समाचारं

पिण्डुओडुओ इत्यस्य टेमु मुख्यालयं व्यापारिभिः घेरितम् अस्ति, यत्र “केवलं धनवापसी” इति एकआकारस्य नीतिः अस्ति ।

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |.InternetLawReview

२०२४ तमस्य वर्षस्य जुलै-मासस्य २९ दिनाङ्के पिण्डुओडुओ टेमु-नगरस्य गुआङ्गझौ-मुख्यालये प्रायः २०० लघुमध्यम-व्यापारिणः तस्य मञ्चस्य उच्चदण्डस्य, भुक्ति-कटौती-नीत्याः च असन्तुष्टाः इति कारणेन विरोधं कर्तुं समागताः अनेकाः व्यापारिणः आक्रोशन्ति स्म यत्, वणिक् दोषः अस्ति वा न वा इति न कृत्वा, यावत् क्रेता असन्तुष्टः भवति तावत् टेमुः प्रत्यक्षतया "केवलं धनवापसी" इति रूपेण सम्पादयिष्यति, विक्रेतुः उपरि भुक्तिस्य २-५ गुणानां दण्डं च आरोपयिष्यति एकत्र समागतानां लघुमध्यमव्यापाराणां कृते कुलम् ११४ मिलियनं दण्डः दत्तः इति कथ्यते, येन तेषां कार्यं निरन्तरं कर्तुं कठिनं जातम्

तेमुः पिण्डुओडुओ इत्यस्य सीमापारं ई-वाणिज्यमञ्चः अस्ति यत् एतत् प्रथमवारं अमेरिकादेशे २०२२ तमस्य वर्षस्य सितम्बरमासे प्रारब्धम् अस्ति ।एतत् "अब्जपतिवत् शॉपिङ्ग्" इति नाराम् उद्घोषयति, न्यूनमूल्येन रणनीतिं च अनुसृत्य अस्ति कनाडा, यूरोप, आस्ट्रेलिया इत्यादिषु ५० देशेषु प्रदेशेषु च तीव्रगत्या विस्तारः जातः । २०२४ तमस्य वर्षस्य प्रथमार्धे टेमु-संस्थायाः विक्रयः प्रायः २० अरब अमेरिकी-डॉलर् यावत् भविष्यति, यत् २०२३ तमे वर्षे पूर्णवर्षस्य १८ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां विक्रयं अतिक्रान्तवान् । बर्न्स्टीन् रिसर्च इत्यनेन प्रकाशितस्य नवीनतमस्य प्रतिवेदनस्य भविष्यवाणी अस्ति यत् टेमु इत्यस्य सकलवस्तुमात्रा (GMV) २०२४ तमे वर्षे ५४ अरब अमेरिकीडॉलर् यावत् भविष्यति इति अपेक्षा अस्ति ।

तेमु इत्यस्य सफलता तस्य मञ्चव्यापारिणां कृते साधु वस्तु भवितुम् अर्हति, परन्तु तेमु मञ्चस्य विषये व्यापारिणः किमर्थम् एतावन्तः क्रुद्धाः सन्ति? उपभोक्तृणां कृते मञ्चस्य नीतिप्राथमिकताः, व्यापारिणां कृते "कठोरनियमा:" उत्तमाः वा दुष्टाः वा? "केवलं धनवापसी" इत्यनेन प्रकाशितस्य ई-वाणिज्यमञ्चानां, व्यापारिणां, उपभोक्तृणां च मध्ये सम्बन्धस्य व्याख्या आर्थिक-कानूनी-दृष्ट्या च कथं करणीयम्?

ई-वाणिज्यमञ्चानां, व्यापारिणां, उपभोक्तृणां च वास्तविकः सम्बन्धः कः ?

वैश्वीकरणेन डिजिटलीकरणेन च भौतिकभण्डारस्य ई-वाणिज्यमञ्चेषु परिवर्तनं प्रेरितम् अस्ति, उपभोक्तृणां क्षेत्रेण वा समयेन वा प्रतिबन्धितं विना स्वतन्त्रतया शॉपिङ्गं कर्तुं इच्छां पूरयति, तथा च अधिकाधिकैः उपभोक्तृभिः स्वीक्रियते मञ्चे उपभोक्तृणां बहूनां संख्यायां शॉपिङ्ग-आवश्यकता च, एतेन मञ्चे निवसितुं अधिकाधिक-व्यापारिणः अपि आकर्षिताः, येन उपभोक्तृणां उत्पाद-विकल्पाः समृद्धाः अभवन्

