समाचारं

अलीबाबा "केवलं धनवापसी" नीतिं शिथिलं करोति, ई-वाणिज्यस्य द्वितीयस्य पिण्डुओडुओ इत्यस्य आवश्यकता नास्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |.नव मीडिया प्रौद्योगिकी समीक्षा

अन्तर्जालकम्पनीनां कृते सम्भवतः एकमात्रं नित्यं "निरन्तरपरिवर्तनम्" इति । अद्यैव ताओबाओ इत्यनेन घोषितं यत् सः स्वस्य "केवलं धनवापसी" रणनीतिं अनुकूलितं करिष्यति, अनुभवबिन्दुनां नूतनसंस्करणस्य आधारेण व्यापारिणां विक्रयपश्चात् स्वायत्ततां वर्धयिष्यति, उच्चगुणवत्तायुक्तानां भण्डाराणां कृते विक्रयोत्तरहस्तक्षेपं न्यूनीकरिष्यति वा समाप्तं करिष्यति वा।

गतवर्षस्य अन्ते अलीबाबा, जेडी डॉट कॉम, डौयिन्, कुआइशौ, अपि च विदेशेषु खिलाडयः अमेजन तथा टेमु सर्वे केवलं धनवापसी-सेवाः प्रारब्धवन्तः "केवलं धनवापसी" इति प्रायः घरेलु-ई-वाणिज्य-उद्योगे मानकं जातम्

परन्तु सम्प्रति "केवलं धनवापसी" इति न केवलं ई-वाणिज्य-उद्योगे "उत्तमः श्वः" आनेतुं असफलः अभवत्, अपितु उद्योगे बहु विवादः उत्पन्नः, अनेके व्यापारिणः च तस्य विषये शिकायतुं प्रवृत्ताः

यस्मिन् काले उपयोक्तृयातायातस्य सीमां मारितम् अस्ति, तस्मिन् काले ई-वाणिज्य-मञ्चाः न केवलं उपभोक्तृ-अनुभवं सुधारयितुम् इच्छन्ति तथा च जीएमवी-विस्तारं कर्तुम् इच्छन्ति तथा च ते यथासम्भवं व्यापारिणां अधिकारानां हितानाञ्च रक्षणं कर्तुम् इच्छन्ति तथा च यातायातशुल्कं ग्रहीतुं न शक्नुवन्ति तेषां केकं च खादन्ति अपि, "केवलं धनवापसी" उपयोक्तृणां व्यापारिणां च मध्ये एकं सुकुमारं संतुलनं भङ्गयति।

अधुना अर्धवर्षं व्यतीतम् अस्ति सम्भवतः मञ्चाः "पिण्डुओडुओतः शिक्षित्वा पिण्डुओडुओ भवितुं" इति स्वप्नात् जागृत्य तेषां कृते अधिकं उपयुक्तं विकासप्रतिरूपं अन्वेष्टुम्, ततः पूर्वं ते पुनः वृद्धेः पटले प्राप्तुं शक्नुवन्ति।

ई-वाणिज्य-मञ्चाः "समीचीन" कर्तुं आरभन्ते ।

ताओबाओ द्वारा प्रकाशितस्य नूतननियमानुसारं येषां व्यापारिणां भण्डार-अनुभव-अङ्कः ≥4.8 अंकाः सन्ति, तेषां कृते मञ्चः तत्क्षणमेव केवलं धनवापसी-समर्थनं न करिष्यति, परन्तु उपभोक्तृभ्यः प्रथमं व्यापारिणा सह वार्तालापं कर्तुं अनुशंसति अन्येषु खण्डेषु व्यापारिणां कृते मञ्चः अनुभवस्य उद्योगप्रकृतेः च आधारेण स्वतन्त्रनिष्कासनाधिकारस्य भिन्नप्रमाणं प्रदास्यति ।

तदतिरिक्तं, ताओबाओ "केवलं धनवापसी" इत्यस्य कारणेन विवादानाम् आर्थिकहानिश्च न्यूनीकर्तुं व्यापारिणां कृते चयनार्थं विविधानि विक्रयोत्तरसेवासमाधानं अपि प्रदास्यति यदा कस्यचित् वणिक् "केवलं धनवापसी" इति आक्षेपं करोति तथा च अपीलं आरभते तदा मञ्चः तृतीयपक्षपरीक्षणसंस्थां हस्तक्षेपं कर्तुं वक्ष्यति यदि परीक्षणं उत्तीर्णं भवति तर्हि मञ्चः व्यापारिणः हानिः अपि क्षतिपूर्तिं करिष्यति

