समाचारं

ईरानी-अधिकारी - अमेरिकी-गुप्तचर-संस्थानां समर्थनं विना हनिया-नगरे आक्रमणं न स्यात्

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य प्रथमदिनाङ्के सूचना दत्ता रूसी उपग्रहसमाचारसंस्थायाः अगस्तमासस्य प्रथमदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीप्रतिनिधिः अमीरसईद इलावानी इत्यनेन उक्तं यत् अमेरिकीगुप्तचरसमुदायस्य समर्थनं विना प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) नेतृत्वं न स्यात् .

इरावानी इत्यनेन उक्तं यत्, "अमेरिकादेशः (इजरायलस्य) सामरिकः मित्रपक्षः अस्ति, इजरायल-शासनस्य च अस्मिन् क्षेत्रे सर्वाधिकं समर्थकः अस्ति, अस्मिन् जघन्य-अपराधे तस्य उत्तरदायित्वं च उपेक्षितुं न अर्हति, न च कर्तुं शक्यते इति कथ्यते

इरावानी इत्यनेन उक्तं यत् तेहराननगरे हनिया-नगरे आक्रमणं "अमेरिकायाः ​​अनुमतिं, अमेरिकीगुप्तचरसमर्थनं च विना न स्यात्" इति ।

समाचारानुसारं हमास-सङ्घः जुलै-मासस्य ३१ दिनाङ्के घोषितवान् यत् इजरायल्-देशेन तेहरान-नगरे हमास-नेता हनीयेह-निवासस्थाने आक्रमणेन तस्य मृत्युः अभवत् ।

हमास-सङ्घः हनीयेहस्य मृत्योः कारणं इजरायल्-अमेरिका-देशयोः दोषं दत्त्वा आक्रमणस्य प्रति प्रतिक्रियाहीनं न गमिष्यति इति च अवदत् इति प्रतिवेदने उक्तम्। अमेरिकी रक्षासचिवः ऑस्टिनः अवदत् यत् हमास-नेतुः मृत्योः विषये इजरायल-सम्बद्धेषु विषयेषु वा तस्य किमपि वक्तुं नास्ति। इजरायलसैन्यम् अपि अवदत् यत् "हानियेहस्य आक्रमणे मृत्योः विषये मीडिया-समाचारस्य प्रतिक्रियां न ददाति" इति । जेरुसलेम-पोस्ट्-पत्रिकायाः ​​समाचारः अस्ति यत् इजरायल-सर्वकारेण मन्त्रिभ्यः निर्देशः दत्तः यत् ते हमास-नेतुः आक्रमणस्य, मृत्योः च विषये मतं न प्रकटयन्तु ।

रूसस्य उपविदेशमन्त्री मिखाइल बोग्दानोवः अवदत् यत् हनीयेहस्य मृत्युः सर्वथा अस्वीकार्यः राजनैतिकहत्या अस्ति यस्य कारणेन क्षेत्रे स्थितिः अधिकं वर्धयितुं शक्नोति।