समाचारं

Morning Post |.Lei Jun आदर्श MEGA विषये वदति: अनेकानि कम्पनयः लक्ष्याणि निर्धारयन्ति ये अत्यधिकं विशालाः सन्ति/पञ्चप्रकारस्य नवीन iPhone 16 मॉडल् उजागरितम्

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


माइक्रोसॉफ्टस्य क्लाउड् सेवायाः राजस्वं गतत्रिमासे प्रबलतया वर्धितम्, सरफेस् इत्यस्य प्रदर्शनं सप्तत्रिमासे क्रमशः न्यूनीकृतम्

Lei Jun आदर्श MEGA इत्यस्य विषये वदति: बहवः कम्पनयः स्वलक्ष्यं बहु उच्चं निर्धारयन्ति तथा च शून्यात् एकं गच्छन्ति इति न मन्यन्ते

यदा दुर्घटना अभवत् तदा टेस्ला FSD मोड् मध्ये आसीत्

पिण्डुओडुओ जीएमवी प्रथमलक्ष्यं प्रति प्रत्यागमिष्यति इति कथ्यते

BYD तथा Uber सहकार्यं प्राप्नोति

क्लाउड् कम्प्यूटिङ्ग् तथा एआइ इत्येतयोः उल्लासेन चालितः सैमसंगस्य द्वितीयत्रिमासे राजस्वं लाभं च अपेक्षितापेक्षया अधिकम् आसीत्

एआइ सर्च इन्जिन सामग्रीं स्क्रैपिंग इत्यस्य आरोपेण प्रकाशकैः सह सौदान् प्राप्तुं भ्रमः

एनवीडिया जेन्सेन् हुआङ्गः - सर्वेषां एआइ सहायकः भविष्यति

नूतनं Huawei MatePad Pro/Air टैब्लेट् अगस्तमासस्य ६ दिनाङ्के प्रदर्शितं भविष्यति

iPhone 16 इत्यनेन नूतना पृष्ठपटलवर्णयोजना प्रकाशिता

इन्टेल् आधिकारिकतया घोषयति यत् Lunar Lake processor इत्यस्य विमोचनं सितम्बर् ३ दिनाङ्के भविष्यति

चीनदेशे XREAL Air 2 Ultra smart AR चक्षुषः विक्रयणार्थं सन्ति

एप्पल् इत्यस्य नूतनं पेटन्टं iPhone इत्यस्य तालान् उद्घाटयितुं "हृदयस्पन्दनस्य" अन्वेषणं करोति

एडोब इलस्ट्रेटर एआरएम एप् इत्यत्र नेटिव् विण्डोज इत्येतत् प्रारभते

अन्तर्जाल-एंकरः आधिकारिकतया नूतनः राष्ट्रियव्यवसायः भवति

स्टारबक्स् चीनस्य त्रयः प्रमुखाः सूचकाः गतवित्तीयत्रिमासे त्रैमासिकरूपेण वर्धिताः

लकिन् कॉफी इत्यस्य एकत्रिमासिकस्य राजस्वं अभिलेखात्मकं उच्चं भवति


माइक्रोसॉफ्टस्य क्लाउड् सेवायाः राजस्वं गतत्रिमासे प्रबलतया वर्धितम्, सरफेस् इत्यस्य प्रदर्शनं सप्तत्रिमासे क्रमशः न्यूनीकृतम्


कालः माइक्रोसॉफ्ट् इत्यनेन २०२४ तमस्य वर्षस्य चतुर्थवित्तत्रिमासे (अस्मिन् वर्षे द्वितीयत्रिमासे, जूनमासस्य ३० दिनाङ्के समाप्तः) कृते स्वस्य कार्यप्रदर्शनप्रतिवेदनं प्रकाशितम् । चतुर्थे वित्तत्रिमासे माइक्रोसॉफ्टस्य राजस्वं प्रायः ६४.७ अब्ज अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १५% वृद्धिः अभवत्, शुद्धलाभः प्रायः २२ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १०% वृद्धिः अभवत्

विशिष्टव्यापारान् पश्यन् Microsoft’sबुद्धिमान् मेघःसमग्रं राजस्वं (सर्वर-उत्पादाः क्लाउड्-सेवाः च) प्रायः २८.५ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि आसीत्, यत् वर्षे वर्षे १९% वृद्धिः अभवत्, यत् कुल-आयस्य प्रायः ४५% भागं भवतिउत्पादकता तथा व्यावसायिक प्रक्रियाराजस्वं प्रायः २०.३ अब्ज अमेरिकीडॉलर् आसीत्, यत् ११% वृद्धिः अभवत् ।