सरलतया वक्तुं शक्यते यत् ताओबाओ व्यापारिभिः सह "पितृसत्तावादी" कठोरवृत्त्या न व्यवहरति, अपितु व्यापारिणः स्वयमेव उपभोक्तृभिः सह वार्तालापं कर्तुं संवादं च कर्तुं मार्गदर्शनं कर्तुं आशास्ति अवश्यं, एषः संचारमानकः अद्यापि तिर्यक् अस्ति ।

वस्तुतः यदा प्रथमवारं धनवापसीनीतिः आरब्धा तदा सर्वेषां प्रमुखमञ्चानां उल्लेखः आसीत् यत् ते क्रेतुः आवेदनस्य विषये व्यापकं निर्णयं करिष्यन्ति उदाहरणार्थं JD.com तथा Taobao इत्यनेन उक्तं यत् मञ्चः बृहत् आधारेण व्यापारिणः विषये व्यापकं निर्णयं करिष्यति डेटा, ततः केवलं उपभोक्तृणा सह सहमतः भवेत् वा इति निर्णयं करोति यत् यदि उत्पादस्य प्रशंसादरः 70% तः न्यूनः अस्ति तर्हि मञ्चस्य उत्पादव्यवहारस्य उपभोक्तृणां विक्रयपश्चात् अनुप्रयोगस्य समर्थनार्थं उपायान् कर्तुं अधिकारः अस्ति केवलं धनवापसीं कृत्वा आदेशं ददातु, तथा च प्रत्यागमनप्रतिदानं प्रेषणव्ययः अपि अन्तर्भवति ।

परन्तु वास्तविककार्यन्वयनप्रक्रियायां "केवलं धनवापसी" इत्यस्य स्केलः "एकपक्षीयः" भवति । सामाजिकमञ्चेषु "केवलं धनवापसी" इति अन्वेषणं कृत्वा, केचन व्यापारिणः केवलं कतिपयवर्षेभ्यः पूर्वं कृतानि आदेशानि प्रतिदत्तवन्तः, तथा च मञ्चेन अनुमोदिताः आसन्; केवलं धनवापसीं कर्तुं .


केचन व्यापारिणः अवदन् यत् यावत्कालं यावत् मञ्चः कीवर्डं पश्यति तावत् सः सक्रियरूपेण विक्रयोत्तरप्रक्रियायां हस्तक्षेपं करिष्यति तथा च प्रत्यक्षतया उपभोक्तृभ्यः केवलं धनवापसी-पॉप-अपं प्रेषयिष्यति मूलतः मञ्चेन "व्यापकः निर्णयः" नास्ति, अधिकांशः च उपक्रमः उपभोक्तृणां समीपे एव अस्ति।

वस्तुतः ई-वाणिज्य-मञ्चानां केवलं धनवापसी-सेवानां आरम्भस्य मूल-अभिप्रायः नीच-व्यापारिणां उन्मूलनं, उपयोक्तृ-अनुभवं च सुधारयितुम् अस्ति तथापि वस्तुतः एषा नीतिः सर्वेषु व्यापारिषु "अविवेकी-आक्रमणम्" अस्ति, नीच-व्यापारिणः च अद्यापि न कृतवन्तः "केवलं धनवापसी" सेवानां कृते दण्डितः अस्ति।

"केवलं धनवापसी" मूलाभिप्रायस्य विरुद्धं गच्छति

यतः "केवलं धनवापसी" ई-वाणिज्यमञ्चानां मानकविशेषता अभवत्, तस्मात् विविधाः "हरण"-रणनीतयः सम्पूर्णं ग्रे-उद्योगशृङ्खलां जनयन्ति केचन जनाः स्वयमेव मालस्य नाशं कृत्वा, वणिक्भ्यः शिकायतुं, अन्यैः साधनैः च "निःशुल्कं मालक्रयणं" कथं कर्तव्यमिति नेटिजन्स् इत्यस्मै शिक्षितुं सशुल्कशिक्षणसमूहानां आयोजनं कुर्वन्ति

एकः मध्यस्थः अस्ति यः रियायती मालस्य विक्रयं द्वितीयहस्तस्य मञ्चे करोति ततः परं सः युगपत् आधिकारिकजालस्थले आदेशं ददाति यदा उपभोक्ता मालस्य प्राप्तेः पुष्टिं करोति तदा मध्यस्थः "केवलं धनवापसी" इति आवेदनं करोति । " अस्मिन् समये उपभोक्तुः मालं प्राप्नोति, मध्यस्थः च निःशुल्कं भुक्तिं प्राप्नोति। केवलं वणिक् एव एकं भुक्तिं नष्टवान्।"

