समाचारं

कैक्सिन् चीनस्य निर्माणस्य पीएमआई जुलैमासे ४९.८ इत्येव न्यूनीकृतः, यत् नवम्बर २०२३ तः प्रथमवारं उल्लास-बस्ट-रेखायाः अधः अभवत्

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Caixin.com] चीनस्य विनिर्माणस्य उल्लासः जुलैमासे महतीं न्यूनतां प्राप्तवान्, अद्यापि आपूर्तिः माङ्गं अतिक्रान्तवती अस्ति। आन्तरिकमागधा दुर्बलं भवति, क्रयमात्रासूचकाङ्कः उल्लास-बस्ट-रेखायाः अधः पतितः, तदनुसारं कच्चामाल-सूचकाङ्कः अपि न्यूनः अभवत्

जुलै २०२४ तमे वर्षे कैक्सिन् चाइना मैन्युफैक्चरिंग् क्रयणप्रबन्धकसूचकाङ्कः (PMI) ४९.८ इति अभिलेखं प्राप्तवान्, यत् जूनमासात् २ प्रतिशताङ्कं न्यूनीकृतम्, नवम्बर २०२३ तः प्रथमवारं उल्लास-बस्ट-रेखायाः अधः आसीत्, समृद्धि-स्तरः च न्यूनः अभवत् महत्त्वपूर्णतया।

पूर्वदिने राष्ट्रियसांख्यिकीयब्यूरोद्वारा प्रकाशितस्य जुलैमासस्य निर्माणस्य पीएमआई ४९.४ इति अभिलेखः अभवत्, यत् पूर्वमासस्य अपेक्षया ०.१ प्रतिशताङ्कस्य किञ्चित् न्यूनता अस्ति तथा च त्रयः मासाः यावत् क्रमशः उल्लास-बस्ट-रेखायाः अधः।

Caixin China Manufacturing PMI उप-आँकडानां आधारेण न्याय्यं चेत्, विनिर्माण-उद्योगः अद्यापि माङ्गल्याः अपेक्षया उत्तम-आपूर्ति-प्रतिरूपं दर्शयति । उत्पादनसूचकाङ्कः क्रमशः नवमासान् यावत् विस्तारपरिधिषु एव अस्ति तथापि जुलैमासे सः उल्लास-बस्ट-रेखायाः किञ्चित् उपरि एव आसीत्, उत्पादनविस्तारस्य व्याप्तिः च सीमितः आसीत् माङ्गपक्षः अपि दुर्बलतरं प्रदर्शनं कृतवान्, अगस्त २०२३ तः प्रथमवारं नूतनादेशसूचकाङ्कः संकुचनपरिधिषु पतितः ।निवेशवर्गाणां मध्यवर्तीवर्गाणां च नूतनादेशानां मात्रायां न्यूनता अभवत्, उपभोक्तृवर्गेषु तु वृद्धिः निर्वाहिता सर्वेक्षणं कृतानां कम्पनीनां अनुसारं दुर्बलमागधा, ग्राहकाः बजटं कटयन्ति इति कारणेन नूतनव्यापारस्य कुलसङ्ख्यायां अद्यतनकाले न्यूनता अभवत् परन्तु बाह्यमागधाः स्वस्य वृद्धिगतिम् अस्थापयत्, नूतननिर्यात-आदेशेषु सप्तमासान् यावत् क्रमशः वृद्धिः अभवत्, परन्तु वृद्धि-दरः मन्दः अभवत्

विनिर्माण-उद्योगे रोजगारः स्थिरः अस्ति । उपभोक्तृवस्तूनाम् निर्मातृणां रोजगारपरिमाणं वर्धितम्, निवेशवर्गाणां, मध्यवर्तीनां उत्पादानाम् रोजगारस्य किञ्चित् न्यूनता अभवत् सर्वेक्षणेन ज्ञायते यत् केचन कम्पनयः अनन्तरं कार्यभारस्य सामना कर्तुं स्वरोजगारं वर्धितवन्तः, अन्ये तु नूतनव्यापारमात्रायां न्यूनतायाः कारणेन स्वरोजगारं न्यूनीकृतवन्तः।