तथापि,अस्मिन् ऑनलाइन-शॉपिङ्ग्-पद्धत्या गम्भीराः सूचना-विषमता-समस्याः सन्ति, स्थिति-असमानतां च सृजति ।

शोधकार्यं सिद्धं कृतवान् यत् चीनीयग्राहकाः आर्धाधिकाः ऑनलाइन-शॉपिङ्ग्-उत्पादानाम् गुणवत्तायाः न्यायार्थं ऑनलाइन-समीक्षासु अवलम्बन्ते अतः व्यापारिणां मिथ्या-समीक्षाः, आँकडा-मिथ्याकरणं च अन्ये च धोखाधड़ी-व्यवहाराः उपभोक्तृ-अधिकारस्य, ई-वाणिज्य-मञ्चानां च गम्भीरं क्षतिं कर्तुं शक्नुवन्ति संजाल-अन्तरफलकान् तथा एल्गोरिदम्-यातायातान् नियन्त्रयन्ति तथा च मञ्चनियमान्, लघु-चरणेन व्यापारिणः अस्तित्वं लाभस्य मोटाई च निर्धारयितुं शक्यते ।

दक्षिणचीनप्रौद्योगिकीविश्वविद्यालयस्य विधिविद्यालयस्य प्राध्यापकः अन्तर्जालकानूनसमीक्षायाः विशेषविशेषज्ञः च यिन जिगुओ अवदत् यत्,ई-वाणिज्य-मञ्चानां सम्मुखे न केवलं उपभोक्तारः दुर्बल-स्थितौ सन्ति, अपितु बहवः व्यापारिणः (विशेषतः लघु-मध्यम-आकारस्य व्यापारिणः) अपि दुर्बल-स्थितौ सन्ति

२०२४ तमे वर्षे नूतने पुस्तके "Techno-Feudalism" (Techno-Feudalism) इति लेखकः Yanis Varoufakis, अर्थशास्त्री यः एकदा ग्रीकवित्तमन्त्रीरूपेण कार्यं कृतवान्, सः मञ्चानां, व्यापारिणां, उपभोक्तृणां मध्ये सम्बन्धस्य तुलनां कृत्वा अधिकं गभीरं व्याख्यायते पारम्परिक सामन्तवादस्य अन्तर्गतं "सामन्तराजाः, लघुभूस्वामिनः, किरायेदारकृषकाः च"——व्यापारिणः उपभोक्तारः च मञ्चस्य कृते "परिश्रमं कुर्वन्ति" मञ्चे संलग्नाः व्यापारिणः जानन्ति यत् तेषां ग्राहकप्राप्तिः व्यावसायिकजीवनं च पूर्णतया "मेघस्वामी" इत्यस्य एकसञ्चालनस्य उपरि निर्भरं भवति

“प्रौद्योगिक्याः नेतृत्वे एतत् निरपेक्षनियन्त्रणं प्रौद्योगिकीसामन्तवादस्य आधारं भवति।”


चित्रम् : प्रौद्योगिकी सामंतवाद सम्बन्ध आरेख (स्रोत: "प्रौद्योगिकी सामंतवाद")

प्रोफेसर यिन जिगुओ मञ्चस्य लाभप्रदस्थितेः कारणात् विपण्यप्रतिस्पर्धायां प्रतिकूलप्रभावः भवितुम् अर्हति इति सूचितं भवति, अतः विपण्यनियामकाः अपि अस्य लाभस्य दुरुपयोगं सीमितुं नियमाः निर्मान्ति २०२४ तमस्य वर्षस्य मे-मासस्य ४ दिनाङ्के सिचुआन्-राज्यस्य पर्यवेक्षणप्रशासनेन जारीकृतम्"अन्तर्जालस्य अनुचितप्रतिस्पर्धाविरोधिविषये अन्तरिमप्रावधानाः" ।अनुच्छेदः २४ मञ्चानां कृते नियमं निर्मातुं, व्यापारिणां कृते सम्झौतेषु हस्ताक्षरं कर्तुं च प्रतिबन्धात्मकाः आवश्यकताः प्रदत्ताः सन्ति : १.मञ्चाः व्यापारिभ्यः “अयुक्तानि प्रतिबन्धानि आरोपयितुं वा अयुक्तानि शर्ताः संलग्नं कर्तुं वा” न शक्नुवन्ति, तथा च ४ परिच्छेदे "आच्छादन-प्रावधानम्" कृतवान् अर्थात्"सेवासमझौतानां व्यवहारनियमानां च उपयोगः अन्येषां अयुक्तप्रतिबन्धानां आरोपणार्थं वा मञ्चे संचालकानाम् व्यवहारेषु अयुक्तानि शर्ताः संलग्नं कर्तुं वा" अनुमतिः नास्ति

