समाचारं

मेटा इत्यस्य रियलिटी लैब्स् यूनिट् इत्यस्य वर्षस्य प्रथमार्धे ८ बिलियन डॉलरात् अधिकं परिचालनहानिः अभवत्

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



Leidi.com रकुटेन अगस्त १

सोशल मीडिया मेटा प्लेटफॉर्म्स् (उल्लिखितः: "मेटा") अद्य स्वस्य वित्तीयप्रतिवेदनं प्रकाशितवान्। वित्तीयप्रतिवेदने दर्शितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे मेटा-संस्थायाः राजस्वं ७५.५२७ अब्ज अमेरिकी-डॉलर् आसीत्, यदा तु गतवर्षस्य तस्मिन् एव काले ६०.६४५ अब्ज-अमेरिकीय-डॉलर् आसीत्

२०२४ तमस्य वर्षस्य प्रथमार्धे फैमिली आफ् एप्स् इत्यस्मात् मेटा इत्यस्य राजस्वं ७४.७३४ अब्ज अमेरिकीडॉलर् आसीत्, यदा तु गतवर्षस्य समानकालस्य ६०.०२९ अमेरिकीडॉलर् आसीत्, यदा तु गतवर्षस्य समानकालस्य ६१६ मिलियन अमेरिकीडॉलर् आसीत्; तेषु २०२४ तमे वर्षे मेटा इत्यस्य राजस्वं ७९३ मिलियन अमेरिकीडॉलर् आसीत्, यदा गतवर्षस्य समानकालस्य ६१६ मिलियन अमेरिकीडॉलर् आसीत् ;



२०२४ तमस्य वर्षस्य प्रथमार्धे फैमिली आफ् एप्स् इत्यस्मात् मेटा इत्यस्य परिचालनलाभः ३७ अरब अमेरिकीडॉलर् आसीत्, यदा तु गतवर्षस्य समानकालस्य २४.३५१ अरब अमेरिकीडॉलर् आसीत्, यदा तु विगतस्य समानकालस्य ७.७३२ अरब अमेरिकीडॉलर् आसीत् year ४.४८८ अब्ज डॉलर, यदा गतवर्षस्य तस्मिन् एव काले ३.७३९ अब्ज अमेरिकी डॉलरः आसीत् ।

मेटा इत्यनेन उक्तं यत् रियलिटी लैब्स् इत्यस्य कृते पारिस्थितिकीतन्त्रस्य अधिकविस्तारार्थं निरन्तरं उत्पादविकासप्रयासानां निवेशानां च कारणेन २०२४ तमे वर्षे वर्षे वर्षे परिचालनहानिः महती वर्धते इति अपेक्षा अस्ति।

Leidi इत्यस्य स्थापना मीडियाव्यक्तिना Lei Jianping इत्यनेन कृता यदि भवान् पुनः मुद्रयति तर्हि कृपया स्रोतः सूचयतु।