उपभोक्ता उपकरण व्यवसाय अपरपक्षे Xbox हार्डवेयर-आयः पुनः न्यूनः अभवत्, यदा तु Surface-राजस्वं सप्तत्रिमासानां यावत् क्रमशः न्यूनीकृतम् अस्ति । परन्तु माइक्रोसॉफ्ट् इत्यनेन चतुर्थवित्तत्रिमासिकस्य अन्ते नूतनानि सरफेस् प्रो, सरफेस् लैपटॉप् उपकरणानि प्रारब्धानि, तस्य पूर्णः प्रभावः उपकरणराजस्वस्य उपरि अग्रिमत्रिमासे यावत् पूर्णतया न स्पष्टः भविष्यति

माइक्रोसॉफ्ट इत्यनेन २०२४ तमस्य वर्षस्य वित्तवर्षस्य ३० जून २०२४ दिनाङ्के समाप्तस्य परिणामस्य घोषणा अपि कृता ।कुलराजस्वं प्रायः २४५.१ अब्ज अमेरिकीडॉलर् आसीत्, शुद्धलाभः प्रायः ८८.१ अरब अमेरिकीडॉलर् आसीत्, यत् २२% वृद्धिः अभवत्

माइक्रोसॉफ्ट-सङ्घस्य मुख्यकार्यकारी सत्य नाडेल्ला इत्यनेन उक्तं यत्, एकः मञ्चकम्पनीरूपेण माइक्रोसॉफ्टः स्वस्य वर्तमानबृहत्-स्तरीय-मञ्चानां माध्यमेन ग्राहकानाम् मिशन-महत्त्वपूर्ण-आवश्यकतानां पूर्तये केन्द्रितः अस्ति, तथैव माइक्रोसॉफ्ट-कृत्रिमबुद्धेः युगस्य नेतृत्वं करोति इति सुनिश्चितं करोति।

अत्र समाचाराः सन्ति यत् उत्कृष्टप्रदर्शनस्य कारणात् माइक्रोसॉफ्ट् इत्यनेन स्वकर्मचारिभ्यः घोषितं यत् सर्वेषां कर्मचारिणां उत्कृष्टप्रदर्शनस्य स्वीकारार्थं अतिरिक्तं नगदपुरस्कारं दास्यति इति।


Lei Jun आदर्श MEGA इत्यस्य विषये वदति: बहवः कम्पनयः स्वलक्ष्यं बहु उच्चं निर्धारयन्ति तथा च शून्यात् एकं गच्छन्ति इति न मन्यन्ते


कालः लेखकः ली क्षियाङ्गः अस्मिन् वर्षे एप्रिलमासे Xiaomi CEO Lei Jun इत्यनेन सह प्रायः चतुर्घण्टायाः साक्षात्कारं प्रकाशितवान् सः Xiaomi इत्यस्य कारनिर्माणकथायाः विषये, उद्योगे Lei Jun इत्यस्य विचाराणां विषये च चर्चां कृतवान्।

यदा विश्वस्य शीर्षस्थाः कम्पनयः नूतनव्यापारेषु पारं गच्छन्ति तदा किमर्थं असफलाः भवन्ति इति विषये वदन् लेइ जुन् अवदत् यत् बहवः कम्पनयः स्वलक्ष्यं अति उच्चैः स्थापयन्ति, ते च स्वयमेव "शून्यतः एकपर्यन्तं" आरभ्यमाणाः इति न मन्यन्ते लेइ जुन् इत्यनेन ली ऑटो इत्यस्य प्रथमस्य शुद्धस्य विद्युत् एमपीवी मॉडल् MEGA इत्यस्य उदाहरणं दत्तम् ।सः मन्यते यत् आदर्शः मुख्याधिकारी ली विस्तारितानां वाहनानां सफलतां प्राप्तुम् इच्छति यदा शुद्धविद्युत्वाहनानि निर्मायते तदा सः चिन्तितवान् यत् एतत् कर्तुं सुलभं भविष्यतिशून्यात् एकपर्यन्तं शुद्धविद्युत् अपि सः अकरोत् ।

यदा पृष्टः यत् सः स्वस्य IP का प्रतिबिम्बं भवेत् इति इच्छति तदा लेई जुन् अवदत्"विपणनस्य देवः" इति उच्यमानः मम अभिप्रायः नास्ति, यत् R&D तथा उत्पादेषु Xiaomi इत्यस्य प्रयत्नानाम् अपि न्यूनानुमानं करोति ।

लेई जुन् इत्यनेन अपि उक्तं यत् ते आदर्शानां गम्भीरतापूर्वकं अध्ययनं कुर्वन्ति तथा च हुवावे कथं विपणनं करोति इति एतेषु पक्षेषु ते Xiaomi इत्यस्मात् "बहु उत्तमं" कुर्वन्ति।

यदा दुर्घटना अभवत् तदा टेस्ला FSD मोड् मध्ये आसीत्


अमेरिकादेशस्य वाशिङ्गटनराज्यस्य अधिकारिणः पुष्टिं कृतवन्तः यत् अस्मिन् वर्षे एप्रिलमासे सिएटलनगरे टेस्लाकारस्य मोटरसाइकिलचालकेन सह टकरावः अभवत् तदा टेस्लाकारः FSD (Full Self-Driving) मोडं चालयति स्म। दुर्घटनायाः परिणामेण मोटरसाइकिलचालकस्य मृत्युः अभवत् ।

