समाचारं

उष्णनवीनशक्तिः नूतनानि कार्याणि आनेतुं न शक्नोति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |.कोषाध्यक्ष वित्त, लेखक |

"चीनदेशः नूतनानां ऊर्जावाहनानां निर्यातस्य दृष्ट्या विश्वे प्रथमस्थाने अस्ति, परन्तु रोजगारस्य दृष्ट्या अहं किमर्थं लाभांशं न अनुभवामि?" ये कदाचित् अवसरैः परिपूर्णाः आसन् ,।नवीन ऊर्जावाहनानां नूतनतरङ्गः समाजाय यथा कल्पितं तावन्तः कार्यावकाशान् न प्रदाति।

घरेलु-अचल-सम्पत्-उद्योगस्य विकल्परूपेण नूतन-ऊर्जा-वाहन-उद्योग-शृङ्खला अत्यन्तं दीर्घा अस्ति, अतः घरेलु-रोजगारं महत्त्वपूर्णतया वर्धयितुं अर्हति स्म, परन्तु किमर्थम्?सैद्धान्तिकसंज्ञानस्य वास्तविकजीवनस्य बोधस्य च मध्ये एतादृशः महत् अन्तरः अस्ति

पारम्परिकः वाहन-उद्योगः, रोजगारस्य जलाशयः

कस्मिन् अपि देशे क्षेत्रे च वाहनम् एकः स्तम्भः उद्योगः अस्ति यः बहुसंख्यया कार्याणि प्रदातुं शक्नोति ।

आँकडानुसारं होण्डा-टोयोटा-योः प्रतिनिधित्वं कृतं वाहन-उद्योगं २०२३ तमे वर्षे १२.६९ खरब-येन्-रूप्यकाणि प्राप्स्यति, यत् जापानस्य सकलराष्ट्रीयउत्पादस्य १०% भागं, औद्योगिक-उत्पादन-मूल्यस्य ४०%-५०% च योगदानं करिष्यति

तस्मिन् एव काले, २.पूंजी, प्रौद्योगिक्याः, श्रमस्य च उपरि बलं दत्तः वाहन-उद्योगः अस्मिन् क्षेत्रे बहूनां रोजगारस्य सृजनं कर्तुं शक्नोति ।

सम्प्रति जापानी-वाहन-उद्योगस्य वार्षिकं वेतनं ३३०,००० येन् यावत् भवति, तथा च सम्पूर्णस्य जापानस्य कृते प्रत्यक्षकार्यस्य संख्या प्रायः ५५ लक्षं यावत् भवति वाहन-उद्योगः केवलं १६ मिलियनं भवति, यत् जापानदेशस्य कुलगृहेषु २९.४% भागः अस्ति ।

वक्तुं शक्यते यत् वाहन-उद्योगः न केवलं जापानी-अर्थव्यवस्थायाः मेरुदण्डः अस्ति, अपितु साधारण-जापानी-जनानाम् अपि सुरक्षितः आश्रयः अस्ति । देशे च .वाहन-उद्योगस्य विकासेन ये स्पिलओवर-प्रभावाः आनिताः ते अपि अत्यन्तं स्पष्टाः सन्ति ।

नवम्बर् २००२ तमे वर्षे शुन्यी-मण्डले बीजिंग-हुण्डाई-संस्थायाः प्रथमः कारखानः कार्यान्वितः अभवत्

विनिर्माणं क्षेत्रीय-आर्थिकविकासं चालयितुं शक्नोति, न केवलं एकस्मिन् कारखाने, अपितु सम्पूर्णे औद्योगिकशृङ्खले, यत्र वाहन-उद्योग-समूहाः अपि च OEM-इत्येतत् मूलरूपेण निर्मिताः वाहननगराणि अपि सन्ति

एतत् अवगम्यते यत् शुन्यीनगरे बीजिंग हुण्डाई ऑटोमोबाइल ओईएम उदाहरणरूपेण गृहीत्वा, यथा बीजिंग हुण्डाई ओईएम परिचालने स्थापितः, तस्य स्पेयर पार्ट्स् आपूर्तिकर्ताः अपि शुन्यी मण्डले कारखानानि निर्मितवन्तः २००५ तमे वर्षस्य आरम्भपर्यन्तं २० तः अधिकाः स्पेयर पार्ट्स् आपूर्तिकर्ताः सहितम् यान्फेङ्ग विस्टेओन्, बीजिंग जॉन्सन् व्यापारिणः उत्पादनार्थं बीजिंग हुण्डाई कारखानस्य परितः कारखानानि निर्मितवन्तौ ।

