समाचारं

एकं "लघु वस्तु" यत् ली क्षियाङ्गं प्रति आकृष्टं करोति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक |

सम्पादक |

बुद्धिमान् वाहनचालनात् आरभ्य बैटरी-प्रौद्योगिक्याः यावत् रिम्-रोलिंग्-प्रौद्योगिकी प्रमुखः विषयः अभवत्, कार-कम्पनयः अपि स्वस्य तान्त्रिक-क्षमतां प्रदर्शयितुं प्रौद्योगिकी-दिनानि आयोजयन्ति

अधुना एव जुलै-मासस्य २६ दिनाङ्के आदर्श-संस्थायाः एनवीएच्-प्रौद्योगिकी-दिवसः आयोजितः । अस्य आदानप्रदानस्य माध्यमेन बाह्यजगत् अपि एकं दर्शनं प्राप्तवान् यत् केवलं ९ वर्षाणि यावत् स्थापितं एतत् नूतनं बलं एनवीएच्-क्षेत्रे स्थापितैः विलासिनीकारैः सह क्रमेण स्पर्धां कर्तुं समर्थः अस्ति

एनवीएच (Noise, Vibration and Harshness) इति कारस्य आन्तरिकस्य शांततां मापनार्थं महत्त्वपूर्णः सूचकः अस्ति यत् यथा अधिकं उच्चस्तरीयं कारं भवति तथा तथा एनवीएच् प्रदर्शने अधिकं ध्यानं ददाति

दीर्घकालं यावत् कारनिर्माणं न कुर्वन् आदर्शः अपि एनवीएच-प्रकरणैः पीडितः अस्ति । पूर्वं आदर्श एकस्य विमोचनानन्तरं परीक्षणचालकक्रियाकलापानाम् समये केचन परीक्षणचालकाः अवदन् यत् आदर्श एकस्य NVH प्रदर्शनं "प्रदर्शनविधाने" दुर्बलम् अस्ति

एवं एनवीएच् ली क्षियाङ्गस्य हृदये वेदनाबिन्दुः अभवत् । आदर्शस्य अन्तः एनवीएच आर एण्ड डी विभागः अपि स्वयमेव ली क्षियाङ्ग इत्यनेन व्यक्तिगतरूपेण धक्काितः आसीत् । २०२२ तमे वर्षे नववर्षस्य प्रथमदिने दलस्य नेता सैन्य-आदेशः अपि जारीकृतवान् यत् "यदि समस्यायाः समाधानं न भवति तर्हि वर्षस्य अनन्तरं वयं गमिष्यामः" इति ।

पश्चात् परिणामाः, यथा सर्वे जानन्ति, Ideal NVH क्षमतायां प्रश्नः अभवत् यदा Ideal ONE इति तृतीयपक्षस्य परीक्षणसूचौ Ideal MAGE तथा Ideal L9 इत्येतौ पूर्वमेव सूचीयां शीर्षस्थानद्वयं धारयितुं शक्नुवन्ति। एषः अपि उत्पाद-चमकने Ideal इत्यस्य अतीव विशिष्टः प्रकरणः अस्ति ।

उपयोक्तृणां कृते याने उपविश्य एव सर्वतः शब्दान् अनुभवितुं आरभन्ते कारस्य स्वस्य भागानां परस्परं टकरावस्य शब्दानां अतिरिक्तं बाह्यपर्यावरणात् अपि शब्दाः भवन्ति विश्रामं न वक्तव्यं, याने आरुह्य अपि नाटकं द्रष्टुं, संगीतं श्रोतुं इत्यादीनि शान्तं वातावरणं आवश्यकम्।

परन्तु एनवीएच्-मध्ये उत्तमं कार्यं कर्तुं सुलभं नास्ति, विशेषतः आदर्श-सदृशानां कार-कम्पनीनां कृते, येषां उत्पादाः विस्तारित-परिधि-मार्गं गृह्णन्ति, यत् शुद्ध-विद्युत्-मार्गं गृह्णन्ति कार-कम्पनीभ्यः अपेक्षया स्वभावतः अधिकं कठिनम् अस्ति

एकतः एनवीएच एकः विशालः व्यवस्थितः परियोजना अस्ति, यस्य विशेषरूपेण मूल्याङ्कनं कर्तुं शक्यते, एनवीएच क्षमतासु सुधारः अधिकः कठिनः अस्ति

एकस्मिन् कारमध्ये एनवीएच्-सम्बद्धाः बहवः भागाः सन्ति, येषु ३०% अधिकाः भागाः एनवीएच्-सम्बद्धाः सन्ति । अतः यदि भवान् उत्तमं NVH क्षमतां प्राप्तुम् इच्छति तर्हि तस्य अर्थः न भवति यत् भवान् केवलं किञ्चित् ध्वनिशोषकं कपासं प्लग् कर्तुं शक्नोति।