किं ई-वाणिज्य-मञ्चस्य उपभोक्तृभ्यः एकपक्षीयं "केवलं धनवापसी" प्रतिज्ञां कृत्वा व्यापारिभ्यः धनवापसीं कर्तुं बाध्यं कर्तुं अधिकारः अस्ति?

ई-वाणिज्यमञ्चानां व्यापारिणां च मध्येसहकार्यं प्रायः मञ्चेन निर्मितस्य "स्वरूपानुबन्धस्य" आधारेण भवति

Gaopeng Law Firm इत्यस्य भागीदारः "Internet Law Review" इत्यस्य विशेषविशेषज्ञः च।ज़ौ झीकिंग परिचयः यदा व्यापारिणः कस्मिन्चित् मञ्चे निवसन्ति तदा ते प्रायः "मञ्चनिपटानसमझौते वा सहकार्यसम्झौते" ऑनलाइन हस्ताक्षरं कुर्वन्ति एतादृशे सम्झौते व्यापारिणः मञ्चेन समये समये निर्गतानाम् "मञ्चनियमानां" पालनम् आवश्यकं भविष्यति अर्थात् मञ्चनियमाः अपि सम्झौतेः भागाः सन्ति, ते च उभयपक्षेभ्यः बाध्यकारिणः सन्ति। अतएव,ई-वाणिज्यमञ्चस्य उपभोक्तृभ्यः एकपक्षीयं "केवलं धनवापसी" प्रतिबद्धता तथा च व्यापारिभ्यः धनवापसीं कर्तुं बाध्यता एते नियमाः व्यवहाराः च उपर्युक्ते अनुबन्धे समाविष्टाः सन्ति तथा च सैद्धान्तिकरूपेण कानूनी सन्ति।

किन्तुप्रारूप-अनुबन्धानां कृते तेषां "युक्तियुक्ततायाः" मूल्याङ्कनार्थं लोकव्यवस्थायाः सद्-रीति-रिवाजानां, कानूनानां, नियमानाञ्च सिद्धान्तानां उपरि अवलम्बनं अपि आवश्यकम् अस्ति ।

पूर्वी चीनस्य राजनीतिशास्त्रस्य कानूनस्य च विश्वविद्यालयस्य डिजिटल-कानून-संशोधन-संस्थायाः विशिष्टः सहायक-शोधकः तथा "इण्टरनेट्-कानून-समीक्षा"-विशेषज्ञः।जू ज़ेलिन्वैद्यः तत् मन्यतेयदि एते पदाः अन्यायपूर्णाः अथवा अयुक्ताः सन्ति, स्पष्टतया सार्वजनिकव्यवस्थायाः, सद्नैतिकतायाः, व्यापारनीतिशास्त्रस्य वा विरुद्धाः सन्ति, अथवा मञ्चः तान् व्यापारिभ्यः पूर्णतया व्याख्यातुं असफलः भवति तर्हि ते अमान्याः इति गणयितुं शक्यन्ते

वकीलः ज़ौ ज़िकिङ्गः अवदत्,एतेषु मञ्चस्य सम्झौतेषु मञ्चनियमेषु च केचन शर्ताः सन्ति ये मञ्चाय एकपक्षीयरूपेण लाभप्रदाः सन्ति, अथवा स्पष्टतया अन्यायपूर्णाः शर्ताः अपि सन्ति सैद्धान्तिकरूपेण यदि कश्चन व्यापारी एतत् अन्यायपूर्णं मन्यते तर्हि ते मञ्चं तस्य परिवर्तनं कर्तुं याचयितुम् अर्हन्ति, अथवा मञ्चे मुकदमान् अनुबन्धस्य शर्ताः अमान्याः इति दातुं शक्नुवन्ति परन्तु व्यवहारे अधिकांशः विक्रेतारः केवलं मौने एव दुःखं भोक्तुं शक्नुवन्ति, केचन च तत् त्यक्तुं रोचयिष्यन्ति । मञ्चस्य कृते यावत् यावत् नूतनाः विक्रेतारः निरन्तरं सम्मिलिताः भवन्ति तावत् मूलविक्रेतृणां गमनस्य प्रभावं प्रतिपूरयितुं शक्नोति ।