मातृशिशुपदार्थेषु संलग्नाः केचन व्यापारिणः अवदन् यत् पूर्वं केवलं पिण्डुओडुओ एव केवलं धनवापसी-सेवाम् आरब्धवान्, उद्योगेन अद्यापि "धूसर-उत्पाद-जागरूकता" न निर्मितवती केवलं द्वौ वा त्रीणि वा "केवलं धनवापसी" आदेशाः आसन् क वर्षे, परन्तु अस्मिन् वर्षे प्रतिदिनं औसतेन द्वौ आदेशौ भवतः "केवलं धनवापसी"।

अस्य कारणात् अधिकाधिकाः व्यापाराः निष्क्रियरूपेण "ताडिताः" भवितुम् न इच्छन्ति । केचन व्यापारिणः स्वअधिकारस्य रक्षणार्थं कानूनीसाधनानाम् उपयोगं कर्तुं चयनं कुर्वन्ति तथा च "ऊनपक्षं" न्यायालयं प्रति नेतुम् कुर्वन्ति केचन व्यापारिणः सदस्यानां "सहस्राणि माइलपर्यन्तं" प्रत्यागतवस्तूनाम् सहायतार्थं परस्परसहायतासङ्घं निर्मान्ति;


वस्तुतः व्यापारिणां कृते स्वअधिकारस्य रक्षणार्थं मानवीय-भौतिक-सम्पदां व्ययः अल्पः नास्ति तदतिरिक्तं ये व्यापारिणः मुकदमान् कर्तुं चयनं कुर्वन्ति तेषां न्यायालयं गन्तव्यं यत्र क्रेता स्थितः अस्ति, तस्य व्ययः अपि अतीव अधिकः भवति ।

अपि च, क्षतिपूर्तिं प्राप्तुं वणिक् मुकदमान् कर्तुं सम्भावना वस्तुतः अधिका नास्ति । केचन व्यापारिणः मोटेन अनुमानयन्ति यत् सः जानाति ४००० तः अधिकेषु न्यायालयनिर्णयेषु व्यापारिणां विजयस्य अनुपातः २५% तः न्यूनः अस्ति यदि मुकदमा जित्वा अपि व्यापारी शतशः सहस्राणि युआन् यावत् क्षतिपूर्तिं प्राप्स्यति यात्राव्ययस्य अन्यव्ययस्य च समावेशं कृत्वा अवशिष्टा राशिः वस्तुतः बहु नास्ति।

अन्तिमविश्लेषणे वणिक् केवलं स्वक्रोधं निष्कासयितुं व्याख्यानं च अन्वेष्टुं प्रयतन्ते । यतः एतेषां प्रकरणानाम् पृष्ठतः व्यापारिणः "केवलं धनवापसी" इत्यनेन प्रायः लाभान्तरं न भवति इति निपीड्यन्ते ।

अस्मिन् वर्षे "६१८" कालखण्डे #merchant ८०% उच्चप्रतिफलनस्य दरस्य विषये शिकायतुं एकदा उष्णसन्धाने आसीत् । उद्योगे केचन जनाः अवदन् यत् एकदा प्रत्यागमनस्य दरः ५०% अधिकः जातः चेत्, एतत् वणिक् इत्यस्य "जीवनं मृत्युरेखां" स्पृष्टवान् स्यात् एषा अद्यापि एतादृशी स्थितिः अस्ति यत्र मालाः प्रत्यागन्तुं शक्यन्ते यदि " refund only" orders, व्यापारी मानवीयं वित्तीयं च संसाधनं नष्टं करिष्यति। .


केवलं "केवलं धनवापसी" इत्यनेन पूर्वमेव व्यापारिणः दुःखिताः अभवन् तथापि "उपयोक्ता प्रथमं" इति उद्देश्येन ताओबाओ इत्यनेन जुलाईमासस्य अन्ते "इतिहासस्य सर्वाधिकं कठोरम्" इति ग्राहकसेवामानकानि अपि प्रकाशितानि, यत्र मन्दग्राहकसेवाप्रतिक्रिया, अहंकारः च सन्ति , अधीरादिषु दण्डः भवितुं शक्नोति।

तदतिरिक्तं ताओबाओ इत्यनेन स्वस्य मूल्याङ्कनविनिर्देशाः ऋणबिन्दवः च समायोजिताः, क्रेतृणां कृते विक्रेतुः मूल्याङ्कनकार्यं रद्दं कृत्वा, यस्य अर्थः अस्ति यत् व्यवहारे विक्रेतुः स्थितिः अधिका निष्क्रियः भविष्यति

