समाचारं

अग्निना सह प्रत्यक्षतया सम्बद्धानां नूतनानां ऊर्जावाहनानां स्मरणं ३०% अधिकं भवति, यत्र तापपलायनस्य मुख्यकारणं भवति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तापपलायनस्य कारणेन अग्निः, तदनन्तरं नूतनानां ऊर्जायानानां पुनः आह्वानं च नूतनानां ऊर्जावाहनानां स्मरणस्य महत्त्वपूर्णं कारणं भवति

बाजारविनियमनार्थं राज्यप्रशासनस्य दोषपूर्णउत्पादपुनरावृत्तिप्रौद्योगिकीकेन्द्रस्य उच्चप्रौद्योगिकीउत्पादगुणवत्तानिर्धारणकार्यालयस्य प्रमुखस्य डॉ. जिओ लिंग्युन् इत्यस्य आँकडानुसारं २०२३ तमस्य वर्षस्य अन्ते चीनदेशेन कुलम् २,८४२ वाहनानि कार्यान्वितानि सन्ति स्मरणं करोति, यत्र १०३ मिलियनपर्यन्तं वाहनानि सम्मिलिताः सन्ति । तेषु २६८ नूतनानां ऊर्जावाहनानां पुनः आह्वानं कृतम्, येषु ५७ लक्षं वाहनानि सम्मिलिताः, अग्निप्रकोपसम्बद्धानां पुनः आह्वानानाम् संख्या च ८१ आसीत्

बैटरी-ताप-पलायनम् नूतन-ऊर्जा-वाहनेषु अग्नि-प्रकोपस्य मुख्यकारणेषु अन्यतमम् अस्ति । अस्याः स्थितिः आन्तरिककारणानि आन्तरिकशॉर्टसर्किट्, वृद्धावस्था, बैटरी-अतिचार्जः अथवा अति-निर्वाहः इत्यादयः सन्ति बाह्यकारणेषु टकरावः, बहिःकरणं, बाह्यशॉर्टसर्किटः, बाह्यतापनम् इत्यादयः भवितुम् अर्हन्ति

अग्रे विश्लेषणेन ज्ञायते यत् गतवर्षे प्रकटितानां २७० तः अधिकानां नूतनानां ऊर्जावाहनानां अग्निप्रकरणानाम् मध्ये केवलं प्रायः १०% एव टकरावस्य अनन्तरं अग्निप्रकरणं जातम्, यदा तु ५०% अधिकाः चार्जिंग् करणसमये वा स्थित्वा वा अग्निप्रकरणाः अभवन् एषः आँकडा अ-दुर्घटना-स्थितौ अग्नि-जोखिमं प्रकाशयति, विशेषतः बैटरी-ताप-पलायनेन सह निकटतया सम्बद्धं जोखिमं प्रकाशयति ।

अस्याः समस्यायाः गहनतया अध्ययनं समाधानं च कर्तुं चीन-वाहन-इञ्जिनीयरिङ्ग-अनुसन्धान-संस्थायाः, आपत्कालीन-प्रबन्धन-विभागस्य तियानजिन्-अग्नि-संरक्षण-अनुसन्धान-संस्थायाः च संयुक्त-वाहन-अग्नि-सुरक्षा-अनुसन्धान-प्रयोगशालायाः स्थापना कृता प्रयोगशालायाः कृते अन्तिमेषु वर्षेषु नवीन ऊर्जावाहन-अग्नि-घटनानां विस्तृतं विश्लेषणं कृतम् ।

शोधपरिणामेषु ज्ञायते यत् यातायातदुर्घटना, तलस्य टकराव इत्यादीनां कारकानाम् अतिरिक्तं बैटरी-ताप-पलायनं बैटरी-अग्न्याः प्रासंगिककारणेषु अन्यतमम् अस्ति एते शोधपरिणामाः प्रभावी अग्निनिवारणपरिहारस्य निर्माणार्थं महत्त्वपूर्णं वैज्ञानिकं आधारं प्रददति ।

Xinkuaibao इत्यस्य अनुसारं विगतत्रिवर्षेषु घरेलुनवीन ऊर्जावाहनानां संख्यायाः, अग्निप्रकोपानां संख्यायाः च आँकडानि दर्शयन्ति यत् नूतन ऊर्जावाहनानां अग्निप्रकोपस्य दरः २०२१ तमे वर्षे १.८५/१०,००० तः २०२३ तमे वर्षे ०.९६/१०,००० यावत् न्यूनीकृतः अस्ति, यत्र एकः... स्पष्टं सुधारः। तस्य विपरीतम् इन्धनवाहनानां अग्निस्य दरः प्रायः १.५/१०,००० इत्येव एव तिष्ठति । सामान्यतया उद्योगे मन्यते यत् अग्निप्रकोपस्य सुधारस्य कारणं बैटरी-ताप-पलायन-समस्यानां निरन्तर-संशोधनस्य, सुधारस्य च कारणम् अस्ति