अस्मिन् विषये प्रोफेसर यिन जिगुओ इत्यस्य मतं यत्,एक-आकार-सर्व-उपयोग्य "केवलं धनवापसी" इति नियमः "ओवरलोर्ड-खण्डः" इति गणयितुं शक्यते यतोहि उभयपक्षयोः अधिकारस्य दायित्वस्य च निर्धारणं अन्यायपूर्णम् अस्ति: प्रथमं अधिकांशतः लघुमध्यम-आकारस्य व्यापारिणां मञ्चेन सह वार्तालापं कर्तुं सौदां कर्तुं च क्षमता नास्ति, अतः व्यापारिणां हितं वस्तुतः पूर्णतया व्यक्तं न भवति, यथोचितरूपेण च रक्षितं न भवति, यद्यपि "केवलं धनवापसी" इति नियमः रक्षणं करोति इति भासते consumers and is of public welfare, परन्तु सारतः, एतत् मञ्चसञ्चालकानां हिताय पक्षपातपूर्णं भवति, यतः मञ्चः अधिकं यातायातस्य आकर्षणार्थं मञ्चस्य कारोबारं विपण्यभागं च वर्धयितुं एतस्य नियमस्य उपयोगं कर्तुं शक्नोति।

"अन्तर्जालस्य अनुचितप्रतिस्पर्धाविरोधिविषये अन्तरिमप्रावधानानाम्" अनुसारम्"केवलं धनवापसी" इति नियमः यः व्यापारिणां हितस्य पूर्णतया त्यागं करोति सः वस्तुतः व्यापारिणां कृते "अयुक्तः प्रतिबन्धः" अस्ति . वर्तमानसार्वजनिकन्यायालयस्य निर्णयेभ्यः "केवलं धनवापसी"प्रकरणानाम् मध्यस्थतायाः परिणामेभ्यः च न्याय्यं चेत् न्यायालयाः अधिकतया व्यापारिणां समर्थनं कुर्वन्ति, येन एषः नियमः अन्यायपूर्णः उचितः च इति अपि सिद्धयति

व्यापारिणां “दण्डं” दातुं ई-वाणिज्यमञ्चानां शक्तिः कुतः आगच्छति ?

ई-वाणिज्यमञ्चाः व्यापारिणां उपभोक्तृणां च मध्ये लेनदेनस्य मध्यस्थाः सन्ति व्यापारिणः ई-वाणिज्यमञ्चैः सह सम्झौतां कुर्वन्ति तथा च मञ्चे मालविक्रयणं कुर्वन्ति परन्तु तदतिरिक्तं .एतत् व्यावसायिकप्रतिरूपं स्थायित्वं प्राप्तुं सद्चक्रे प्रवेशाय च मञ्चेन ऋणनिरीक्षणस्य उत्तरदायित्वं अपि ग्रहीतव्यं, यदा तु व्यापारिणः ऋणप्रदातृरूपेण कार्यं कुर्वन्ति, उपभोक्तृसमीक्षाः च व्यापारिणां ऋणस्थितेः परीक्षणे मञ्चस्य सहायतां कुर्वन्ति

यद्यपि सर्वकारादीनि तृतीयपक्षसंस्थाः अपि नियामकदायित्वं गृह्णन्ति तथापिमञ्चस्य स्वशासनं आधुनिकनियामकसिद्धान्तेन वकालतस्य आत्मअनुशासनरणनीत्याः मूर्तरूपम् अस्ति ।

अतएव,मञ्चस्य उत्पादानाम् गुणवत्तां सेवानुभवं च सुनिश्चित्य ई-वाणिज्यमञ्चानां कृते व्यापारिणां उपरि कतिपयानि प्रबन्धनानि प्रतिबन्धानि च आरोपयितुं आवश्यकम् अस्तिडॉ. जू जेलिन् इत्यनेन उक्तं यत् "ई-वाणिज्य-कानूनस्य" अनुच्छेदः ३८ मम देशस्य ई-वाणिज्य-मञ्चेषु "लालध्वजनियमानां" "प्रहरणगोपुरस्य दायित्वस्य" च अनुपालनं करणीयम् इति निर्धारितम् अस्ति

