समाचारं

झुजियाङ्ग बियर “Can’t Leave Guangdong” इति ।

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आमुख:एकतः राष्ट्रियीकरणस्य समयविण्डो निमीलति, अपरतः उच्चस्तरीय उन्नयनस्य छतस्य दबावः अस्ति ।मोती नदी बीयरपुनः बीयर-अग्रपङ्क्तौ प्रवेशः सुलभः नास्ति ।

ली पिंग | Lianshi Business Review द्वारा निर्मित |

1

अपेक्षां अतिक्रम्य अन्तरिमपरिणामाः

अन्तरिमप्रदर्शनपूर्वसूचना यत् बाजारस्य अपेक्षां दूरं अतिक्रान्तवान्, तत् दीर्घकालं यावत् सुप्तं झुजियाङ्ग बीयरं पुनः गौणविपण्यनिवेशकानां ध्याने आनयत्

१० जुलै दिनाङ्के सायं झुजियाङ्ग बीयर इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य प्रदर्शनस्य पूर्वानुमानं प्रकाशितम् । घोषणा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे ज़ुजियाङ्ग बीयर इत्यस्य सूचीकृतकम्पनीयाः भागधारकाणां कृते प्रायः ४७६ मिलियन युआन् तः ५३१ मिलियन युआन् यावत् शुद्धलाभः प्राप्तुं शक्यते, यत् वर्षे वर्षे ३०% तः ४५% यावत् वृद्धिः अस्ति । ;

पूर्वत्रैमासिकप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जनवरीतः मार्चमासपर्यन्तं झुजियाङ्ग-बीयर-संस्थायाः १२१ मिलियन-युआन्-रूप्यकाणां शुद्धलाभः प्राप्तः, यत्र १०४ मिलियन-युआन्-रूप्यकाणां अशुद्धलाभः विहाय अस्याः गणनायाः आधारेण द्वितीयत्रिमासे मूलकम्पनीयाः कारणीभूतः झुजियाङ्ग बियरस्य शुद्धलाभः प्रायः ३५५ मिलियन युआन् तः ४१ कोटि युआन् यावत् आसीत्, यत् गैर-आश्रितलाभानां कटौतीं कृत्वा वर्षे वर्षे २७% तः ४७% यावत् शुद्धलाभः अभवत् मूलकम्पनीं प्रति प्रायः ३३२ मिलियन युआन् तः ३८२ मिलियन युआन् यावत् आसीत्, यत् वर्षे वर्षे २६% -४५% वृद्धिः, यत् मार्केट् अपेक्षाभ्यः महत्त्वपूर्णतया अतिक्रान्तम्

यस्मिन् काले उपभोक्तृक्षेत्रं सामान्यतया अवहेलितं भवति, तस्मिन् काले ज़ुजियाङ्ग बीयरस्य अर्धवार्षिकप्रतिवेदनप्रदर्शनस्य पर्याप्तरूपेण वर्धनं दुर्लभं उज्ज्वलस्थानं जातम्। वित्तीयप्रतिवेदनस्य प्रकाशनस्य परदिने ज़ुजियाङ्ग-बीयरः ८% वर्धमानः, एकस्मिन् समये दैनिकसीमाम् आहत्य, सम्पूर्णं बीयरक्षेत्रं ५% वर्धमानं च कृतवान्

२०२३ तमस्य वर्षस्य उत्तरार्धात् आरभ्य मन्द-उपभोगस्य मध्यं घरेलु-बीयर-उत्पादनं, विक्रयणं च मन्दं वर्तते । २०२४ तमे वर्षे प्रवेशं कृत्वा अद्यापि भोजनस्य मन्दपुनरुत्थानस्य, नित्यं वर्षाकालस्य च कारणात् घरेलुबीयरविक्रये सुधारः न अभवत् । राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य जूनमासे राष्ट्रियबीयरस्य उत्पादनं ४११ लक्षं किलोलीटरम् आसीत्, यत् वर्षे वर्षे १.७% न्यूनता अभवत् निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् उत्पादनम्।