सुरक्षितप्रयोगमार्गदर्शनं विद्युत्वाहनसुरक्षाप्रबन्धनस्य महत्त्वपूर्णः भागः अपि मन्यते । वाहनस्य तलभागे समर्थनं वा खरचनं वा, तथैव जले दीर्घकालं सिक्तं करणम् इत्यादीनि अनुचितप्रयोगः, शक्तिबैटरीयाः तापपलायनं प्रेरयितुं शक्नोति अतः विद्युत्वाहनानां उपयोगविषये मार्गदर्शनं सुदृढं करणं अग्निनिवारणे महत्त्वपूर्णां भूमिकां निर्वहति ।

२०२० तमे वर्षे उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन विद्युत्-वाहनानां कृते त्रीणि अनिवार्य-राष्ट्रीय-मानकानि घोषितानि, यत्र बैटरी-प्रणाल्याः ताप-प्रसारण-परीक्षा अपि अस्ति, यत्र बैटरी-कोशस्य ताप-पलायनस्य अनन्तरं बैटरी-प्रणाल्याः अग्निः न ग्रहीतव्यः, अन्तः विस्फोटः वा न कर्तव्यः इति आवश्यकम् ५ निमेषाः यावत् निवासिनः सुरक्षिताः सन्ति इति सुनिश्चित्य पलायनार्थं पर्याप्तः समयः।

२०२४ तमस्य वर्षस्य जुलै-मासस्य १५ दिनाङ्के चीन-उपभोक्तृवस्तूनाम् गुणवत्ता-सुरक्षा-प्रवर्धन-सङ्घः "विद्युत्-वाहन-सुरक्षा-मूल्यांकन-विधिः भागः १: सम्पूर्ण-वाहनानां ताप-प्रसार-संरक्षणम्" इति समूह-मानकं प्रकाशितवान् मानकः बैटरी तापीयपलायनं कोररूपेण गृह्णाति तथा च ११ विशिष्टसूचकानाम् निर्माणं करोति, येषु सुरक्षाप्रोम्प्ट्, आपत्कालीन-उद्धारः, अग्नि-संरक्षणं, आँकडा-सम्बद्धता च चत्वारि प्रमुखाः आयामाः सन्ति

राष्ट्रीयनवीन ऊर्जावाहनगुणवत्तानिरीक्षणपरीक्षणकेन्द्रस्य (चोंगकिंग्) निदेशकः मिन झाओयुआन् इत्यनेन सूचितं यत् एषा मूल्याङ्कनपद्धतिः चतुर्णां आयामानां तापपलायनस्य सन्दर्भे वाहनस्य सुरक्षाप्रदर्शनस्य व्यापकरूपेण वस्तुनिष्ठरूपेण मूल्याङ्कनं करोति, पलायनस्य विस्तारं कथं करणीयम् इति time of passengers, and how to तापपलायनस्य अनन्तरं, यात्रिकाः सुचारुतया पलायितुं शक्नुवन्ति इति सुनिश्चित्य द्वारादिकं मुख्यघटकं सामान्यतया उद्घाटयितुं शक्यते वा इति।

ज्ञातव्यं यत् उपभोक्तृपरिषद्द्वारा मूल्याङ्कनं सम्प्रति सार्वजनिकचरणस्य प्रथमभागे अस्ति, यस्य अर्थः अस्ति यत् यथा यथा विपण्यभागः स्वामित्वं च वर्धते तथा तथा विद्युत्वाहनानां सुरक्षामूल्यांकनं अद्यापि निरन्तरं अद्यतनं कृत्वा अधिकं परिष्कृतं क्रियते .

प्रासंगिकविशेषज्ञाः अपि सूचितवन्तः यत् भविष्ये बैटरी-सुरक्षाक्षमता इत्यादीनां विवरणानां अधिकं अन्वेषणस्य आवश्यकता वर्तते । यथा, टकरावदुर्घटने बैटरी-पैकस्य यांत्रिक-संरक्षण-कार्यं बैटरी-निपीडनं प्रभावीरूपेण निवारयितुं शक्नोति वा इति तदतिरिक्तं समग्रसुरक्षास्तरस्य उन्नयनार्थं बैटरीस्य एव संरचनायाः सामग्रीनां च निरन्तरं नवीनतां अनुकूलितं च करणीयम् ।