दुर्घटनायाः कारणं यः चालकः अभवत् सः गृहीतः अस्ति यत् वाशिङ्गटनराज्यस्य राजमार्गगस्त्यस्य प्रवक्ता अवदत् यत् चालकः स्वीकृतवान् यत् सः FSD मोड् इत्यस्मिन् वाहनचालनकाले असावधानः आसीत् तथा च अग्रे गच्छन् स्वस्य सेलफोनस्य उपयोगेन विचलितः अभवत्, यन्त्रं चालयिष्यति इति विश्वासं कृत्वा तस्य कृते । चालकस्य विरुद्धं कोऽपि आरोपः न कृतः।

टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्कः गतमासे भविष्यवाणीं कृतवान् यत् एफएसडी-सम्बद्धानां ज्ञातानां समस्यानां समाधानानन्तरं उपयोक्तृभ्यः वर्षे एकवारं स्ववाहनानि ग्रहीतुं आवश्यकता न भवेत्।

पिण्डुओडुओ जीएमवी प्रथमलक्ष्यं प्रति प्रत्यागमिष्यति इति कथ्यते


पश्चात् वयं विशेषतया निवेदितवन्तः यत् पिण्डुओडुओ इत्यनेन अस्मिन् वर्षे द्वितीयत्रिमासे स्वस्य व्यावसायिककेन्द्रीकरणं समायोजितं, व्यावसायिकीकरणस्य अनुसरणं कृत्वा लाभं वर्धयितुं च जीएमवी (सकलवस्तूनाम् लेनदेनस्य मात्रा) पुनः प्रथमलक्ष्यरूपेण स्थापयित्वा।

समाचारानुसारं पिण्डुओडुओ एकः एव जीएमवी इत्यस्य प्रथमस्थाने नास्ति । Douyin ई-वाणिज्यम् अद्यतने स्वस्य व्यावसायिकलक्ष्यप्राथमिकताम् समायोजितवान्, वर्षस्य उत्तरार्धे मूल्यशक्तिं प्रतिस्थापयति जीएमवी-वृद्धिः ताओटियान् ६१८ तः परं स्वस्य मूल्यशक्ति-रणनीतिं न्यूनीकृतवान् तथा च पिण्डुओडुओ-विरुद्धं बेन्चमार्कं न कृतवान्, यत्र जीएमवी सर्वाधिकं महत्त्वपूर्णं जातम् सूचकः ।

प्रतिवेदने इदमपि उक्तं यत् पिण्डुओडुओ स्वस्य सीमापार-ई-वाणिज्य-मञ्चस्य टेमु-इत्यस्य अनुभवस्य उपयोगं स्वस्य घरेलुव्यापारे कर्तुं विचारयति तथा च केषुचित् वर्गेषु "पूर्णतया प्रबन्धितं" प्रतिरूपं प्रयतते, यत्र व्यापारिणः मालस्य आपूर्तिं कर्तुं उत्तरदायी भवन्ति तथा च मञ्चः खुदरा-विक्रयं निर्धारयति मूल्यं न्यूनमूल्यानि प्राप्तुं।

पिण्डुओडुओ इत्यस्य मूलप्रबन्धनेन अपि आन्तरिकरूपेण बोधितं यत् घरेलुव्यापारे अद्यापि मानवीयदक्षतायां अधिकं सुधारस्य आवश्यकता वर्तते।

BYD तथा Uber सहकार्यं प्राप्नोति


BYD तथा यात्रा मञ्चकम्पनी उबेर् इत्यनेन कालः बहुवर्षीयं सामरिकसाझेदारी घोषितवती यस्य उद्देश्यं उबेरस्य वैश्विकमञ्चे एकलक्षं BYD विद्युत्वाहनानां परिचयः अस्ति।

समाचारानुसारं साझेदारी यूरोप-लैटिन-अमेरिकादेशयोः आरभ्य मध्यपूर्व, कनाडा, आस्ट्रेलिया, न्यूजीलैण्ड् इत्यादिषु विपण्येषु विस्तारं प्राप्स्यति ।

द्वयोः कम्पनीयोः साझेदारीयां चालकानां कृते चार्जिंग्, वाहनस्य अनुरक्षणं, बीमा छूटः, वित्तपोषणं पट्टे च प्रस्तावः, इत्यादीनि च प्रदातुं शक्यन्ते

भविष्यस्य BYD स्वायत्तवाहनानां विकासाय अपि पक्षद्वयं सहकार्यं करिष्यति तथा च उबेर् मञ्चे तान् परिनियोजयिष्यति।