अस्याः पृष्ठभूमितः प्रथमत्रिमासे प्रमुखानां बीयरकम्पनीनां विक्रयणं सामान्यतया दबावेन अभवत् ।बुडवाइजर एशिया प्रशांतत्सिङ्ग ताओ बीयरराजस्वं सर्वं वर्षे वर्षे न्यूनम् अभवत् ।chongqing बीयरयांजिंग बीयरराजस्वस्य अपि वृद्धिः केवलं एकेन अङ्केन एव अभवत् ।

क्षैतिजतुलनातः प्रथमत्रिमासे ज़ुजियाङ्ग बीयरस्य प्रदर्शनं अत्यन्तं उल्लेखनीयम् आसीत् । पूर्वत्रैमासिकप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् जनवरीतः मार्च २०२४ पर्यन्तं ज़ुजियाङ्ग बीयर कम्पनीयाः परिचालन आयः तथा मूलकम्पनीयाः कारणीभूतः शुद्धलाभः क्रमशः ७.०५% तथा ३९.३७% वर्षे वर्षे वर्धितः, लाभवृद्धेः दरः च तस्मात् बहु अधिकः आसीत् राजस्ववृद्धेः दरः ।

अस्मिन् विषये ज़ुजियाङ्ग बीयर इत्यनेन प्रदर्शनसञ्चारसभायां उक्तं यत् चीनस्य बीयर-उद्योगे तीव्रप्रतिस्पर्धायाः अभावेऽपि बीयर-उपभोगस्य संरचनात्मक-उन्नयनस्य विकासस्य स्थानं वर्तते। कम्पनी उच्चस्तरीयबीयरस्य विकासप्रवृत्तिम् अनुसृत्य कम्पनीयाः उत्पादानाम् उन्नयनस्य प्रचारं करिष्यति। २०२४ तमे वर्षे प्रथमत्रिमासे कम्पनीयाः उत्पादसंरचनायाः अनुकूलनं निरन्तरं भवति स्म, उच्चस्तरीयबीयर-उत्पादानाम् विक्रयः वर्षे वर्षे १५.०५% वर्धितः

उत्पादस्य मूल्यानुसारं ज़ुजियाङ्ग बियरस्य मुख्यव्यापारः उच्चस्तरीयः, मध्यमस्तरीयः, लोकप्रियः च उत्पादाः इति त्रयः भागाः विभक्ताः सन्ति । तेषु उच्चस्तरीय-उत्पादेषु मुख्यतया शुद्ध-ड्राफ्ट-बीयरः स्नो-कैसल-बीयरः च, मध्य-श्रेणी-उत्पादेषु मुख्यतया शून्य-मद्य-बीयरः, लोकप्रिय-उत्पादेषु मुख्यतया गोधूम-बीयर-इत्यादीनां पारम्परिक-बीयर-इत्यस्य च समावेशः भवति

वार्षिकप्रतिवेदने ज्ञायते यत् २०२३ तमे वर्षे ज़ुजियाङ्ग बियर कम्पनी ५.१४९ अरब युआन् इत्यस्य बीयरविक्रयं प्राप्तवती, यस्मिन् उच्चस्तरीयाः, मध्यस्तरीयाः, लोकप्रियाः उत्पादाः क्रमशः ३.४२६ अरब युआन्, १.३९९ अरब युआन्, ३२४ मिलियन युआन् च परिचालन आयं प्राप्तवन्तः, यत्र वर्षे वर्षे क्रमशः १५.१२% तथा -०.५९% वृद्धिः , ५.३२%, उच्चस्तरीयाः उत्पादाः सर्वाधिकं शीघ्रं वर्धन्ते ।

तदतिरिक्तं, ज़ुजियांग बीयरस्य विक्रयः दक्षिणचीने केन्द्रितः अस्ति मम देशस्य अर्थव्यवस्थायाः अग्रणीत्वेन गुआंगडोङ्गस्य उपभोगक्षमता, उत्पादसंरचना च सम्पूर्णदेशस्य अपेक्षया श्रेष्ठा अस्ति एतेन ज़ुजियांग बीयरस्य उच्चस्तरीय उन्नयनस्य तुलनात्मकं लाभं अपि प्राप्यते।

