समाचारं

बृहत् निर्मातारः "धनं दहितुं" दृढनिश्चयाः सन्ति!तीव्र पतनस्य अनन्तरं तीव्रवृद्धिः अभवत्, एनवीडिया इत्यस्य अस्थिरता च बिटकॉइन इत्यस्य अस्थिरता अतिक्रान्तवती अस्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सप्ताहे “AI leader”न्विडियामङ्गलवासरे एकस्मिन् बिन्दौ ७% न्यूनता अभवत्, परन्तु एकस्मिन् दिने विपण्यमूल्यं आश्चर्यजनकरूपेण ३३० अरब अमेरिकीडॉलर्-रूप्यकेण वर्धितम् अधः च” इति ।

एनवीडिया इत्यस्य अस्थिरता बिटकॉइन इत्यस्य अस्थिरता अपि अतिक्रान्तवती अस्ति आँकडा दर्शयति यत् एनवीडिया इत्यस्य ३० दिवसीयः विकल्पः अन्तर्निहितः अस्थिरता अद्यैव ४८% तः ७१% यावत् वर्धिता अस्ति, यदा तु बिटकॉइन डीवीओएल सूचकाङ्कः (३० दिवसीयः अन्तर्निहितस्य अस्थिरतायाः मापः) ६८% तः न्यूनीकृतः अस्ति ७१% ।

अत्यन्तं अशान्तिस्य पृष्ठतः प्रौद्योगिकी-दिग्गजानां उपरि व्ययस्य छाया लम्बते, विशाल-एआइ-निवेशानां प्रतिफलस्य विषये च मार्केट् अधिकाधिकं चिन्तितः अस्ति

यथा यथा प्रौद्योगिकी-दिग्गजाः एकस्य पश्चात् अन्यस्य वित्तीय-रिपोर्ट्-प्रकाशनं कुर्वन्ति स्म, तथैव परिणामेषु ज्ञातं यत् एआइ-पूञ्जीव्ययः एतावत् अधिकः आसीत्, परन्तु राजस्वः अपेक्षाभ्यः दूरं न अतिक्रान्तवान्, तदनुरूप-परिमाणेन च वर्धितः आसीत् विपण्यं अधीरम् आसीत्, प्रौद्योगिक्याः स्टॉक्-मध्ये च महती आघातः अभवत्

प्रमुखाः प्रौद्योगिकीकम्पनयः दृढतया "धनं दहन्ति" इति प्रतिक्रियां दत्तवन्तः, तेषां कृते एआइ निवेशः केवलं वृद्धिशीललाभानां अनुसरणं न भवति, अपितु अस्तित्वस्य विषयः अपर्याप्तनिवेशः च अभवत् अतिनिवेशस्य जोखिमात् दूरतरं भवति।

"धनदहनं" कर्तुं निश्चितः ।

विपण्यचिन्तानां सम्मुखे प्रौद्योगिकीदिग्गजाः सर्वसम्मत्या उक्तवन्तः यत् ते दृढतया "धनं दहिष्यन्ति" इति ।

रात्रौ एव मेटा द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितवती यत् त्रैमासिकस्य पूंजीव्ययः अपेक्षितापेक्षया न्यूनः आसीत् किन्तु निम्नसीमायां परिवर्तनं जातम् अमेरिकी-डॉलर्-२ अर्ब-रूप्यकेण संग्रहितम् अस्ति ।

तस्मिन् एव काले मेटा इत्यनेन बोधितं यत् २०२५ तमे वर्षे पूंजीव्ययस्य महती वृद्धिः भविष्यति, तथा च आधारभूतसंरचनाव्ययः महत्त्वपूर्णः चालकः अस्ति, यः एआइ-संशोधनस्य उत्पादविकासप्रयासानां च समर्थनं निरन्तरं करिष्यति

संयोगवशः २.माइक्रोसॉफ्टतया अपि दृढतया उक्तं यत् द्वितीयत्रिमासे माइक्रोसॉफ्टस्य पूंजीव्ययः वर्षे वर्षे ७७.६% वर्धितः, १९ अरब अमेरिकीडॉलर् यावत्, यस्य उपयोगः प्रायः सर्वः कृत्रिमबुद्धिसंबद्धव्ययस्य वार्षिकरूपेण कृतः २०२४ वित्तवर्षे पूंजीव्ययः ५० अरब अमेरिकीडॉलर्-अङ्कं अतिक्रान्तवान् ।