क्लाउड् कम्प्यूटिङ्ग् तथा एआइ इत्येतयोः उल्लासेन चालितः सैमसंगस्य द्वितीयत्रिमासे राजस्वं लाभं च अपेक्षितापेक्षया अधिकम् आसीत्


कालमेव सैमसंग इलेक्ट्रॉनिक्स इत्यनेन अस्मिन् वर्षे द्वितीयत्रिमासे कार्यप्रदर्शनप्रतिवेदनं प्रकाशितम्। वित्तीयप्रतिवेदने दर्शितं यत् द्वितीयत्रिमासे सैमसंगस्य व्यापकं राजस्वं ७४.०७ खरब वॉन् (प्रायः ३९० अरब युआन् इत्यस्य बराबरम्), तस्य शुद्धलाभः १०.४४ खरब वॉन् (प्रायः ५५० खरब युआन् इत्यस्य बराबरम्) आसीत्

पूर्वं लण्डन् स्टॉक एक्सचेंज ग्रुप् इत्यस्य विश्लेषकाः सैमसंगस्य द्वितीयत्रिमासिकस्य राजस्वस्य अनुमानं ७३.८४ खरब वोन, शुद्धलाभस्य च अनुमानं प्रायः ९.५३ खरब वोन इति कृतवन्तः अतः सैमसंगस्य द्वितीयत्रिमासे प्रदर्शनं मार्केट् अनुमानात् अतिक्रान्तम्।

विशिष्टव्यापारेषु अर्धचालकव्यापारस्य उत्तरदायी डीएस (डिवाइस सॉल्यूशन) विभागः २८.५६ खरब वोन राजस्वं ६.४५ खरब वोन लाभं च प्राप्य समग्रप्रदर्शने अग्रणी अभवत् सैमसंग इत्यनेन उक्तं यत् क्लाउड् कम्प्यूटिङ्ग् सेवासु कृत्रिमबुद्धिषु च उल्लासः कारणतः एच् बी एम (उच्च बैण्डविड्थ मेमोरी) तथा डीडीआर५ इत्यादीनां स्मृतेः माङ्गलिकायां वृद्धिः अभवत्, विक्रयः च विस्तारितः अस्ति एच् बी एम इत्यस्य विक्रयः मासे मासे ५०% वर्धितः

सैमसंग इत्यस्य अपेक्षा अस्ति यत् एआइ-अनुप्रयोगानाम् विस्तारस्य प्रवृत्त्या सह अस्मिन् वर्षे उत्तरार्धे एच् बी एम, डी डी आर ५ तथा सर्वर एस एस डी इत्येतयोः विपण्यमाङ्गं प्रबलं भविष्यति, अतः एच् बी एम ३ ई इत्यस्य विक्रय-अनुपातं वर्धयितुं उत्पादनक्षमतां विस्तारयिष्यति

वित्तीयप्रतिवेदने सैमसंग इत्यनेन प्रथमवारं नूतनपीढीयाः मोबाईलप्रोसेसरस्य Exynos 2500 चिप् इत्यस्य अस्तित्वस्य अपि पुष्टिः कृता अस्ति यत् एतत् चिप् 3nm प्रक्रियायाः उपयोगं करिष्यति तथा च Galaxy S25 श्रृङ्खलायाः मोबाईलफोनैः सुसज्जितं भविष्यति।

एआइ सर्च इन्जिन सामग्रीं स्क्रैपिंग इत्यस्य आरोपेण प्रकाशकैः सह सौदान् प्राप्तुं भ्रमः


ए.आइ.

सम्प्रति, Perplexity इत्यस्य “प्रकाशकयोजना” प्रथमसमूहस्य भागिनानां सह सम्झौतां कृतवती, यत्र Time, Der Spiegel, Fortune, Entrepreneur इत्यादयः प्रसिद्धाः प्रकाशकाः सन्ति

सम्झौतेः अन्तर्गतं प्रकाशकाः विज्ञापनराजस्वस्य भागं अपि प्राप्नुयुः यदा Perplexity उपयोक्तृप्रश्नानां प्रतिक्रियारूपेण एतेभ्यः प्रकाशकेभ्यः सामग्रीं परोक्ष्यति। एतेषां भागिनानां कृते Perplexity Enterprise Pro इत्यस्य एकवर्षीयं निःशुल्कं सदस्यतां अपि प्राप्स्यति तथा च Perplexity developer tools इत्यस्य प्रवेशः अपि प्राप्स्यति । Perplexity तृतीयपक्षकम्पनीनां उपयोगं अपि करोति यत् अन्वेषणपरिणामेषु प्रकाशकस्य सामग्री कियत्वारं दृश्यते इति दत्तांशं प्रदातुं शक्नोति ।

पर्प्लेक्सिटी इत्यनेन सौदानां विशिष्टविवरणं प्रकटयितुं अनागतं यत् राजस्वभागः "द्वि-अङ्कीय-प्रतिशत-युक्तः" बहुवर्षीयः सम्झौता अस्ति । पर्प्लेक्सिटी इत्यस्य योजना अस्ति यत् सेप्टेम्बरमासे विज्ञापनस्य आरम्भः करणीयः।