वार्षिकप्रतिवेदने ज्ञायते यत् २०२३ तमे वर्षे ज़ुजियाङ्ग बीयर इत्यनेन कुलराजस्वं ५.३७८ अरब युआन् प्राप्तम्, यस्मिन् दक्षिणचीनदेशात् ५.११० अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे १०.५४% वृद्धिः अभवत्, राजस्वस्य ९५% भागः अन्येभ्यः प्रदेशेभ्यः केवलं २६८ मिलियन युआन् आसीत्, वर्षे वर्षे १२.२४% पतितम्, राजस्वस्य ५% तः न्यूनं भवति ।

दक्षिणचीने स्वस्य आधारशिबिरे ज़ुजियाङ्ग बीयरस्य विक्रयः अत्यन्तं केन्द्रितः इति द्रष्टुं कठिनं न भवति, यस्य परिणामेण अपि तस्य विक्रयपरिमाणं प्रतियोगिनां अपेक्षया महत्त्वपूर्णतया न्यूनं भवति २०२३ तमे वर्षे बुड्वाइजर एशिया प्रशांत, १९८६ ।चीन संसाधन बीयरत्सिङ्गटाओ बियर, यांजिंग बियर, चोङ्गकिंग् बियर इत्येतयोः राजस्वं क्रमशः ४९.३५९ अरब युआन्, ३८.९३ अरब युआन्, ३३.९४ अरब युआन्, १४.८ अरब युआन्, १४.२ अरब युआन् च आसीत् शीर्षपञ्चानां कुलभागः ९०% अतिक्रान्तः अस्ति

विक्रय-क्रमाङ्कनस्य अनुसारं २०२३ तमे वर्षे ज़ुजियाङ्ग-बीयरस्य बीयर-विक्रयः (५.१४९ अरब युआन्) उद्योगे षष्ठस्थानं प्राप्तुं शक्नोति, परन्तु एतत् केवलं यान्जिङ्ग्-बीयरस्य एकतृतीयभागस्य बराबरम् अस्ति, यत् उद्योगे पञ्चमस्थाने अस्ति, मूलतः च स्वस्थानं नष्टम् अस्ति "पञ्चशक्तयः" प्रतियोगितायां।

वस्तुतः मध्यकालीनप्रदर्शनपूर्वसूचनायाः विमोचनात् पूर्वं ज़ुजियाङ्गबीयरः गौणविपण्ये दीर्घकालं यावत् मौनम् आसीत् । प्रदर्शनविमोचनदिवसस्य समापनपर्यन्तं ज़ुजियाङ्ग बीयरस्य कुलविपण्यमूल्यं केवलं १६ अरब युआन् आसीत्, यत् प्रायः कम्पनीयाः सूचीकरणमासस्य (अगस्त २०१०) समापनमूल्यं समानम् आसीत् अस्य अर्थः अस्ति यत् झुजियाङ्ग बियरस्य शेयरमूल्यं १४ वर्षाणि यावत् न वर्धमानस्य लज्जाम् अनुभवति अस्य पृष्ठतः "दक्षिणचीनस्य राजा" इत्यस्मात् द्वितीयस्तरीयस्थानीयबीयरब्राण्ड्-रूपेण न्यूनीकृत्य कम्पनीयाः असहायता अस्ति

2

उत्तरे त्सिङ्गताओ बीयर, दक्षिणे पर्ल् नदी च अस्ति ।

ये चीनस्य बीयर-उद्योगस्य विकास-इतिहासेन परिचिताः सन्ति, तेषां कृते झुजियाङ्ग-बीयर-इत्येतत् अस्तित्वं यस्य अवहेलना कर्तुं न शक्यते ।

