समाचारं

नूतनं नेझा एक्स मॉडल् अगस्तमासस्य ३ दिनाङ्के प्रक्षेपणं जातम्, ४५०,००० किलोमीटर् यावत् दीर्घतमं माइलेजं युक्तं नेझा यू प्रथमं विच्छेदितम् ।

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य प्रथमदिनाङ्के IT House इति समाचारानुसारं नेझा ऑटोमोबाइल इत्यनेन आधिकारिकतया घोषितं यत् नूतनं नेझा एक्स् मॉडल् इत्यस्य प्रक्षेपणं भविष्यति अगस्तमासस्य ३ दिनाङ्के प्रारब्धम्, ४५०,००० किलोमीटर्-पर्यन्तं दीर्घतम-माइलेज-युक्तस्य नेझा-यू-कारस्य विश्वस्य प्रथमं विच्छेदनं युगपत् कृतम् ।


पोस्टरे मॉडलस्य स्वरूपं मूलतः वर्तमानस्य नेझा एक्सस्य समानम् अस्ति वर्तमानस्य मॉडलस्य गतवर्षस्य नवम्बरमासे सामूहिकवितरणं आरब्धम् आधिकारिकमार्गदर्शिकमूल्यं ९९,८०० युआन् तः १२४,८०० युआन् यावत् अस्ति कारः पञ्च बाह्यवर्णाः द्वौ च प्रदाति आन्तरिकवर्णाः ।त्रिमवर्णाः वैकल्पिकाः सन्ति ।वाहनस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४६१९/१८६०/१६२८ मि.मी.


आन्तरिकस्य कृते वर्तमानस्य नेझा अधिकांशः भौतिकबटनः कवचस्य डिजाइनं स्वीकुर्वति ।


शक्तिस्य दृष्ट्या वर्तमानमाडलं १२० किलोवाट् मोटर, अग्रे मैकफर्सन् तथा पृष्ठभागे बहु-लिङ्क्, एच्-ईपीटी४.० बैटरी नित्यतापमानतापप्रबन्धनप्रणाली, CLTC शुद्धविद्युत्परिधिः च ४०१कि.मी., ५०१कि.मी.

नेझा ऑटोमोबाइलस्य मुख्यकार्यकारी झाङ्ग योङ्गः अस्मिन् वर्षे जूनमासस्य ९ दिनाङ्के "दीर्घतममाइलेजयुक्तान् Nezha U कारस्वामिन् अन्विष्य तेषां निःशुल्कं नूतनेन Nezha X इत्यनेन विनिमयं कुर्वन्तु”。


तदतिरिक्तं झाङ्ग योङ्ग इत्यनेन अपि उक्तं यत् पुनःप्रयुक्तं नेझा यू कारं पुनःप्रयुक्तं विच्छिन्नं च भविष्यति यत् "प्रत्येकस्य घटकस्य बहु हानिः अस्ति वा, गुणवत्तायाः स्थितिः कीदृशी अस्ति वा" इति द्रष्टुं शक्यते।तदनन्तरं परिणामाः अपि सम्पूर्णजालस्य कृते सार्वजनिकाः भविष्यन्ति।


आईटी हाउस् पृच्छति तथा च ज्ञातवान् यत् नेझा यू नेझा ऑटोमोबाइलस्य द्वितीयं सामूहिकं उत्पादं कृतम् अस्ति प्रथमः मॉडलः मार्च २०२० तमे वर्षे प्रक्षेपितः तेषु षट् संस्करणाः सन्ति, तेषु ४०० श्रृङ्खला मॉडल् इत्यस्य NEDC क्रूजिंग् रेन्जः ≥४००कि.मी 520 श्रृङ्खला मॉडल् इत्यस्य NEDC क्रूजिंग् रेन्ज ≥400km अस्ति ।