एनवीडिया जेन्सेन् हुआङ्गः - सर्वेषां एआइ सहायकः भविष्यति


एनवीडिया-सीईओ जेन्सेन् हुआङ्ग्, वाइर्ड् पत्रिकायाः ​​सम्पादकः लॉरेन् गुड् च SIGGRAPH सम्मेलने एआइ भविष्यस्य मानवीय-उत्पादकताम् अन्यविषयान् च कथं वर्धयितुं शक्नोति इति चर्चां कृतवन्तौ ।

हुआङ्ग रेन्क्सन् इत्यस्य मतं यत् भविष्ये सर्वेषां एआइ-सहायकः भविष्यति, तथा च प्रत्येकं कम्पनी, कम्पनीयाः अन्तः प्रत्येकं कार्यं च एआइ-सहाय्यं भविष्यति ।

हुआङ्ग रेन्क्सुन इत्यनेन इदमपि उक्तं यत् जनरेटिव एआइ मानवस्य उत्पादकतायां सुधारं कर्तुं शक्नोति, तथा च तस्य समर्थनं कुर्वती त्वरितगणनाप्रौद्योगिकी कम्प्यूटिंग् अधिकं ऊर्जा-कुशलं कर्तुं शक्नोति इति अपेक्षा अस्ति . हुआङ्ग रेन्क्सन् इत्यस्य मतं यत् विश्वे ऊर्जायाः उपयोगं न्यूनीकर्तुं प्रत्येकं अनुप्रयोगं त्वरितं कर्तव्यम्।

अस्याः वार्तालापस्य पूर्वं NVIDIA इत्यनेन OpenUSD, 3D मॉडलिंग्, भौतिकशास्त्रम्, सामग्री, रोबोटिक्स, औद्योगिक-डिजिटल-युग्मजः, भौतिकशास्त्रस्य AI च समाविष्टाः विविधकार्यप्रवाहानाम् अनुरूपं NIM अनुमानसूक्ष्मसेवानां नूतनसमूहः प्रारब्धः


नूतनं Huawei MatePad Pro/Air टैब्लेट् अगस्तमासस्य ६ दिनाङ्के प्रदर्शितं भविष्यति


हुवावे इत्यनेन कालमेव आधिकारिकतया घोषितं यत् अगस्तमासस्य ६ दिनाङ्के १४:३० वादने पत्रकारसम्मेलने नूतनं Huawei MatePad Pro तथा Huawei MatePad Air इत्येतयोः प्रक्षेपणं भविष्यति।

पूर्व-तापनप्रतिलिपिनुसारं द्वयोः टैब्लेट्-योः हुवावे-संस्थायाः चीन-कला-अकादमी-इत्यनेन च विकसितेन "इन्नेट्-पेन्टिङ्ग्"-चित्रकला-एप्-इत्यनेन सुसज्जितं भविष्यति, अपि च एआइ-सम्बद्धानि अधिकानि कार्याणि अपि आनयिष्यन्ते

द्वौ टैब्लेट् Huawei Hongmeng Smart Travel S9 तथा Huawei इत्यस्य पूर्णपरिदृश्यस्य नवीनं उत्पादप्रक्षेपणसम्मेलने प्रक्षेपणं भविष्यति सम्मेलने nova Flip, nova इत्यस्य प्रथमः लघुः तहः इति फ़ोनः इत्यादीनि अधिकानि नवीनाः उत्पादाः अपि आनयिष्यन्ति।

iPhone 16 इत्यनेन नूतना पृष्ठपटलवर्णयोजना प्रकाशिता


ब्रेकिंग न्यूज ब्लोगर सोनी डिक्सन् इत्यनेन एक्स मञ्चे iPhone 16 मॉडल् चित्रं स्थापितं, यत्र नूतनस्य iPhone इत्यस्य पृष्ठपटलं वर्णमेलनं च दर्शितम्।

नवीनं लीक् कृतानि चित्राणि अन्येषां पूर्वचित्रेषु सदृशानि सन्ति, येन दर्शयति यत् iPhone 16 इत्यस्य कॅमेरा-विन्यासः लम्बवत् व्यवस्थापितः भविष्यति, iPhone X इत्यस्य सदृशः।एतत् iPhone 16 तथा iPhone 16 Plus इत्येतयोः स्थानिक-वीडियो-रिकार्डिङ्ग-समर्थनं कर्तुं समर्थाः भविष्यन्ति इति सूचना अस्ति .

