः अस्ति तथापि पाश्चात्यभोजनप्रवृत्तीनां आक्रमणेन, तण्डुलानां न्यूनमूल्येन च बहवः जापानीयुवकाः कृषकाः तण्डुलस्य उत्पादनं कर्तुं न इच्छन्ति तस्य परिणामेण बहूनां तण्डुलक्षेत्राणि परित्यक्ताः, अद्यापि वृद्धाः कृषकाः एव तिष्ठन्ति ।

परन्तु अपरपक्षे अन्तिमेषु वर्षेषु पर्यटनस्य पुनः उल्लासस्य कारणेन जापानदेशे विदेशीयपर्यटकानाम् तण्डुलस्य सेवनं प्रवर्धितम् अस्ति । तथ्याङ्कानि दर्शयन्ति यत् २०२३ तमस्य वर्षस्य जूनमासात् अस्मिन् वर्षे जूनमासपर्यन्तं जापानदेशस्य तण्डुलानां माङ्गलिका ७० लक्षटनपर्यन्तं वर्धिता, वर्षे वर्षे एकलक्षटनवृद्धिः, १० वर्षेषु प्रथमा वृद्धिः च अभवत्

अस्मिन् एव काले जापानदेशेन प्राप्तानां विदेशपर्यटकानाम् संख्या वर्षे वर्षे दुगुणाधिका अभवत् ।

कृषि-वन-मत्स्य-मन्त्रालयस्य अपि अनुमानं यत् यदि पर्यटकाः प्रतिदिनं द्वौ भोजनौ तण्डुलं खादन्ति तर्हि तेषां तण्डुलस्य सेवनं ५१,००० टनपर्यन्तं भविष्यति, यत् गतवर्षस्य समानकालस्य ३.७ गुणाधिकम् अस्ति विदेशीयपर्यटकानाम् आग्रहस्य वर्धनेन तण्डुलस्य आपूर्तिः स्पष्टतया प्रभाविता अस्ति।

परन्तु जापानसर्वकारस्य अद्यापि स्वस्य तण्डुलसञ्चयस्य उपयोगस्य योजना नास्ति । तत्र भविष्यवाणी अस्ति यत् आगामिवर्षस्य जूनमासपर्यन्तं जापानदेशस्य तण्डुलस्य भण्डारः अपि १५२ लक्षटनपर्यन्तं न्यूनीभवति, परन्तु जापानदेशे अपि अस्मिन् मासे ६७३ लक्षटनपर्यन्तं घरेलुमागधा न्यूनीभवति।

जापानदेशस्य एकस्य सुपरमार्केटस्य स्वामिना हिरोशी इटाकुरा इत्यनेन दर्शितं यत् १९९३ तमे वर्षे जापानदेशे तण्डुलदङ्गानां अनन्तरं प्रथमवारं एतादृशः अभावः अभवत्

(मा लान्, फाइनेंशियल एसोसिएटेड प्रेस)