सूचनाः दर्शयति यत् झुजियाङ्ग-बीयरस्य स्थापना प्रथमवारं १९८५ तमे वर्षे अभवत्, पूर्वं च गुआङ्गझौ-झुजियाङ्ग-मद्यनिर्माणकेन्द्रम् इति नाम्ना प्रसिद्धम् आसीत् । १९९७ तमे वर्षे झुजियाङ्ग बियर् इत्यनेन जर्मनीदेशात् न्यूनतापमानस्य झिल्ली-छनन-प्रौद्योगिकी प्रवर्तते, चीनदेशे शुद्ध-ड्राफ्ट-बीयरस्य प्रथमस्य शीशकस्य विकासे उत्पादने च अग्रणीत्वं स्वीकृतम्, येन घरेलु-उपभोगे शुद्ध-ड्राफ्ट-बीयरस्य युगस्य आरम्भः अभवत् कथ्यते यत् २००० तमे वर्षे किञ्चित्कालं यावत् गुआङ्गडोङ्ग-प्रान्तस्य वीथिषु, गल्ल्याः च मध्ये ज़ुजियाङ्ग-बीयरस्य रिक्तानि हरितपुटकानि आसन्, प्रान्ते बहिः बीयरस्य कृते प्रायः स्थानं नासीत् गुआङ्गडोङ्गतः शाङ्घाईपर्यन्तं "परल् रिवर प्योर् लाइफ्" इति पिबनं फैशनरूपेण गण्यते ।

ततः परं “किङ्ग्डाओ उत्तरे, पर्ल् नदी दक्षिणे च” इति उक्तिः बीयर-उद्योगे प्रसृता, अतः पर्ल् रिवर बीयर इत्यनेन “दक्षिण-चीनस्य राजा” इति स्थितिः स्थापिता

परन्तु चीनदेशः आधिकारिकतया विश्वव्यापारसंस्थायां सम्मिलितः भवति तथा विदेशीयबीयरविशालकायः आन्तरिकनगरान् जितुम् प्रयत्नाः त्वरितुं आरब्धाः सन्ति । अपरपक्षे घरेलुब्राण्ड् किङ्ग्डाओ, स्नोफ्लेक् च दक्षिणदिशि कारखानानां निर्माणं, एम एण्ड ए विस्तारं च त्वरितम् अकरोत् । तथ्याङ्कानि दर्शयन्ति यत् केवलं १९९६ तः २००१ पर्यन्तं त्सिङ्गटाओ बियर् इत्यनेन ४७ बियर् कम्पनीः अधिग्रहीताः ।

आन्तरिकबाह्य-आक्रमणानां अतिरिक्तं ज़ुजियाङ्ग-बीयरस्य आधार-विपण्यं क्रमेण भूमिं नष्टं कुर्वन् अस्ति । एतस्याः आव्हानस्य सामना कर्तुं झुजियाङ्ग बीयरः प्रवृत्तेः लाभं गृहीत्वा "दक्षिणे समेकनं, उत्तरदिशि गमनम्, पश्चिमदिशि गमनम्, पूर्वदिशि विस्तारं च" इति अष्टचरित्रनीतिं प्रस्तौति स्म, येन राष्ट्रियविन्यासः कार्यसूचौ स्थापितः परन्तु विदेशीयब्राण्ड्-समूहानां सम्मुखे येषां पूंजी ब्राण्ड्-बलं च स्वस्य अपेक्षया महत्त्वपूर्णतया प्रबलम् आसीत्, झुजियाङ्ग-बीयरस्य राष्ट्रियविन्यासः सुचारुः नासीत्, केवलं त्वरितरूपेण एव समाप्तुं शक्नोति स्म