तथापि, ताओबाओ इत्यनेन कठोरतमग्राहकसेवामानकानि अग्रे स्थापितानि, ताओबाओ च तत्क्षणमेव केवलं धनवापसीनीतिं "शिथिलं" करोति, एतत् ताओबाओ इत्यस्य सेवाव्यवस्थां समायोजयितुं चालनम् इति अपि गण्यते सम्भवतः अन्ततः एतत् अवगतम् यत् केवलं धनवापसी नीतिः "अभ्यस्त" आसीत् पर्यावरणं प्रति .

उद्योगः द्वितीयं "पिण्डुओडुओ" न इच्छति।

गतवर्षस्य अन्ते पिण्डुओडुओ इत्यस्य विपण्यमूल्यं प्रथमवारं अलीबाबा-इत्येतत् अतिक्रान्तवान् ।जैक् मा इत्यनेन अन्तर्जालमाध्यमेन दुर्लभं वक्तव्यमपि दत्तं यत् "सर्वः भयानकः अस्ति, परन्तु केवलं ते एव सन्ति ये श्वः कृते सुधारं कर्तुं शक्नुवन्ति तथा च यत् संस्थायाः कृते किमपि मूल्यं दातुं इच्छति तथा च त्यागः आश्चर्यजनकः अस्ति।" आदरः।"

तदनन्तरं अलीबाबा व्यापारविकासे अधिकप्रयासान् समायोजनानि च कृतवान् । एकतः अलीबाबा इत्यनेन प्रायः सर्वाणि आईपीओ परियोजनानि स्थगितानि सन्ति अलीबाबा इत्यस्य मुख्यकार्यकारी वु योङ्गमिङ्ग् इत्यनेन उक्तं यत् भविष्ये अलीबाबा अन्तर्जालमञ्चव्यापारस्य, एआइ-सञ्चालितप्रौद्योगिकीव्यापारस्य, वैश्विकव्यापारजालस्य च त्रीणि मूलप्राथमिकतानि प्राथमिकताविकासदिशारूपेण गृह्णीयात्।

अपरपक्षे "अधिकदृढतया निवेशं कुर्वन्तु, अधिकनिर्णायकविकल्पान् च कुर्वन्तु" इति सिद्धान्तस्य दृष्ट्या अलीबाबा-अध्यक्षः कै चोङ्गक्सिन् इत्यनेन उक्तं यत् प्राथमिकं लक्ष्यं ई-वाणिज्यक्षेत्रे विजयः एव अस्य कृते पुनर्स्थापनम् आवश्यकम् अस्ति बाजारभागं प्रवर्धयन्ति तथा व्यापारवृद्धिं प्रवर्धयन्ति। तदनन्तरं अलीबाबा इत्यनेन ई-वाणिज्यक्षेत्रे बहवः "प्रथमशॉट्" कृताः, यत्र केवलं धनवापसी नीतिः प्रारब्धः, विक्रयपूर्वव्यवस्थां रद्दं च अभवत् ।

विभिन्नप्रयत्नानाम् कारणात् अलीबाबा-संस्थायाः ई-वाणिज्यव्यापारः वृद्धिमार्गे पुनः आगन्तुं आरब्धः अस्ति । अस्मिन् वर्षे "६१८" इत्येतत् उदाहरणरूपेण गृहीत्वा, एनालिसिस-रिपोर्ट्-अनुसारं, ताओबाओ-टीमाल्-योः लेनदेनस्य मात्रा १२% वर्धिता, यत् व्यापक-ई-वाणिज्य-जीएमवी-इत्यस्य औसत-वृद्धि-दरात् अधिकम् अस्ति

परन्तु ताओतियनस्य वृद्धेः पृष्ठतः अलीबाबा इत्यनेन अपि बहु लाभस्य त्यागः कृतः अस्ति । अलीबाबा इत्यस्य २०२४ तमस्य वर्षस्य प्रथमत्रिमासिकप्रतिवेदनानुसारं ताओटियनसमूहस्य राजस्वं वर्षे वर्षे ४% वर्धमानं ९३.२१६ अरब युआन् यावत् अभवत्, परन्तु ताओटियनस्य समायोजिते एबीआईटीए किञ्चित् न्यूनीकृतम्, तथा च ताओटियनस्य उपयोक्तृअनुभवे व्ययः स्पष्टतया लाभस्य भागं क्षीणं कृतवान्