तदतिरिक्तं एनवीएच् कृते अनेके परिदृश्याः विकसितव्याः सन्ति, येषु विभिन्नाः वाहनचालनगतिशीलता, पर्यावरणं, तापमानं, मौसमः इत्यादयः सन्ति, ये समग्रध्वनिनिर्णयं प्रभावितं करिष्यन्ति

अतः अपि कठिनं यत् ध्वनिस्य बोधः सर्वदा अतीव व्यक्तिपरकः भवति यत् सर्वेषां श्रवणशक्तिः शारीरिकसंवेदनानि च भिन्नानि भवन्ति।

यथा, ली ऑटो इत्यस्य अनुसंधानविकाससञ्चालनस्य वरिष्ठनिदेशकः जी क्षियाङ्गडोङ्गः आक्रोशितवान् यत् ली क्षियाङ्गः संवेदनशीलश्रवणशक्तियुक्तः व्यक्तिः अस्ति, सः सर्वदा एतादृशान् शब्दान् श्रोतुं शक्नोति यत् दलस्य बहवः जनाः न श्रोतुं शक्नुवन्ति।

एनवीएचविरुद्धं युद्धं कर्तुं आदर्शेन विभिन्नसामग्रीणां ध्वनिबाधायाः परीक्षणार्थं अनेकव्यावसायिकप्रयोगशालानां निर्माणे बहु निवेशः कृतः, यथा ध्वनिरोधकसुइट् प्रयोगशालाः, मोडलप्रयोगशालाः, वाहनस्य अर्ध-अध्वनिकक्षाः, स्मार्टश्रवणकक्षाः इत्यादयः , इत्यादि। एतेषु आदर्शप्रयोगशालासु बहवः उद्योगे प्रथमाः सन्ति ।

आदर्शमुख्यालयस्य समीपे ग्राम्यक्षेत्रेषु घुमावदाराः, उल्टाः मार्गाः अपि परीक्षणस्य भागः अभवन् । एनवीएच विभागस्य अभियंताः ताभिः मार्गैः विशेषतया परिचिताः सन्ति, परीक्षणकाले च सः महत्त्वपूर्णः दृश्यः अस्ति ।

अपि च, यदा एनवीएच-क्षमतासु सुधारस्य विषयः आगच्छति तदा आदर्श-इञ्जिनीयराः सर्वदा किञ्चित् संतुलनस्य सम्मुखीभवन्ति ।

यदा Ideal L9 इत्यस्य विकासः समाप्तः भवति स्म, यदा Li Xiang स्वयमेव L9 परीक्षणकारं चालयति स्म तदा सः अवाप्तवान् यत् रूक्षडामरमार्गे मार्गस्य कोलाहलः अतीव स्पष्टः आसीत्, तथा च BMW X7 इव शान्तः नासीत्

विकासस्य प्रारम्भिकपदे L9 इत्यस्य NVH लक्ष्यं BMW X7 इत्यस्य बेन्चमार्क करणीयम् आसीत् यदि NVH सूचकाः BMW X7 इत्यस्मात् न्यूनाः न आसन् तर्हि तत् योग्यं भविष्यति । परन्तु ली क्षियाङ्गः अद्यापि रूक्षडामरमार्गेषु L9 इत्यस्य कोलाहलेन अतीव असन्तुष्टः अस्ति, तथा च L9 इत्यस्य NVH सूचकाङ्कः X7 इत्यस्मात् व्यापकरूपेण अतिक्रमणीयः इति आग्रहं करोति, न केवलं 85% स्तरं पूरयितुं।

परन्तु तस्मिन् समये तस्य प्रक्षेपणात् केवलं सप्ताहद्वयं पूर्वमेव आसीत्, तथा च स्पन्दन-निरोध-प्रदर्शनं, भारं, विश्वसनीयतां, व्ययः, समयः इत्यादीनां कारकानाम् सन्तुलनं कृत्वा समाधानं प्राप्तुं अत्यन्तं कठिनम् आसीत्

तेषु सप्ताहद्वयेषु एनवीएच-दलः घण्टा-व्यवस्थानुसारं कार्यं कृतवान्, चतुर्षु पालिषु अपि कार्यं कृतवान्, समाधानस्य विश्वसनीयतां सुनिश्चित्य २४ घण्टाः मार्गपरीक्षां च कृतवान् अन्तिमसमाधानं प्राप्तं अनुनादखण्डस्य उपयोगः आसीत्, परन्तु यदि अनुनादखण्डः स्थापितः भवति तर्हि सः उपरितन-इच्छास्थि-स्थले अतीव स्पष्टस्थाने भविष्यति, यत् आदर्शस्य L9 इत्यस्य "अपूर्णः" बिन्दुः भविष्यति

सौभाग्येन अन्ते ली निर्णयं कर्तुम् इच्छति स्म यत् यावत् एषा समस्या न समाधानं न भवति तावत् L9 इत्यस्य विक्रयणं सर्वथा न भवति इति । अनेकसूचकानाम् मध्ये संतुलनं कृत्वा सम्झौतां कृत्वा अन्ततः ली क्षियाङ्गः आरामं चयनं कृत्वा अनुनादखण्डं स्थापितवान् ।