माइक्रोसॉफ्टस्य निवेशकसम्बन्धस्य उपाध्यक्षः ब्रेट् इवर्सेन् इत्यनेन उक्तं यत् कम्पनी भविष्ये अपि "सशक्तग्राहकमाङ्गल्याः" पूर्तये व्ययस्य वृद्धिं निरन्तरं करिष्यति तथा च अपेक्षा अस्ति यत् २०२५ वित्तवर्षे पूंजीव्ययः २४ वित्तवर्षस्य अपेक्षया अधिकः भविष्यति।

एआइ निवेशः सम्प्रति कार्यप्रदर्शनवृद्धौ सहायकः अस्ति

एआइ-रिटर्न्-विषये प्रौद्योगिकी-दिग्गजाः अपि सम्मेलन-कॉल-काले विस्तृत-व्याख्यानानि दत्तवन्तः, येन निवेशकानां काश्चन चिन्ताः शान्ताः अभवन् ।

प्रथमं Microsoft इति पश्यामः एतत् AI इत्यनेन Azure इत्यत्र यत् वृद्धिः आनयत् तस्मिन् केन्द्रितम् आसीत् ।माइक्रोसॉफ्ट् इत्यनेन उक्तं यत् नवीनतमत्रिमासे Azure AI क्लाउड् सेवाग्राहकानाम् संख्यायां प्रायः ६०% वृद्धिः अभवत्, तथा च औसतग्राहकव्ययः अपि वर्धितः।

Microsoft इत्यनेन अपि व्याख्यातं यत् Azure इत्यस्य मन्दतायाः भागः GPU इत्यस्य अभावात् अस्ति Microsoft इत्यनेन उक्तं यत् AI GPU सर्वरस्य अभावात् अस्य Azure AI सेवानां उत्पादनक्षमता सीमितम् अस्ति वर्षम्, यत् एआइ आवश्यकतायां उद्यमग्राहकानाम् प्रबलरुचिं स्पष्टतया दर्शयति।

द्वितीयं मेटा इत्यनेन विज्ञापनव्यापारस्य विकासे एआइ कथं साहाय्यं कर्तुं शक्यते इति बोधितम्। जुकरबर्ग् इत्यनेन अर्जन-आह्वान-समारोहे उक्तं यत् एआइ इत्यनेन अनुशंस-कार्यं सुदृढं कृतम्, जनानां कृते उत्तम-सामग्री-अन्वेषणे साहाय्यं कृतम्, विज्ञापन-अनुभवं च अधिकं प्रभावी कृतम् । द्वितीयत्रिमासे मेटाविज्ञापनविक्रये २२% वृद्धिः अभवत्, यत् प्रतिद्वन्द्वी गूगलस्य वृद्धिदरात् द्विगुणम् अस्ति ।

केचन विश्लेषकाः उल्लेखितवन्तः यत् एआइ-रणनीत्या मेटा-संस्थायाः पूर्ववर्षद्वयस्य गर्तात् पुनर्जन्मः अभवत् ।विश्लेषकाः अवदन् यत् मेटा विज्ञापनप्रौद्योगिकी-ढेरस्य पुनर्निर्माणार्थं, उपयोक्तृ-अन्तरफलकस्य परिवर्तनार्थं, अधिक-उपयोक्तृ-सङ्गतिं च आनेतुं एआइ-इत्यस्य उपयोगं कृतवान्, यत् अधुना मेटा-संस्थायाः कतिपयवर्षेभ्यः पूर्वं काश्चन चिन्ता-तूफानानां समाधानं कृतम् अस्ति एआइ इत्येतत् तेषां पारिस्थितिकीतन्त्रे अतीव सम्यक् एकीकृतवन्तः।