"लालध्वजस्य नियमाः" ।अर्थात् यदि जालपुटं वा मञ्चः वाउल्लङ्घनात्मका सामग्री स्पष्टा अस्तिआम्, यथा रक्तध्वजः लहराति, परन्तु ई-वाणिज्यमञ्चः तत् न दृष्ट्वा अभिनयं कृत्वा उचितपरिहारं कर्तुं असफलः अभवत्, तथैव उल्लङ्घनदायित्वं वहितुं अर्हति"प्रहरणगोपुर कर्तव्य"।अर्थः, हिउपभोक्तृणां जीवनस्य स्वास्थ्यस्य च प्रासंगिकम्आम्, ई-वाणिज्य-मञ्चे अग्रिम-क्षतिपूर्ति-सुरक्षा-प्रतिश्रुति-दायित्वं अवश्यं वहति वस्तुतः तस्य...उच्चतमपरिचर्यायाः कर्तव्यम्

वकीलः ज़ौ ज़िकिङ्ग् इत्यनेन वर्तमानकानूनीव्यवस्थायाः आधारेण उक्तम्ई-वाणिज्य-मञ्चाः मूलतः स्वायत्ततायाः किञ्चित् प्रमाणं प्राप्नुवन्ति तथापि एतेन मञ्चस्य एव अनुपालन-अनुपालन-जागरूकतायाः अपि उच्चाः आवश्यकताः स्थापिताः सन्ति ।

किं ई-वाणिज्य-मञ्चानां नियमं निर्मातुं तदनुसारं "दण्डं" दातुं च शक्तिः प्रतिबन्धिता, नियमिता च भवितुमर्हति वा?

आधुनिक-अङ्कीय-अर्थव्यवस्थायाः प्रभावस्य आधारेण, यद्यपि मञ्चाः, व्यापारिणः, उपभोक्तारः च वास्तविक-आर्थिक-असमानतायां सन्ति, कानूनी-सम्बन्धात्अद्यापि त्रयः पक्षाः समानाः नागरिकप्रजाः सन्ति ।

वकीलः ज़ौ ज़िकिङ्ग् इत्यनेन उक्तं यत् यदा मञ्चः एतादृशान् नियमान् प्रवर्तयति तदा वस्तुतः प्रशासनिकसंस्थाभिः प्रशासनिककानूनप्रवर्तनस्य प्रकृत्या सह अतीव सदृशं भवति, तथा च व्यापारिणां निजीसम्पत्त्याः सारभूतरूपेण निपटनं कर्तुं शक्नोति।अतएव"नियमप्रवर्तन"प्रक्रियायां मञ्चेषु मूलभूतं "प्रक्रियागतन्यायस्य" पालनम् अवश्यं करणीयम् ।, अर्थात् उल्लङ्घनानां तथ्यानां स्पष्टतया अन्वेषणं, मूलभूतसाक्ष्यं प्रदातुं, वणिक्भ्यः स्वस्य रक्षणस्य अवसरान् प्रदातुं, उल्लङ्घनानां दण्डानां च आनुपातिकत्वं सुनिश्चित्य मञ्चानां व्यापारिणां च विवादानाम् कृते अपि अनुशंसितम् मुकदमानां मध्यस्थतायाः च अतिरिक्तं अधिकं व्यय-प्रभावी तृतीया पद्धतिः।

डॉ. जू जेलिन् प्रस्तावितवान् यत् यदा ई-वाणिज्यमञ्चाः नियमाः निर्मान्ति कार्यान्वन्ति च तदा तेषां कृते चतुर्णां सिद्धान्तानां अनुसरणं करणीयम्, यथा...निष्पक्षता, पारदर्शिता, तर्कशीलता, लचीलापनम् . तथाकथिताः दण्डः, निक्षेपजब्धः, अलमारयः उत्पादानाम् अपसारणं, भण्डारस्य बन्दीकरणं च व्यापारिणां विरुद्धं उचित-कानूनी-उपायानां आधारेण भवितुमर्हति