अपरपक्षे, आधारविपण्यं समेकयितुं यत् निरन्तरं क्षरणं भवति, झुजियाङ्ग बीयर इत्यनेन कम्पनीयाः २४% भागं बेल्जियमदेशस्य बीयरविशालकाय इन्टरब्रू इत्यस्मै विक्रेतुं उपक्रमः कृतः, तथा च ज़ुजियाङ्ग बियरः संयुक्त उद्यमब्राण्ड् इत्यत्र परिणतः अपेक्षायाः विपरीतम् इन्टरब्रू इत्यनेन सह सफलतया हस्तं सम्मिलितं झुजियाङ्ग बियर् ग्रेटर साउथ् चीन मार्केट् इत्यस्य एकीकरणस्य इच्छां साक्षात्कर्तुं असफलः अभवत्, ग्वाङ्गडोङ्ग्-नगरे अपि तस्य आधारशिबिरम् अपि क्रमेण नष्टम् अभवत् तथ्याङ्कानि दर्शयन्ति यत् २००७ तमे वर्षे एव ज़ुजियाङ्ग बियर् इत्यस्य राजस्वं ३.७३३ अरब युआन् यावत् अभवत् । वर्षत्रयानन्तरं २०१० तमे वर्षे ज़ुजियाङ्ग-बीयरस्य परिचालन-आयः केवलं ३.०५३ अरब-युआन् आसीत् ।

केचन विश्लेषकाः मन्यन्ते यत् एकः विशिष्टः स्थानीयः राज्यस्वामित्वयुक्तः उद्यमः इति नाम्ना ज़ुजियाङ्ग बीयर इत्यस्य तन्त्रेषु, प्रबन्धने, निर्णयनिर्माणे अन्येषु पक्षेषु च अभावाः सन्ति, येन द्वितीयभागधारकस्य इन्टरब्रू इत्यस्य प्रदर्शनार्थं स्थानं प्राप्तुं अपि कठिनं भवति अपरपक्षे इन्टरब्रू इत्यनेन चीनदेशे १६ बियर् कम्पनीः पूर्वमेव अधिग्रहीताः आसन्, ततः पूर्वं ज़ुजियाङ्ग बियर् इत्यनेन सह सहकार्यं कृतम् आसीत्, तस्याः स्वकीया ऊर्जा अपि तुल्यकालिकरूपेण सीमितः आसीत् ।

सौभाग्येन विक्रयस्य न्यूनतायाः कारणात् ज़ुजियाङ्ग बियर् इत्यस्य सूचीकरणस्य मार्गे बाधा न अभवत् । २०१० तमस्य वर्षस्य अगस्तमासे ज़ुजियाङ्ग-बीयर-इत्येतत् शेन्झेन्-स्टॉक-एक्सचेंज-मध्ये सफलतया सूचीकृत्य ४०६ मिलियन-युआन्-रूप्यकाणां संग्रहणं कृतवान् ।

सूचीकरणानन्तरं ज़ुजियाङ्ग बीयर इत्यनेन पुनः राष्ट्रियीकरणस्य नारा अग्रे कृत्वा गुआङ्गक्सी, हुनान् इत्यादिषु स्थानेषु क्रमशः कारखानानि निर्मिताः । आँकडा दर्शयति यत् २०१० तः २०१२ पर्यन्तं अन्येषु क्षेत्रेषु (दक्षिणचीनतः बहिः विपण्येषु) ज़ुजियाङ्ग बियरस्य विक्रयराजस्वं ४२७ मिलियन युआन् तः ६३१ मिलियन युआन् यावत् वर्धितम्, येन कम्पनीयाः कुलराजस्वं ३.०५३ अरब युआन् तः ३.४७५ अरब युआन् यावत् वर्धितम्

परन्तु प्रान्ते बहिः कारखानानां स्थापनायाः कारणात् केवलं झुजियाङ्ग-बीयरस्य राजस्वपरिमाणे वृद्धिः अभवत्, परन्तु तस्य लाभप्रदता आशावादी नासीत् २०१० तः २०१२ पर्यन्तं ज़ुजियाङ्ग बीयरस्य शुद्धलाभः ९१.३०९९ मिलियन युआन् तः ५०.९६१२ मिलियन युआन् यावत् न्यूनीभूतः, अशुद्धलाभस्य कटौतीं कृत्वा अशुद्धलाभः ८७.८६३५ मिलियन युआन् तः -२.८४२५ मिलियन युआन् यावत् न्यूनः अभवत् अन्येषु शब्देषु, उत्पादनस्य आमूलकविस्तारस्य वर्षत्रयस्य अनन्तरं ज़ुजियाङ्ग बीयरः हानिकारकस्थितौ पतितः ।