एतादृशःएकत्रिताः औद्योगिकसमूहाः स्थानीयक्षेत्रे बहूनां कार्याणि आनयन्ति। . २०११ तमे वर्षे शुन्यी-नगरस्य वाहन-उद्योगस्य कुलमूल्यं १०० अरब-युआन्-अधिकं जातम्, येन २०,००० कार्याणि प्राप्यन्ते, येषु स्थानीयकर्मचारिणां संख्या प्रायः १०,००० आसीत् manufacturing industry औद्योगिककार्यस्य १०% योगदानं दत्तवान् ।

अर्थव्यवस्थां उत्तेजितुं रोजगारं आकर्षयितुं च वाहन-उद्योगस्य भूमिका देशे सर्वत्र प्रसारिता अस्ति

नूतन ऊर्जायुगे घरेलुकारकम्पनयः नूतनयुगस्य आरम्भं कुर्वन्ति

पूर्वं विलम्बेन आरम्भस्य पश्चात्तापस्य च प्रौद्योगिक्याः कारणात् घरेलुकारकम्पनयः दीर्घकालं यावत् विदेशीयवित्तपोषितैः उद्यमैः इञ्जिन-गियार्बॉक्स-निर्माणस्थलादिक्षेत्रेषु फसन्ति स्म, ते केवलं संयुक्तोद्यमं स्थापयितुं शक्नुवन्ति स्म, माध्यमेन प्रौद्योगिकीवृद्धेः आदानप्रदानं च कर्तुं शक्नुवन्ति स्म विपणः ।

परन्तु नूतन ऊर्जायाः उद्भवेन, तथैव शक्तिबैटरीक्षेत्रे CATL तथा BYD इत्येतयोः सशक्तप्रदर्शनेन सह, घरेलुकारकम्पनीभिः कोणेषु अतिक्रमणस्य अवसराः प्रदत्ताः सन्ति द्वे आँकडा चीनस्य नवीन ऊर्जावाहनानां तीव्रवृद्धिं प्रत्यक्षतया प्रतिबिम्बयन्ति

प्रथमं चीनदेशे नूतनानां ऊर्जावाहनानां मान्यता, चीन एसोसिएशन आफ् ऑटोमोबाइल मेन्युफैक्चरर्स् इत्यस्य आँकडानुसारम्: २०२४ तमस्य वर्षस्य प्रथमार्धे घरेलुनवीन ऊर्जावाहनानां उत्पादनं विक्रयं च क्रमशः ४.९२९ मिलियनं ४.९४४ मिलियनं च वाहनम् अभवत्, यत् वर्षे वर्षे क्रमशः ३०.१% तथा ३२% वृद्धिः अभवत्, तथा च विपण्यभागः ३५.२% यावत् अधिकं वर्धितः ।

पूर्ववर्षेभ्यः तुलने चीनदेशीयाः जनाः नूतनानां ऊर्जावाहनानां विषये सावधानाः न भवन्ति अपितु पश्चात् न्यूनव्ययस्य, उत्तमविन्यासस्य च कारणात् कारस्य चयनं प्रतिस्थापनं च कुर्वन्तः नूतनाः ऊर्जावाहनानि मुख्यलक्ष्याणि भवन्ति

द्वितीयं, स्वदेशीयनिर्मितकारानाम् निर्यातः विपरीतदिशि आरब्धः ।, सीमाशुल्कसामान्यप्रशासनस्य आँकडानुसारम् : २०२४ तमस्य वर्षस्य प्रथमपञ्चमासेषु देशस्य सञ्चितरूपेण वाहन-उत्पादानाम् आयात-निर्यात-मात्रा १२०.१५ अरब अमेरिकी-डॉलर् आसीत्, निर्यातमूल्यं च अस्मिन् वर्षे प्रथमार्धे ९२.९ अरब अमेरिकी-डॉलर् यावत् अभवत् , चेरी इत्यस्य विदेशीयबाजारस्य विक्रयः ५३२,२०० वाहनानां आसीत्, विदेशेषु बाजारेषु BYD इत्यस्य अर्धवर्षस्य विक्रयः २०२३ तमस्य वर्षस्य पूर्णवर्षस्य समीपे एव अस्ति...