परन्तु व्यवहारे मञ्चानां कृते स्वार्थी मञ्चनियमानां निर्माणं प्रवर्तनं च न केवलं न्यूनव्ययः अपितु अत्यन्तं लाभप्रदः अपि भवति, यतः दण्डः अपि मञ्चराजस्वस्य महत्त्वपूर्णः भागः भवति, व्यापारिकसमूहानां कृते एतेषां नियमानाम् आव्हानं कर्तुं कठिनं भवति यदि भवान् स्वयमेव अयुक्तनियमान् परिवर्तयितुं पूर्णतया मञ्चे अवलम्बते तर्हि एषा दीर्घा अनन्तप्रक्रिया भवितुम् अर्हति ।

वकीलः ज़ौ ज़िकिङ्ग् इत्ययं मन्यते, मञ्चनीतिः गतिशीलः क्रीडाप्रक्रिया अस्ति, सामान्यतया च न्यूनव्ययः, उच्चप्रतिफलं, न्यूनप्रतिरोधं वा युक्तेषु क्षेत्रेषु विकसितं भवति ।: यदि मञ्चः नीतीनां माध्यमेन अधिकं लाभं प्राप्तुं शक्नोति तथा च लेनदेनस्य व्ययः नियन्त्रणीयः भवति, तर्हि मञ्चे एतादृशीनां मञ्चनीतीनां कार्यान्वयनार्थं प्रोत्साहनं भविष्यति यद्यपि एतत् अनुचितं प्रारूपखण्डं भवति तथापि मञ्चः सामान्यतया तस्य कार्यान्वयनं निरन्तरं कर्तुं शक्नोति a period of time and enjoy अस्मिन् प्रक्रियायां "लाभांशः" तावत्पर्यन्तं समायोजितः न भविष्यति यावत् मञ्चे अवैधक्रियाकलापानाम् व्ययः महत्त्वपूर्णतया न वर्धते तथा च लाभात् अधिकः न भवति, उदाहरणार्थं पर्याप्तरूपेण आधिकारिकं बाह्यपरिवेक्षणं प्राप्त्वा

"केवलं धनवापसी" नीतिः उपभोक्तृणां मञ्चस्य च कृते अतीव लाभप्रदः अस्ति, परन्तु व्यापारिणां हितं निश्चितरूपेण क्षतिग्रस्तं भवति, सूक्ष्मस्तरस्य, इदं शून्य-योग-क्रीडायाः अधिकं भवति, यत् "हंसस्य वधः, ग्रहणं च" इत्यस्य बराबरम् अस्ति अंड।" मञ्चस्य अद्यापि सेवाप्रदातृरूपेण स्वस्थाने पुनरागमनस्य आवश्यकता वर्तते, उत्तमव्यवहारमेलनसेवाः विविधाः तान्त्रिकसेवाः च प्रदातुं, उचितं धनं च अर्जयितुं, न तु व्यापारिभिः सह हितस्य स्पर्धां कर्तुं।

डॉ. जू जेलिन् इत्यनेन उक्तं यत् यदि मञ्चनियमाः स्पष्टतया अन्यायपूर्णाः अयुक्ताः च सन्ति तथा च व्यापारिणां वैधअधिकारस्य हितस्य च हानिः भवति तर्हि एतत् भवितुम् अर्हति"ई-वाणिज्य-कानूनम्", "एकाधिकार-विरोधी-कानूनम्" इत्यादीनां कानूनानां उल्लङ्घनस्य शङ्का, सरकारी नियामकसंस्था हस्तक्षेपं कृत्वा मञ्चेन निष्पक्षप्रतिस्पर्धां, विपण्यस्य स्वस्थविकासं च निर्वाहयितुम् सुधारणं संशोधनं च कर्तुं आवश्यकम्।

प्रोफेसर यिन जिगुओ इत्यनेन अपि सुझावः दत्तः यत्,अस्य नियमस्य एक-आकार-सर्व-अनुकूल-कार्यन्वयनेन उत्पद्यमानस्य लाभस्य असन्तुलनं सम्यक् कर्तुं "केवलं धनवापसी" नियमस्य विषये प्रत्यक्षतया अपि विपण्यनियामकप्राधिकारिणः निर्धारयितुं वा मार्गदर्शनं दातुं वा शक्नुवन्ति . यथा, २०२१ तमे वर्षे राज्यपरिषदः एकाधिकारविरोधी समितिः "मञ्च अर्थव्यवस्थायां एकाधिकारविरोधी मार्गदर्शिकाः" जारीकृतवती, यत् "द्वयोः एकं चिनुत" "बृहत्दत्तांशहत्या" इत्यादीन् व्यवहारान् प्रत्यक्षतया परिभाषयति नियमयति च