२०१३ तमे वर्षात् आरभ्य घरेलु-बीयर-विक्रयः शिखरं प्राप्तवान्, पतितः च, अदक्षिण-चीन-प्रदेशेषु ज़ुजियाङ्ग-बीयरस्य विक्रयः अपि तीव्ररूपेण न्यूनः भवितुम् आरब्धवान् । २०१७ तमे वर्षे अन्येषु क्षेत्रेषु ज़ुजियाङ्ग बियर् इत्यस्य विक्रयराजस्वं केवलं १८३ मिलियन युआन् आसीत्, यत् २०१० तमे वर्षे समानकालस्य आर्धेभ्यः न्यूनम् आसीत् । तेषु हेबेई, हुनान् इत्यादिषु प्रान्तेषु कारखानानां हानिः अभवत् । अस्मिन् क्षणे ज़ुजियाङ्ग-बीयर-इत्येतत् पूर्णतया द्वितीय-स्तरीय-स्थानीय-ब्राण्ड्-रूपेण न्यूनीकृतम् अस्ति, यत्र गैर-गुआङ्गडोङ्ग-आधार-बाजारे अल्पा उपस्थितिः अस्ति ।

3

द्वितीयमिश्रमिश्रसुधारस्य काः सम्भावनाः सन्ति ?

सूचीकरणात् आरभ्य ज़ुजियाङ्ग-बीयर-संस्थायाः निवेशः, उत्पादनस्य विस्तारः च निरन्तरं भवति, तस्य स्थिरसम्पत्तयः च वर्धमानाः सन्ति । २०१६ तमस्य वर्षस्य अन्ते ज़ुजियाङ्ग बीयरस्य स्थिरसम्पत्त्याः शेषं ३.५५१ अरब युआन् यावत् अभवत्, यत् सूचीकरणस्य आरम्भात् प्रायः १ अरब युआन् इत्येव वृद्धिः अभवत् । अपरपक्षे केषुचित् कारखानेषु गम्भीरहानिकारणात् ज़ुजियाङ्गबीयरस्य नकदसम्पत्त्याः निरन्तरं उपभोगः कृतः, सम्पत्ति-देयता-अनुपातः च निरन्तरं वर्धमानः अस्ति २०१६ तमस्य वर्षस्य अन्ते ज़ुजियाङ्ग-बीयरस्य सम्पत्ति-देयता-अनुपातः ४५.९५% यावत् अभवत्, तस्य मौद्रिक-पूञ्जी केवलं १३२ मिलियन-युआन् आसीत् ।

अस्याः पृष्ठभूमितः ज़ुजियाङ्ग बीयरः "द्वितीयकमिश्रितसुधारस्य" नाराम् अग्रे कृतवान्, परिचये च सिङ्गताओ बियरस्य उदाहरणम् अनुसृत्यफोसुन् अन्तर्राष्ट्रीय गुणः मिश्रितः अस्ति। २०१७ तमस्य वर्षस्य मार्चमासे ज़ुजियाङ्ग बियर इत्यनेन निजीस्थापनद्वारा "गुआङ्गझौ राज्यस्वामित्वयुक्ताः विकासहोल्डिङ्ग्स् कम्पनी लिमिटेड्" इत्यादीनां कतिपयानां विशिष्टानां रणनीतिकनिवेशकानां परिचयः कृतः, तथा च ४.३१२ अरब युआन् धनं संग्रहितम् कम्पनीयाः योजनायाः अनुसारं संग्रहितधनस्य उपयोगः आधुनिकविपणनजालनिर्माणं उन्नयनपरियोजना, ओ टू ओ विक्रयचैनलनिर्माणपरियोजना, बीयरनिर्माणक्षमताविस्तारः स्थानान्तरणपरियोजना, शिल्पबीयरनिर्माणरेखाः, अनुभवभण्डारनिर्माणपरियोजना च इत्यादीनां अष्टपरियोजनानां कृते उपयुज्यते।