घरेलु-नवीन-ऊर्जा-वाहनानि पारम्परिक-इन्धन-वाहनानां स्थाने तीव्रगत्या गृह्णन्ति, परन्तु तस्मात् अपि महत्त्वपूर्णं यत्, ते चीनस्य वाहन-उद्योग-शृङ्खलायाः अपि पुनः आकारं ददति |. तियान्याञ्चा-आँकडानां अनुसारं २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य अन्ते देशे अस्मिन् वर्षे ३१३,००० नवीनाः ऊर्जावाहनसम्बद्धाः कम्पनयः आसन्, यत् वर्षे वर्षे ३८.१८% वृद्धिः अभवत् अस्मिन् एव काले नूतन ऊर्जावाहनक्षेत्रे कुलम् ८७ वित्तपोषणघटनानि अभवन्, यत्र वित्तपोषणराशिः ४७ अरब युआन् अधिका अभवत् ।

चीनस्य नवीनाः ऊर्जावाहनानि टोयोटा, फोर्ड, फोक्सवैगन इत्यादीनां पारम्परिकानां ईंधनवाहनकम्पनीनां विपण्यद्वारं ठोकन्ति परामर्शदातृसंस्थायाः एरोहेड् इत्यनेन प्रकाशितेन पूर्वानुमानप्रतिवेदनेन ज्ञायते यत् २०३०, २०३० तमे वर्षे वैश्विकवाहनविपण्यस्य ३३% भागः चीनीयब्राण्ड्वाहनानां भागः भविष्यति। अर्थात् वैश्विकरूपेण विक्रीयमाणानां त्रयाणां कारानाम् एकं चीनीयब्राण्ड् अस्ति ।

प्रौद्योगिकी उत्पादकता च नवीन ऊर्जावाहनानां रोजगारस्य न्यूनीकरणं निर्धारयति

पारम्परिक-इन्धन-वाहनानां विपण्य-संरचनायाः पुनः आकारः क्रियते, परन्तु एतेन परिवर्तनेन रोजगारस्य कल्पित-परिवर्तनं न अभवत् ।

“पूर्वं स्थावरजङ्गमम्, ई-वाणिज्यम्, वित्तीयप्रौद्योगिकी, O2O, नवीनमाध्यमाः च इत्यादिषु उद्योगेषु एकवारं लोकप्रियतां प्राप्ते बहुसंख्याकाः कार्याणि प्रदत्तानि भविष्यन्ति, परन्तु वयं नूतनशक्त्या एतत् न दृष्टवन्तः” इति एल, ९. a job seeker, told Treasurer Finance सः मूलतः नूतन ऊर्जावाहन-उद्योगे प्रवेशं कर्तुम् इच्छति स्म, परन्तु...कार्यस्य अवसराः कल्पितात् दूरं अधिकाः सन्ति

वस्तुतः ख इत्यादयः बहवः जनाः सन्ति येषां "नवीन ऊर्जा-वाहन-उद्योगेन रोजगार-शोषणम्" इति विषये संशयः अस्ति ?

प्रथमः भर्तीवर्गः अस्ति, झाओपिन् भर्तीदत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे वाहन-उद्योगशृङ्खलायां भर्ती-माङ्गं वर्षे वर्षे ५% वर्धयिष्यति, यत्र सर्वाधिकं अनुपातः अस्तिसैण्डेन प्रणाली तकनीशियन, विद्युत् अभियंतानां कृते भर्तीस्थानानां अनुपातः ३३.६% यावत् अभवत्, सॉफ्टवेयर-अनुसन्धानविकासाय च भर्तीस्थानानां अनुपातः २२.८% यावत् अधिकः आसीत्

भर्तीदृष्ट्या विशुद्धतया तकनीकीकर्मचारिणां भर्ती अनुपातः ६०% समीपे अस्ति, यदा...विपणन-सञ्चालन-मानव-संसाधन-प्रशासन-पदेषु नियुक्ति-पदानि अल्पानि सन्ति ।, अस्य कारणं यत् कार-कम्पनयः उच्च-पूञ्जी-उच्च-प्रौद्योगिकी-उद्योगेषु सन्ति, तथा च कम्पनयः उत्पाद-प्रदर्शने अधिकं ध्यानं ददति, न तु उपयोक्तृभ्यः यथा अन्तर्जाल-कम्पनयः ददति