उत्पादनसामग्रीणां अभावात् केषाञ्चन आदेशानां समाप्तिः विलम्बिता अस्ति, तथा च पश्चात्तापसूचकाङ्कः पञ्चममासपर्यन्तं क्रमशः उल्लास-बस्ट-रेखायाः उपरि अस्ति तथापि नूतन-आदेशानां न्यूनतायाः कारणात् पश्चात्तापसूचकाङ्कः किञ्चित् न्यूनः अभवत्, विगतचतुर्मासेषु न्यूनतमस्तरं प्राप्तवान् । बहिर्गच्छन्तीषु प्रेषणेषु विलम्बेन सह मिलित्वा उत्पादनस्य वर्धनेन सूचीनां वृद्धिः अभवत्, विस्तारपरिधिषु समाप्तवस्तूनाम् सूचीसूचकाङ्कः च वर्धितः अस्ति

नूतनानां आदेशानां न्यूनतायाः कारणेन अक्टोबर् २०२३ तः प्रथमवारं क्रयमात्रासूचकाङ्कः उल्लास-बस्ट-रेखायाः अधः अभवत् ।कम्पनयः उत्पादनसामग्रीणां सूचीं वर्धयितुं न इच्छन्ति कच्चामाल-सूचकाङ्कः उल्लास-बस्ट-रेखायाः अधः अभवत् अस्मिन् वर्षे प्रथमवारं रेखा।

कच्चामालस्य मूल्यं वर्धमानं निर्माणकम्पनीनां उत्पादनव्ययस्य वृद्धिं निरन्तरं करोति, यत्र कच्चामालस्य क्रयमूल्यसूचकाङ्कः विस्तारपरिधिमध्ये किञ्चित् पतति जूनं माह। सर्वेक्षणेन ज्ञायते यत् तीव्रप्रतिस्पर्धायाः दृष्ट्या विक्रयस्य प्रवर्धनार्थं निर्मातृभिः विक्रयमूल्यानि न्यूनीकृतानि, मूल्यक्षयः मुख्यतया निवेशवर्गेषु केन्द्रितः अस्ति

विनिर्माण उद्यमिनः आशावादः किञ्चित् उत्थापितः अस्ति। जुलैमासे उत्पादन-सञ्चालन-अपेक्षा-सूचकाङ्कः जून-मासे न्यून-स्थानात् पुनः पुनः आगतः, परन्तु अद्यापि दीर्घकालीन-सरासरीतः अधः अस्ति । यद्यपि नूतनानां आदेशानां न्यूनतायाः कारणेन नूतनव्यापारस्य कुलसङ्ख्यायां न्यूनता अभवत् तथापि कम्पनीनां विश्वासः अस्ति यत् व्यावसायिकविस्तारः नूतनानां उत्पादानाम् प्रक्षेपणं च प्रभावीरूपेण विक्रयस्य सुधारं प्रवर्धयिष्यति।

कैक्सिन् थिंक टैंकस्य वरिष्ठः अर्थशास्त्री वाङ्ग झे इत्यनेन उक्तं यत् जुलैमासे विनिर्माणस्य आपूर्तिः किञ्चित् विस्तारिता, घरेलुमागधायां न्यूनता, बाह्यमागधा स्थिरता, क्रयणस्य मात्रायां न्यूनता, कच्चामालस्य सूची न्यूनीभूता, रोजगारस्य संकोचनं स्थिरं जातम्, मूल्यस्तरः दबावे अस्ति, विनिर्माणकम्पनयः च आशावादीः आसन् भावः किञ्चित् उद्धृतः। अपर्याप्तं घरेलुप्रभावी माङ्गं, दुर्बलाः विपण्यआशावादीः अपेक्षाः च वर्तमानकाले अद्यापि सर्वाधिकं प्रमुखाः समस्याः सन्ति । विकासस्य स्थिरीकरणं, रोजगारस्य प्रवर्धनं, जनानां आजीविकायाः ​​रक्षणं च, नीतिप्रोत्साहनं वर्धयितुं, प्रारम्भिकनीतीनां कार्यान्वयनस्य प्रवर्तनं प्रभावी भवितुं, तथा च विपण्यजीवनशक्तिं, अन्तःजातशक्तिं च उत्तेजितुं अधिकप्रयत्नाः करणं च अद्यतननीतिकार्यस्य केन्द्रबिन्दुः भवितुमर्हति