परन्तु परियोजनानां प्रगतेः आधारेण झुजियाङ्ग-बीयरस्य उपरि उल्लिखितानि अष्टानि निवेशपरियोजनानि सुचारुतया न प्रगच्छन्ति। २०२३ तमस्य वर्षस्य अन्ते ज़ुजियांग बियर इत्यनेन धनसङ्ग्रहार्थं प्रतिबद्धपरियोजनासु कुलम् २.२२१ अरब युआन् निवेशः कृतः, तथा च समग्रप्रगतिः प्रायः ५०% अस्ति of 1 million kl beer project has reached 99%, while the Zhanjiang Zhuhai project and Jingjing Beer Project has reached 99% बियर ब्रूइंग उत्पादन रेखाः, अनुभव भण्डारनिर्माणपरियोजना इत्यादीनां परियोजनानां संचयी प्रगतिः प्रायः शून्या अस्ति

उल्लेखनीयं यत् ज़ुजियाङ्ग बीयरस्य "आधुनिकविपणनजालनिर्माणं उन्नयनपरियोजना" मूलतः उद्धृतनिधिषु ८० कोटियुआन् निवेशं कर्तुं योजनां कृतवती, परन्तु पश्चात् संग्रहीतनिधिराशिं २२८ मिलियनयुआन्पर्यन्तं महत्त्वपूर्णतया न्यूनीकृतवती २०२३ तमस्य वर्षस्य अन्ते परियोजनायाः प्रगतिः ८२.९८% आसीत्, विपणनजालस्य निर्माणं ७ वर्षेषु न सम्पन्नम् ।

वस्तुतः यथा यथा बीयर-उद्योगः लालसागरस्य विपण्यां प्रविशति तथा तथा ज़ुजियाङ्ग-बीयरस्य राष्ट्रियविस्तारं प्राप्तुं अल्पं सम्भावना वर्तते । आँकडा दर्शयति यत् २०१७ तः २०२२ पर्यन्तं अन्येभ्यः क्षेत्रेभ्यः (गैर-दक्षिणचीन) ज़ुजियाङ्ग-बीयरस्य विक्रय-आयः २०१ मिलियन-युआन्-तः ३०५ मिलियन-युआन्-पर्यन्तं वर्धितः, यत् २०१० तमे वर्षे समानकालस्य अपेक्षया सर्वदा न्यूनम् आसीत् २०२३ तमे वर्षे अदक्षिणचीनक्षेत्रेषु ज़ुजियाङ्ग बियर् इत्यस्य विक्रयराजस्वं २६८ मिलियन युआन् इत्येव न्यूनीकृतम्, तस्य राजस्वभागः ५% तः न्यूनः अभवत् ।

राष्ट्रियविन्यासस्य अप्रभाविप्रवर्धनस्य दुविधायाः सम्मुखे झुजियाङ्गबीयरः गुआङ्गडोङ्गनगरे स्वस्य आधारशिबिरे निवेशं वर्धयितुं उच्चस्तरीयपरिवर्तनं कार्यसूचौ स्थापितवान् २०१९ तमे वर्षे ज़ुजियाङ्ग बीयर इत्यनेन उच्चस्तरीयमूल्यं उत्पादं ९७ प्योर् रॉ इति प्रक्षेपणं कृतम्, यत् प्रभावीरूपेण कम्पनीयाः शुद्धकच्चाविक्रयवृद्धिं संरचनात्मकं उन्नयनं च चालितवान् २०२० तः २०२२ पर्यन्तं झुजियाङ्ग चुनशेङ्ग-श्रृङ्खलायाः उत्पादानाम् चक्रवृद्धि-विक्रय-दरः ११% यावत् भविष्यति, तथा च उच्च-स्तरीय-उत्पादानाम् राजस्व-वृद्धि-दरः कम्पनीयाः समग्र-राजस्व-वृद्धि-दरात् महत्त्वपूर्णतया अधिका अस्ति