अतः अलीबाबा ई-वाणिज्यम् न केवलं उपयोक्तृपरिमाणस्य अनुसरणं करिष्यति, अपितु लाभं अपि वर्धयिष्यति। अस्मिन् वर्षे ताओबाओ इत्यस्य "पञ्चतारकमूल्यशक्तिः" इति रणनीतिः दुर्बलतां प्राप्नोति यत् मूल्यं यावत् न्यूनं भवति, तावत् अधिकं यातायातस्य स्थाने क्रमेण जीएमवी (लेनदेनराशिः) एएसी (सरासरी उपभोगः) च भारं वर्धयति राशिः)।


ताओबाओ इत्यनेन अवगतं यत् तस्य द्वितीयः "पिण्डुओडुओ" भवितुं आवश्यकता नास्ति, अपितु नूतनमार्गं अन्वेष्टुम् आवश्यकम् । गतवर्षस्य चतुर्थे त्रैमासिके परिणामसम्मेलने वु योङ्गमिङ्ग् इत्यनेन उक्तं यत् ताओबाओ-बाजारस्य समृद्धिं निर्वाहयितुम् आधारेण वयं अलीबाबा-ई-वाणिज्य-बाजारे अद्वितीयप्रतिस्पर्धां स्थापयितुं उच्चविक्रयदरैः सह केषाञ्चन मूल-उत्पादानाम् उच्चतर-उत्पाद-दक्षतां प्रदास्यामः | । लाभ।

एकः व्यापकः ई-वाणिज्य-मञ्चः इति नाम्ना ताओतियनस्य विभिन्नाः ग्राहक-एकक-मूल्यानि सन्ति, येन सः स्वस्य व्यवसायस्य समृद्धिं निर्वाहयितुम्, उत्पाद-विक्रयस्य कार्यक्षमतां च सुधारयितुम्, सः अन्ध-रूपेण उपभोक्तृणां प्रति संतुलनं तिर्यक् कर्तुं न शक्नोति उपभोक्तृणां मध्ये सन्तुलनं च।

अस्याः पृष्ठभूमितः न्याय्यं चेत्, उपभोक्तृणां प्रति अत्यधिकं पक्षपातपूर्णं "केवलं धनवापसी" इति ताओबाओ इत्यस्य परित्यागः व्यापारिणां हितस्य पुनः रक्षणार्थं एकं सोपानम् अस्ति अपि च, "केवलं धनवापसी" नीतिं शिथिलं कृत्वा उपयोक्तृ-अनुभवे ध्यानं न ददाति इति न भवति

अस्मात् दृष्ट्या ताओबाओ इदानीं एव स्वस्य "एक-आकार-सर्व-अनुकूल-" प्रबन्धन-पद्धतिं त्यक्त्वा अधिकव्यापक-व्यापारि-प्रबन्धन-व्यवस्थां प्रति गतवान् यस्याः कृते कठोर-अनुशासनस्य प्रोत्साहनस्य च आवश्यकता वर्तते, एतत् उच्चगुणवत्तायुक्तानां व्यापारिणां कृते उपक्रमं प्रत्यागच्छति them find ways to attract consumers , मञ्चस्य परिमाणं लाभवृद्धिः च सकारात्मकं चक्रं प्राप्तुं शक्नोति।

तदनन्तरं, अन्ये ई-वाणिज्य-मञ्चाः अधिकतया स्वस्य केवलं धनवापसी-नीतिं अनुकूलितं करिष्यन्ति अन्ततः, भिन्न-भिन्न-ई-वाणिज्य-मञ्चेषु व्यापारिकगुणवत्तां उपभोक्तृ-अनुभवं च सुधारयितुम् एकस्मात् अधिकं समाधानं भवति -मात्रम्" इति एकमात्रं समाधानं न स्यात्। इति उत्तमम् उत्तरम्।

ताओबाओ इत्यनेन "रोलिंग् मूल्यानां विरुद्धं प्रथमः शॉट्" कृतः, यत् ई-वाणिज्य-उद्योगाय अपि सन्दर्भं ददाति, रोलिंग-मूल्यानां प्रवृत्तिम् अनुसृत्य स्वस्य अद्वितीयं लाभं अन्वेष्टुं श्रेयस्करम् ई-वाणिज्य-विपण्यस्य यत् आवश्यकं तत् अन्यः पिण्डुओडुओ न, अपितु नूतनः ताओबाओ, नूतनः जेडी डॉट कॉम, नूतनः डौकुआइ सर्वोत्तमः मार्गः भवतः अनुकूलः मार्गः अस्ति।