अन्ते एल९ जनमतेन बहु दबावं प्राप्नोत्, परन्तु एनवीएच्-मध्ये तस्य प्रदर्शनं खलु उत्तमम् आसीत् ।

अवश्यं, अत्र बहवः अधिकाः सन्तुलिताः प्रकरणाः सन्ति ।

वस्तुतः बहवः जनाः वातानुकूलकस्य श्वसनध्वनिं श्रोतुं न शक्नुवन्ति यतोहि आवृत्तिपट्टिका अतीव उच्चा भवति । परन्तु आदर्शः अन्ततः अनुकूलनस्य समस्यायाः समाधानं कर्तुं निश्चयं कृतवान्, यतः केचन बालकाः प्रायः अस्मिन् आवृत्तिपट्टे ध्वनयः प्रति अधिकं संवेदनशीलाः भवन्ति । इदं केवलं यत् यदि Ideal L9 इत्यस्य सामूहिकनिर्माणस्य आरम्भस्य अनन्तरं प्रत्येकस्मिन् कारस्य उपरि एषा अनुकूलनयोजना स्थापिता भवति तर्हि तस्य मूल्यं 140 युआन् इत्यस्मात् अधिकं वर्धयिष्यति।

तदतिरिक्तं आदर्शेन न केवलं अग्रे द्वितीयपङ्क्तौ च एनवीएच् इत्यस्य सुधारस्य विषये विचारः कृतः, अपितु तृतीयपङ्क्तौ ध्वनिपृथक्करणस्य विषये अपि विचारः कृतः अस्ति ।

आदर्शदृष्ट्या कुटुम्बरूपेण स्थितत्वात् तृतीयपङ्क्तौ सवाराः जनाः वृद्धाः बालकाः वा भवितुम् अर्हन्ति, येषां समूहाः अधिकतया परिपालनीयाः सन्ति

एनवीएचस्य आदर्शमात्रा न केवलं भवतः कृते, अपितु भवतः आपूर्तिकर्तानां कृते अपि अस्ति।

आदर्शविक्रयबिन्दुषु अन्यतमः इति नाम्ना रेफ्रिजरेटरः अपि कारमध्ये एनवीएच् प्रभावितं कुर्वन् कारकः अस्ति । आदर्श एनवीएच विभागस्य अभियंताः अवदन् यत् यदा ते प्रथमवारं आपूर्तिकर्तायाः रेफ्रिजरेटरस्य सम्पर्कं कृतवन्तः तदा शब्दः अतीव उच्चैः आसीत् तथा च तत् स्वीकुर्वितुं कोऽपि उपायः नासीत्, अतः तेषां कृते आपूर्तिकर्ताना सह अनुसन्धानविकासयोः कार्यं कर्तुं विना अन्यः विकल्पः नासीत् कि, एतत् शीतलकं बहुभिः कारकम्पनीभिः अपि चयनितम् आसीत् ।

उपयोक्तृ-आवश्यकतानां अन्वेषणं, उत्पाद-अनुभवस्य स्थायित्वं, अन्येभ्यः शिक्षणात् अन्येभ्यः शिक्षणस्य विषयः भवितुं परिवर्तितः आदर्शः च

अस्मिन् वर्षे मार्चमासे आदर्श मेगा इत्यस्य प्रक्षेपणं जयजयकारस्य मध्ये अभवत् तथापि तस्य प्रक्षेपणानन्तरं विक्रयः मन्दः आसीत्, येन आदर्शः अपि अल्पकालिकस्य मनोबलस्य मन्दतायां पतितः, मुखाकृतिः एल श्रृङ्खला अपि प्रभाविता अभवत्, मासिकविक्रयः अधिकतया पुनः आगतः ३०,००० । तस्मिन् समये बहवः जनाः चिन्तयन्ति स्म यत् आदर्शः क्षीणः भवेत्, न्यूनतया वा किञ्चित्कालं यावत् सुप्तः तिष्ठति इति ।

परन्तु शीघ्रमेव आदर्शविक्रयमात्रा प्रतिमासं ४०,००० यूनिट् यावत् पुनः आगता, मेगा इत्यस्य कारणेन च न पतिता । अस्य पृष्ठतः अस्ति यत् वाहन-उद्योगः अद्यापि स्वस्य उत्पादानाम् कृते वदति, उत्तम-उत्पादानाम् अद्यापि विपण्य-अनुकूलता भवितुम् अर्हति ।

एनवीएचस्य "लघु-वस्तूनाम्" ली क्षियाङ्गस्य दृढता चीनस्य नूतन-ऊर्जा-वाहनानां तीव्र-उत्थानस्य अपि एकः प्रोफाइलः अस्ति, त्रयाणां विद्युत्-प्रौद्योगिकीनां अतिरिक्तं, केचन "लघु-वस्तूनि" सन्ति, येषां विषये पारम्परिक-कार-कम्पनयः ईंधनस्य विषये गर्विताः आसन् युगं चीनीयकारकम्पनीभिः जितम् अस्ति।