उच्चस्तरीय-बीयरस्य विक्रयस्य निरन्तरं वृद्ध्या झुजियाङ्ग-बीयरस्य राजस्वस्य निरन्तरं वृद्धिः अभवत्, तस्य शुद्धलाभस्तरः अपि महतीं वर्धितः अस्ति आँकडा दर्शयति यत् २०१७ तः २०२३ पर्यन्तं ज़ुजियाङ्ग बियरस्य परिचालन आयः क्रमशः ३.३४९ अरब युआन्, ३.७६ अरब युआन्, ४.०४ अरब युआन्, ४.३८ अरब युआन्, ४.९२८ अरब युआन् आसीत् लाभः क्रमशः १८५ मिलियन युआन्, ३६६ मिलियन युआन्, ४९७ मिलियन युआन्, ५६९ मिलियन युआन्, ६११ मिलियन युआन्, ५९८ मिलियन युआन् च अभवत् ।

मिश्रित-स्वामित्व-सुधारस्य कार्यान्वयनानन्तरं ज़ुजियाङ्ग-बीयरस्य शुद्धलाभवृद्धिः तस्य राजस्ववृद्धेः अपेक्षया महत्त्वपूर्णतया अधिका आसीत् इति द्रष्टुं न कठिनम् एकतः न्यूनमूलप्रभावस्य कारणेन, अपरतः व्याज-आयस्य पर्याप्तवृद्ध्या च ।

वस्तुतः निवेशपरियोजनानां पुनः पुनः स्थगनस्य स्थगनस्य च कारणात् झुजियाङ्ग बीयरेन "रक्षितं" संकलितं धनं कम्पनीं प्रति बहु व्याज-आयस्य योगदानं दत्तवान् २०१८ तः २०२३ पर्यन्तं ज़ुजियाङ्ग बीयरस्य व्याज-आयः २२ कोटि-युआन् इति एव अस्ति, यत् कम्पनीयाः शुद्धलाभे ३०% अधिकं योगदानं ददाति ।

अस्मात् द्रष्टुं न कठिनं यत् विगतकेषु वर्षेषु ज़ुजियाङ्ग-बीयरस्य प्रदर्शनवृद्धौ अतिशयोक्तिस्य केचन तत्त्वानि सन्ति । भविष्ये धनसङ्ग्रहपरियोजनानां उन्नतिना कम्पनीयाः व्याज-आयः अधोगति-विधाने प्रविशति इति अधिकतया सम्भाव्यते । तस्मिन् समये ज़ुजियाङ्ग बीयरः अनिवार्यतया "वित्तीयमेकअपनिष्कासन"-विधाने प्रवेशं करिष्यति, यत् अपि अन्तर्निहितं कारणं यत् दशवर्षेभ्यः कम्पनीयाः स्टॉकमूल्यं न वर्धितम्

तदतिरिक्तं वर्तमानकाले बीयर-उपभोगस्य दुर्बलतायाः सन्दर्भे पूर्वं उच्च-अन्तीकरणस्य माध्यमेन "मूल्य-मात्रा" इति तर्कस्य माध्यमेन बीयर-कम्पनयः नूतनानां आव्हानानां सामनां कुर्वन्ति स्म budweiser एशिया प्रशांत चीनस्य विक्रयः। राजस्वसंरचनायाः दृष्ट्या ज़ुजियाङ्ग-बीयरस्य उच्चस्तरीय-बीयर-राजस्वं ६३.७०% यावत् अभवत्, भविष्ये च सुधारस्य सीमितं स्थानं वर्तते

स्पष्टतया, राष्ट्रियीकरणसमयविण्डोः बन्दः भवति, उच्चस्तरीय-उन्नयनस्य छतस्य दबावेन च, ज़ुजियाङ्ग-बीयरस्य कृते प्रथम-स्तरीय-बीयर-शिबिरे पुनरागमनं सुलभं न भविष्यति |. निवेशकानां कृते एषः कथमपि संशयः नास्ति यत् अन्तरिमप्रतिवेदनेन पूर्णतया दूरीकर्तुं शक्यते । दक्षिणचीने स्वस्य आधारं त्यक्तुं असमर्थः ज़ुजियाङ्ग-बीयरः कथं हाशियायाः भाग्यं परिहर्तुं शक्नोति?