नूतनानि लीक् कृतानि चित्राणि अपि iPhone 16 इत्यस्य नूतनं वर्णयोजनां दर्शयन्ति, यत् सामान्यतया iPhone 15 इत्यस्मात् अधिकं गहरे भवति । गतवर्षे ब्लोगरः यत् iPhone 15 मॉडलस्य वर्णयोजना प्रकाशितवान् तत् वास्तविकस्य मॉडलस्य सदृशम् अस्ति।

इन्टेल् आधिकारिकतया घोषयति यत् Lunar Lake processor इत्यस्य विमोचनं सितम्बर् ३ दिनाङ्के भविष्यति


इन्टेल् इत्यनेन घोषितं यत् जर्मनीदेशस्य बर्लिननगरे स्थानीयसमये ३ सितम्बर् दिनाङ्के (सितम्बर् ४ दिनाङ्के बीजिंगसमये) "लुनार् लेक्" इति कोडनामकं इन्टेल् कोर अल्ट्रा प्रोसेसरस्य नूतनपीढीं विमोचयिष्यति

पत्रकारसम्मेलने इन्टेल् x86 ऊर्जा-दक्षता, कोर-प्रदर्शनम्, ग्राफिक्स्-प्रदर्शनम्, एआइ-कम्प्यूटिंग्-क्षमता च इत्येतयोः विषये चन्द्र-सरोवर-प्रोसेसर-सफलतायाः विस्तरेण परिचयं करिष्यति

अस्मिन् वर्षे ताइपे कम्प्यूटेक्स् इत्यत्र इन्टेल् इत्यनेन चन्द्रसरोवरस्य केचन विवरणाः प्रदर्शिताः । चन्द्रसरोवरस्य प्रोसेसरः SoC विद्युत्-उपभोगं 40% पर्यन्तं न्यूनीकर्तुं दावान् करोति एनपीयू 48 TOPS AI कम्प्यूटिंग्-शक्तिं प्रदातुं शक्नोति तथा च मेमोरी-चिप्स् प्रत्यक्षतया प्रोसेसर-सङ्कुलस्य अन्तः एकीकृत्य कर्तुं शक्नोति

चीनदेशे XREAL Air 2 Ultra smart AR चक्षुषः विक्रयणार्थं सन्ति


XREAL Air 2 Ultra smart AR चक्षुषः कालः आधिकारिकतया विक्रयणार्थं घोषितः, यस्य मूल्यं ३,९९९ युआन् अस्ति ।

रिपोर्ट्-अनुसारं XREAL Air 2 Ultra स्वविकसितेन इशारा-अन्तर्क्रिया-एल्गोरिदम्-इत्यनेन स्वविकसितेन SLAM-एल्गोरिदम्-इत्यनेन च सुसज्जितम् अस्ति, यत् 52 डिग्री-दृष्टिक्षेत्रेण सह सम्पूर्णं 6-डिग्री-स्वतन्त्रता-स्थानिक-मण्डनं समर्थयति चक्षुषः एकनेत्र-संकल्पः १०८०p, ५०० निट्-प्रकाशस्य समर्थनं, १२०Hz पर्यन्तं ताजगी-दरः च अस्ति । चक्षुः iPhone 15 Pro इत्यस्य स्थानिक-वीडियो-स्वरूपस्य अपि समर्थनं करोति ।

एप्पल् इत्यस्य नूतनं पेटन्टं iPhone इत्यस्य तालान् उद्घाटयितुं "हृदयस्पन्दनस्य" अन्वेषणं करोति


एकस्मिन् नूतने पेटन्टे एप्पल्-कम्पनी प्रौद्योगिक्याः चर्चां करोति यत् उपयोक्तृणां विशिष्टहृदय-मापनस्य आधारेण पहिचानं करिष्यति ।

एतेन प्रौद्योगिक्या एप्पल् वॉच् उपयोक्तुः विद्युत्हृदयचित्रं अनलॉक् कर्तुं ज्ञातुं शक्नोति, अन्येषां एप्पल्-यन्त्राणां अनलॉक् कर्तुं च तस्य उपयोगं कर्तुं शक्नोति ।

एप्पल् इत्यस्य पेटन्ट् नूतनस्य iPhone डिजाइनस्य अपि वर्णनं करोति यत् प्रमाणीकरणार्थं हृदयस्पन्दनस्य उपयोगाय भवद्भिः केवलं iPhone सम्यक् धारयितुं आवश्यकं भवति, iPhone इत्यस्य स्वरूपं च हृदयमापनयन्त्रं भवति

"Heart ID" इत्यस्य अतिरिक्तं एप्पल् इत्यनेन उपयोक्तुः "भावना" इत्यस्य बोधार्थं विद्युत् हृदयचित्रस्य आँकडानां उपयोगः कथं करणीयः इति विषये अपि चर्चा कृता, उदाहरणार्थं व्यायामस्य समये हृदयस्य लक्षणं मापनं, मेलयुक्तेन BPM इत्यनेन सह सङ्गीतं धक्कायितुं च