द्वितीयं उत्पादनविधिषु परिवर्तनम्पूर्वं वाहन-उद्योगे बहुसंख्याकाः श्रमिकाः आवश्यकाः आसन्, यन्त्राणि च केवलं सहायकभूमिकां निर्वहन्ति स्म तथापि वाहन-उन्नयनस्य प्रभावेण वाहन-ओईएम-कम्पनीः अपस्ट्रीम-पार्ट्स्-घटकनिर्मातारः च उत्पादनार्थं बहूनां रोबोट्-इत्येतत् स्वीकृतवन्तः company with an annual output of 100,000 cars has एकं कारकम्पनीं उदाहरणरूपेण गृह्यताम् अस्य मुद्रणरेखा, वेल्डिंगरेखा, चित्रकलारेखा च अन्तिमसंयोजनरेखायाः केवलं १७० रोबोट्-उपयोगस्य आवश्यकता वर्तते तथा चअल्पसंख्याकाः श्रमिकाः उत्पादनकार्यं सम्पन्नं कर्तुं शक्नुवन्ति

अन्ते आपूर्तिशृङ्खलायां प्रभावः , वाहन-उद्योगः रोजगारस्य जलाशयः इति एकं कारणं अस्ति यत् सः कारस्य पश्चात्-विपण्यं, कार-मरम्मतं, अनुरक्षणं च इत्यादीन् चालयति । तियानन्चा-आँकडानां अनुसारं ६१६,००० घरेलुव्यापाराः सन्ति येषां व्यावसायिकव्याप्तिः "कारस्य अनुरक्षणं, कारविक्रयपश्चात्, कारमरम्मतं च" अन्तर्भवति, येषु ३४०,००० व्यक्तिगत औद्योगिकव्यापारिकगृहाणि सन्ति

परन्तु पारम्परिक-इन्धन-वाहनानां तुलनेनूतन ऊर्जावाहनानां भागानां संख्या न्यूनातिन्यूनं १०,००० न्यूनीकृता अस्ति, जटिलयान्त्रिकगतिं विना इति भावःनूतनानां ऊर्जायानानां भङ्गस्य सम्भावना न्यूना भवतितैलवाहनानां तुलने तेषां परिपालनस्य आवश्यकता न्यूना भवति ।एतेन दिवालियापनस्य सम्मुखीभूतानां कारानाम् मरम्मतं कुर्वन्तः मम्-एण्ड्-पॉप्-दुकानानां बहूनां संख्या भविष्यति ।

विगतदशकद्वये स्थानीय-अचल-सम्पत्त्याः, चल-अन्तर्जालस्य च विकासेन चीनीय-अर्थव्यवस्थायाः समर्थनं जातम्, तस्मिन् समये कार्यस्थलं कार्य-अन्वेषणस्य विषयः आसीत्, न तु शीर्ष-विश्वविद्यालयात् स्नातक-अन्वेषणस्य विषयः यथा Beiqing छात्राः अधिकसंभावनानां निर्माणार्थं उद्यमं गन्तुं अधिकं प्रवृत्ताः भवन्ति। अधुना यथा यथा अन्तर्जालस्य वृद्धिः चरमपर्यन्तं गच्छति तथा च स्थावरजङ्गम-उद्योगस्य क्षयः भवति तथा तथा देशे पुनः रोजगारसमस्यानां सामना भवति स्नातकाः स्थिरं करियरं चयनं कुर्वन्ति तथा च सिविलसेवकाः, लोकसेवकाः, राज्यस्वामित्वयुक्ताः उद्यमाः च समीपं गच्छन्ति

वस्तुतः समाजस्य कृते अन्तिमं वस्तु ते द्रष्टुम् इच्छन्ति स्टॉक् इत्यनेन सह स्पर्धा एव तस्य स्थाने एतेषां स्नातकानाम् अवशोषणार्थं नूतनाः उद्योगाः भविष्यन्ति इति।परन्तु कृत्रिमबुद्धेः विकासेन यन्त्राणां कृते जनानां स्थाने स्थापनं सामान्यं जातम्, येन प्रश्नः उत्पद्यते यत् ये जनाः यन्त्राणि कृत्रिमबुद्ध्या च प्रतिस्थापिताः सन्ति तेषां किं कर्तव्यम्?