तदतिरिक्तं गूगलस्य मूलकम्पनी अल्फाबेट् इत्यस्य मुख्यकार्यकारी पिचाई इत्यनेन उक्तं यत् एआइ निवेशस्य प्रत्येकं डॉलरं कम्पनी विश्लेषयति ।तथा एआइ निवेशेन आनीतं "विशालं गतिं" पश्यति।

अस्याः पृष्ठभूमितः अल्फाबेट्-माइक्रोसॉफ्ट-योः कृते नवीनतमत्रिमासे क्रमशः ९१%, ७८% च पूंजीव्ययस्य वृद्धिः करणीयः, आगामिवर्षे आक्रामकरूपेण निवेशितः एव भवितुं प्रतिज्ञां कर्तुं च उचितं प्रतीयते

चिप् स्टॉक्स् इत्यस्य प्रदर्शनं निरन्तरं भवति

एआइ-मध्ये प्रौद्योगिकी-दिग्गजानां दृढनिवेशेन चिप्स्-आदि-हार्डवेयर-व्ययस्य अधिकं वृद्धिः भविष्यति, येन एनवीडिया-आदि-चिप्-कम्पनीभ्यः लाभः भविष्यति

अमेरिकीप्रौद्योगिक्याः स्टॉक्स् रात्रौ एव पुनः उत्थापितः, एनवीडिया इत्यस्य १३% वृद्धिः अभवत् ।ब्रॉडकॉमउच्छ्रितः १२%, २.ASMLएडीआर ८.८९%, २.क्वालकॉम८% अधिकं बन्दः अभवत् ।

पूर्वं प्रकाशितानां वित्तीयप्रतिवेदनानां सङ्ख्यायां ज्ञातं यत् चिप् दिग्गजाः एआइ-तरङ्गस्य सवारीं कुर्वन्ति यत् वृद्धिं त्वरितुं शक्नुवन्ति ।एएमडी द्वितीयत्रिमासे उत्तमं प्रदर्शनं कृतवती, यत्र डाटा सेण्टर-राजस्वं दुगुणं जातम्, एआइ-चिप्स-आपूर्तिः, त्रैमासिक-आयः १ अरब-चिह्नात् अधिकं च अभवत्;TSMCद्वितीयत्रिमासे प्रदर्शनमपि पूर्णतया प्रफुल्लितम्, विक्रयः, शुद्धलाभः, सकललाभमार्जिनं च सर्वे अपेक्षां अतिक्रान्तवन्तः ।

TSMC इत्यस्य मुख्यकार्यकारी वेई झेजिया इत्यनेन उक्तं यत् कम्पनी २०२४ तमस्य वर्षस्य अन्ते उन्नतचिप् पैकेजिंग् प्रौद्योगिक्याः CoWoS इत्यस्य उत्पादनक्षमतां दुगुणाधिकं करिष्यति। परन्तु तदा अपि टीएसएमसी २०२५ वा २०२६ वा यावत् वास्तविकग्राहकमागधां पूरयितुं न शक्नोति।

एएमडी-सीईओ सु ज़िफेङ्ग् इत्यनेन २०२४ तमे वर्षे एआइ-डाटा-सेण्टर-जीपीयू-राजस्वस्य पूर्वानुमानं पूर्वस्य २ अरब अमेरिकी-डॉलर्-रूप्यकात् ४.५ अब्ज-अमेरिकीय-डॉलर्-अधिकं यावत् वर्धितम् । सा अपि दर्शितवती यत् वर्षस्य उत्तरार्धे उत्पादनक्षमतायां वृद्धिः अभवत् अपि एआइ जीपीयू आपूर्तिशृङ्खला २०२५ पर्यन्तं "कठिनं तिष्ठति" इति ।

एआइ निवेशः अस्तित्वस्य विषयः अभवत्

किं च, एआइ-निवेशस्य प्रतिफलनस्य विषये चिन्ता एकं प्रमुखं बिन्दुं त्यक्तुम् अर्हति:

इदं केवलं विशिष्ट-एआइ-क्षमताभ्यः वृद्धिशील-आयस्य विषये न, अपितु सम्पूर्णस्य कम्प्यूटिङ्ग्-मञ्चस्य पुनः कल्पना, यत् १९८० तमे दशके मेनफ्रेम्-तः व्यक्तिगत-सङ्गणक-पर्यन्तं परिवर्तनस्य तुलनीयम् अस्ति एआइ कम्प्यूटिङ्ग् इत्यस्य अस्मिन् नूतने युगे प्रत्येकं कम्पनी प्रतिस्पर्धां कर्तुं स्वस्य आधारभूतसंरचनायाः उन्नयनं करणीयम् ।

कम्पनीनां कृते एआइ निवेशः केवलं वृद्धिशीललाभस्य अनुसरणं न कृत्वा अस्तित्वस्य विषयः अभवत् ।यदि प्रतियोगिनः एआइ-चैटबोट्-माध्यमेन उत्तमग्राहकसेवाप्रदातुं समर्थाः सन्ति अथवा एआइ-डिजाइन-उपकरणानाम् उपयोगेन उत्पादानाम् अधिकशीघ्रतया व्यापकतया च विकासं कर्तुं समर्थाः सन्ति तर्हि एआइ-मध्ये निवेशं न कुर्वन्ति ये कम्पनयः तेषां गम्भीराणां चुनौतीनां सामना करिष्यन्ति

ड्यूश बैंकविश्लेषणे अपि सूचितम् आसीत् यत् -

एतावता राजस्वं बहुधा मेघव्यापारे एव सीमितम् अस्ति, यत्र कम्पनयः एआइ मॉडल् प्रशिक्षयन्ति, चालयन्ति च ।

तथापि मेघव्यापारात् बहिः,निवेशस्य प्रतिफलनस्य प्रमाणं परिमाणात्मकापेक्षया अधिकं गुणात्मकं भवति, एआइ-निवेशस्य प्रतिफलस्य च विशिष्टसङ्ख्याभिः मापनं कठिनम् अस्ति ।

एते प्रौद्योगिकी-दिग्गजानां पूर्ववचनानां सम्यक् प्रतिध्वनिं कुर्वन्ति, ये अल्पनिवेशस्य अपेक्षया अतिनिवेशं कर्तुं इच्छन्ति, यतः प्रौद्योगिकी-उद्योगे प्रतिस्पर्धायां पृष्ठतः पतनस्य अर्थः "किमपि नास्ति" इति

मेटा-सीईओ मार्क जुकरबर्ग् एकस्मिन् पॉड्कास्ट्-मध्ये सूचितवान् यत् मेटा एआइ-क्षेत्रे अग्रणीरूपेण तिष्ठति इति सुनिश्चित्य कम्पनी उन्नत-एआइ-माडल-विकासाय प्रशिक्षितुं च एनवीडिया-जीपीयू-क्रयणार्थं अरब-अरब-डॉलर्-रूप्यकाणि व्ययितवती अस्ति यतः पृष्ठतः पतनस्य परिणामः अस्ति यत् आगामिषु १० तः १५ वर्षेषु महत्त्वपूर्णप्रौद्योगिक्यां भवतः हानिः भविष्यति।

गूगलस्य मुख्यकार्यकारी सुन्दरपिचाई अपि एतादृशं मतं प्रकटितवान् यत् एआइ-व्ययः अधिकः अस्ति, परन्तु न्यूननिवेशस्य जोखिमः अधिकः अस्ति । गूगलेन एआइ-अन्तर्गत-संरचनायाः अत्यधिकं निवेशः कृतः स्यात्, मुख्यतया एनवीडिया-जीपीयू-क्रयणं च । एआइ-उत्साहः मन्दः भवति चेदपि कम्पनीभिः क्रियमाणानि दत्तांशकेन्द्राणि, सङ्गणकचिप्स् च अन्यप्रयोजनार्थं उपयोक्तुं शक्यन्ते । अस्माकं कृते अतिनिवेशस्य जोखिमात् अल्पनिवेशस्य जोखिमः दूरतरः अस्ति ।

समग्रतया नवीनतमस्य अर्जनस्य ऋतुस्य परिणामैः एआइ-उन्मादस्य समर्थनं प्राप्तम्, यत् एआइ-उत्साहः न न्यूनीकृतः, परन्तु त्वरितः भवितुम् अर्हति इति सूचयति