एडोब इलस्ट्रेटर एआरएम एप् इत्यत्र नेटिव् विण्डोज इत्येतत् प्रारभते


एडोब् इत्यनेन एआरएम सिस्टम् इत्यत्र विण्डोज इत्यस्य कृते एआरएम आर्किटेक्चर इत्यस्य आधारेण देशीरूपेण विकसितस्य एडोब् इलस्ट्रेटर इत्यस्य बीटा संस्करणं प्रारब्धम् । अतः पूर्वं फोटोशॉप्, लाइटरूम इत्येतयोः द्वयोः अपि एआरएम-देशीयसंस्करण-अनुप्रयोगाः प्रारब्धाः आसन् ।

अस्मिन् वर्षे माइक्रोसॉफ्ट-सम्मेलने एडोब्-संस्थायाः क्रिएटिव् क्लाउड्-सुइट्-इत्यस्य पूर्णतया विण्डोज-ओन्-एआरएम-मञ्चस्य अनुकूलनं कर्तुं प्रतिज्ञा कृता । एडोब् इत्यनेन उक्तं यत् सः जुलैमासे Illustrator तथा InDesign इत्येतयोः ARM संस्करणयोः प्रारम्भं करिष्यति, परन्तु उत्तरं अद्यापि न आगतं।


अन्तर्जाल-एंकरः आधिकारिकतया नूतनः राष्ट्रियव्यवसायः भवति


कालः मानवसंसाधन-सामाजिकसुरक्षामन्त्रालयेन, राज्यप्रशासनेन, राष्ट्रियसांख्यिकीयब्यूरो च सह मिलित्वा, आधिकारिकतया नूतनराष्ट्रीयव्यवसायरूपेण ऑनलाइन-एंकर-इत्येतत् योजितम् एतत् प्रथमवारं यत् ऑनलाइन-एंकर-व्यावसायिक-परिचयः अभवत् | "राष्ट्रीयरूपेण निर्धारितव्यावसायिकवर्गीकरणे" स्थापितः ।

मानवसंसाधनसामाजिकसुरक्षामन्त्रालयेन जारीकृते पूर्वसूचनेन सूचितं यत् नूतनव्यापारेषु अभ्यासकारिणः प्रासंगिकनीतिलाभान् यथा राष्ट्रियव्यावसायिककौशलप्रशिक्षणसहायता तथा व्यावसायिककौशलमूल्यांकनसहायता, तथैव उच्चकुशलानाम् करियरविकाससम्बद्धनीतयः च भोक्तुं शक्नुवन्ति प्रतिभाः तथा व्यावसायिकाः तकनीकीप्रतिभाः च।

स्टारबक्स् चीनस्य त्रयः प्रमुखाः सूचकाः गतवित्तीयत्रिमासे त्रैमासिकरूपेण वर्धिताः


स्टारबक्स् इत्यनेन तृतीयवित्तत्रैमासिकवित्तीयप्रतिवेदनं प्रकाशितम्, यस्मिन् दर्शितं यत् ३० जूनदिनाङ्के समाप्तस्य तृतीयवित्तत्रैमासिकस्य कृते स्टारबक्स् इत्यस्य शुद्धायः ९.१ अब्ज अमेरिकीडॉलर् आसीत्

चीनीयविपण्यस्य विषये पूर्णत्रिमासिकस्य राजस्वं ७३३.८ मिलियन अमेरिकीडॉलर् आसीत्, यत् पूर्वत्रिमासे ५% अधिकम् अस्ति ।

मासे मासे वर्धमानाः अपि भण्डारव्यवहारस्य परिमाणं समग्रं परिचालनलाभमार्जिनं च आसीत् । पूर्वः मासे मासे वृद्धिं प्राप्तवान् तथा च त्रैमासिकं त्रैमासिकं यावत् क्रमशः द्वौ त्रैमासिकौ वर्धमानः अभवत् तथा च सर्वदा द्विअङ्कीयलाभमार्जिनं निर्वाहितवान्

तृतीयवित्तत्रिमासे स्टारबक्स् इत्यनेन चीनदेशे २१३ नूतनाः भण्डाराः उद्घाटिताः इति अपेक्षा अस्ति यत् भण्डारस्य उद्घाटनस्य वर्तमानगत्यानुसारम् अस्मिन् वित्तवर्षे उद्घाटितानां नूतनानां भण्डाराणां संख्या एतत् अभिलेखं भङ्गयिष्यति।

स्टारबक्सस्य मुख्यकार्यकारी ना सिहानः अवदत् यत् स्टारबक्सस्य चीनव्यापारः उत्तमसाझेदारानुभवस्य, अद्वितीयस्य उच्चगुणवत्तायुक्तस्य च कॉफी-अनुभवस्य दृढता, स्थानीयसमुदायस्य सेवां कुर्वन्तः भण्डाराः, उच्चस्तरीयस्थानस्य च त्रयाणां सिद्धान्तानां परितः निर्मितः भविष्यति।

लकिन् कॉफी इत्यस्य एकत्रिमासिकस्य राजस्वं अभिलेखात्मकं उच्चं भवति


लकिन् कॉफी इत्यनेन द्वितीयत्रिमासे वित्तीयप्रतिवेदनं प्रकाशितम्, यत् पूर्णत्रिमासे ८.४ अरब युआन् राजस्वं प्राप्तवान्, यत् वर्षे वर्षे ३५.५% वृद्धिः अभवत्, येन एकत्रिमासिकराजस्वस्य नूतनः अभिलेखः स्थापितः, यत्र शुद्धलाभः ८७ कोटि युआन् अभवत् .

तेषु स्वसञ्चालितभण्डाराः ६.२८ अरब युआन् राजस्वं प्राप्तवन्तः, संयुक्तसञ्चालितभण्डाराः १.८५ अरब युआन् एकत्रिमासे राजस्वं प्राप्तवन्तः, वर्षे वर्षे २४.५% वृद्धिः; .

अस्मिन् वर्षे प्रथमार्धे लकिन् कॉफी इत्यस्य कुलशुद्धराजस्वं १४.६८ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ३८% वृद्धिः अभवत् ।

लकिन् कॉफी इत्यस्य मुख्यकार्यकारी गुओ जिन्यी इत्यनेन उक्तं यत् यद्यपि उद्योगस्य प्रतिस्पर्धा अद्यापि तीव्रा अस्ति तथापि लकिन् कॉफी इत्यनेन स्वस्य उन्नतव्यापारप्रतिरूपस्य, उत्पादस्य नवीनतायाः, स्केललाभानां च कारणेन कार्यप्रदर्शनसुधारं सफलतया प्राप्तम्।


"Love Ends Here" इति चलच्चित्रस्य प्रदर्शनं मुख्यभूमिचीनदेशे अगस्तमासस्य ३० दिनाङ्के भविष्यति


ब्लेक् लाइव्ली इत्यनेन अभिनीतं रोमान्स् चलच्चित्रं "दिस् इज एण्डिङ्ग्" इति आधिकारिकतया मुख्यभूमिचीनदेशे अगस्तमासस्य ३० दिनाङ्के, उत्तर अमेरिकादेशे अगस्तमासस्य ९ दिनाङ्के च प्रदर्शितं भविष्यति ।

अस्य चलच्चित्रस्य निर्देशनं जस्टिन बर्डुनी च अस्ति, यस्मिन् ब्रैण्डन् स्क्रिनर्, जेन्नी स्लेटर च अभिनयम् अकरोत् दुविधा ।

जेम्स् गन् इत्यनेन निर्देशितस्य नूतनस्य सुपरमैन् चलच्चित्रस्य चलच्चित्रीकरणं समाप्तं भवति


जेम्स् गन् इत्यनेन निर्देशितं डीसी इत्यस्य नूतनं "सुपरमैन्" इति चलच्चित्रं आधिकारिकतया सम्पन्नम् अस्ति, निर्देशकः च सामाजिकमञ्चेषु अभिनेताभिः सह एकं फोटो स्थापितवान् ।

गुन् इत्यनेन उक्तं यत् सः "सदैव दयालुः न भवति इति जगति सत्पुरुषस्य" विषये चलच्चित्रं चलच्चित्रं गृह्णाति, सेट्-स्थले सः सर्वदा प्रेम्णः दयालुतां च अनुभवितुं शक्नोति, तथा च सः चालकदलस्य प्रति कृतज्ञतां प्रकटितवान्

अस्मिन् चलच्चित्रे डेविड् कोरेन्स्वे क्लार्क केन्ट्, राचेल् ब्रोस्नाहान्, निकोलस् हाउल्ट् इत्यादीनां रूपेण अभिनयं करिष्यति, तथा च सुपरमैनस्य क्रिप्टोनियनमूलस्य कान्सास्-कृषिक्षेत्रे पालनपोषणेन सह सामञ्जस्यं कर्तुं संघर्षे केन्द्रितः भविष्यति उत्तर-अमेरिकादेशे २०२५ तमस्य वर्षस्य जुलै-मासस्य ११ दिनाङ्के अस्य चलच्चित्रस्य प्रदर्शनं निर्धारितम् अस्ति ।

सूत्रेषु उक्तं यत् शु क्यूई प्रथमस्य चलच्चित्रस्य निर्देशनस्य सज्जतां कुर्वती अस्ति


अभिनेता शु क्यूई प्रथमस्य चलच्चित्रस्य सज्जतां कुर्वती इति समाचाराः प्राप्यन्ते ।

चलच्चित्रस्य प्रमुखाः अभिनेतारः अभिनेत्री च अन्तिमरूपेण निर्धारिताः सन्ति, तेषां भूमिकां Qiu Ze, गायक 9m88 (Tang Yuqi) च करिष्यन्ति इति कथ्यते यत् चलच्चित्रस्य निर्माणं अगस्तमासस्य ३ दिनाङ्के आरभ्यते। अस्मिन् समये अधिका सूचना उपलब्धा नास्ति।