समाचारं

नवीनतम सर्वेक्षणस्य पुष्टिः अभवत्!टेस्ला-क्लबः दुर्घटितः भूत्वा अमेरिका-देशे एकः व्यक्तिः मृतः, तस्मिन् समये एतत् वाहनम् FSD-मोड्-इत्यस्य उपयोगं कुर्वन् आसीत्

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाशिङ्गटन-राज्यस्य अधिकारिणः मंगलवासरे अवदन् यत् एप्रिल-मासे सिएटल-नगरस्य समीपे मोटरसाइकिल-चालकस्य हत्यां कृतवन्तः व्यक्तिः तेषां परिचयः अभवत् ।टेस्लायदा दुर्घटना अभवत् तदा कारः Full Self Driving (FSD) मोड् इत्यत्र प्रचलति स्म ।

अन्वेषकाः अस्य २०२२ तमस्य वर्षस्य मॉडलात् बरामदं कृतवन्तःटेस्ला मॉडल एस इवेण्ट् डाटा लॉगर इत्यस्मात् सूचनां डाउनलोड् कृत्वा एतत् तथ्यं पुष्टिः अभवत् । दुर्घटनायाः उत्तरदायी चालकः गृहीतः "यतोहि सः FSD मोड् मध्ये वाहनचालनकाले असावधानः इति स्वीकृतवान् तथा च अग्रे गच्छन् स्वस्य मोबाईलफोनस्य उपयोगं विचलितः इति स्वीकृतवान्, यन्त्रं तस्य कृते चालयिष्यति इति विश्वासं कृतवान्

वाशिङ्गटनराज्यस्य राजमार्गगस्त्यस्य प्रवक्ता अवदत् यत् अद्यापि कोऽपि आरोपः न दाखिलः।

मंगलवासरे अमेरिकी-समूहस्य समापनपर्यन्तं टेस्ला-संस्थायाः शेयर-मूल्यं ४% अधिकं न्यूनीकृत्य २२२.६२ डॉलरं यावत् अभवत्, तस्य कुल-विपण्यमूल्यं च रात्रौ ३० अरब-डॉलर्-अधिकं संकुचितं कृत्वा ७११.२ अब्ज-डॉलर्-रूप्यकाणि यावत् अभवत्

टेस्ला-संस्थायाः ऑटोपायलट्-प्रणाल्याः द्वौ भागौ स्तः, "Full Self-Driving (FSD)", यत् नगरस्य वीथिषु अपि अनेकानि वाहनचालनकार्यं कर्तुं शक्नोति, Autopilot च, यत् कारं स्वस्य लेन्-मध्ये, पुरतः स्थितेभ्यः वस्तुभ्यः दूरं च स्थापयति

सम्प्रति द्वयोः अपि प्रणालीयोः स्वयमेव चालनं कर्तुं न शक्यते इति टेस्ला अवदत्, मानवचालकः सर्वदा नियन्त्रणं ग्रहीतुं सज्जः भवितुमर्हति।

टेस्ला इत्यस्य...मॉडल Yस्वामिनः पुस्तिकायां उक्तं यत् FSD इत्यस्य उपयोगं कुर्वन्तः चालकाः एतत् कर्तव्यम्: "सदैव स्मर्तव्यं यत् पूर्णस्वचालनम् (निरीक्षणम्) मॉडल Y स्वयमेव चालनं न करोति तथा च पूर्णतया सावधानः चालकः आवश्यकः, तत्कालं कार्यवाही कर्तुं सज्जः। पूर्णस्वचालने ( पर्यवेक्षणस्य समये , भवता सर्वदा स्वपरिवेशस्य अन्येषां च मार्गप्रयोक्तृणां निरीक्षणं करणीयम्” इति ।

टेस्ला-सङ्घस्य मुख्याधिकारी मस्कः अद्यतन-उपार्जन-आह्वान-पत्रे स्वीकृतवान् यत् तस्य पूर्व-एफएसडी-पूर्वसूचनाः "अति आशावादीः" आसन् । सः अवदत् यत् अस्य वर्षस्य अन्ते यावत् "एफएसडी" प्रणाली पर्यवेक्षणं विना कार्यं कर्तुं शक्नोति इति अपेक्षा अस्ति।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं FSD इति टेस्ला इत्यनेन विकसितस्य स्वचालितसहायतायुक्तस्य वाहनचालनप्रणाल्याः संक्षिप्तनाम अस्ति, तस्य परीक्षणसंस्करणं च २०२० तमे वर्षे प्रारब्धम् अस्याः प्रणाल्याः परमं लक्ष्यं वाहनानां स्वायत्तरूपेण मार्गस्य स्थितिः, मार्गस्य योजना, गतिं दिशां च नियन्त्रयितुं, मानवहस्तक्षेपं विना आरम्भबिन्दुतः अन्त्यबिन्दुपर्यन्तं पूर्णं वाहनचालनं च कर्तुं सक्षमं कर्तुं शक्यते

परन्तु केचन जनाः "पूर्णतया स्वायत्तवाहनचालनस्य" नामकरणस्य विषये प्रश्नान् उत्थापितवन्तः यतोहि राष्ट्रियराजमार्गयातायातसुरक्षाप्रशासनस्य स्वायत्तवाहनचालनवर्गीकरणमानकानां अनुसारं वर्तमानकाले अस्याः प्रणाल्याः अन्तर्गतं संचालिताः वाहनाः मोटेन स्तर 2 (L2) इत्यत्र सन्ति, यत् आंशिकरूपेण स्वचालितं भवति परन्तु तदपि चालकाः मार्गस्य स्थितिं सक्रियरूपेण निरीक्षितुं, कदापि कार्यभारं ग्रहीतुं सज्जाः भवितुम् आवश्यकाः सन्ति। चालकस्य हस्तक्षेपं विना यथार्थतया पूर्णतया स्वायत्तं वाहनचालनं स्तरः ५ (L5) अस्ति, यत् केवलं भविष्यस्य विकासस्य लक्ष्यम् इति वक्तुं शक्यते ।

वर्तमान FSD-प्रणाली येषु कार्येषु कार्यान्वितुं शक्नोति तेषु स्वचालित-आपातकालीन-ब्रेकिंग् (AEB), स्वचालित-लेन-परिवर्तनं, यातायात-सञ्चारः च सन्ति, तथा च नगरीय-मार्गेषु अर्ध-स्वायत्त-सञ्चारं योजयति, यातायात-प्रकाशानां वा स्टॉप-चिह्नानां वा प्रतिक्रियां दातुं क्षमता अपि योजयति इति कथ्यते परन्तु नियामक-आवश्यकतानां कारणात् अद्यापि केचन आपत्कालाः परिहरितुं FSD चालकैः सुसज्जिताः भवितुम् आवश्यकाः सन्ति ।

अधुना एव Truist Securities इत्यस्य विश्लेषकः William Stein इत्यनेन Tesla CEO Musk इत्यस्य सुझावः श्रुतः यत् निवेशकानां कम्पनीं अवगन्तुं कम्पनीयाः तथाकथितं Full Self-Driving (FSD) इति सुविधां प्रयतितव्यम् इति फॉक्स बिजनेस नेटवर्क्, ब्लूमबर्ग् इत्यादीनां अमेरिकीमाध्यमानां समाचारानुसारं स्टैन् इत्यनेन उक्तं यत् सः स्वयमेव टेस्ला-वाहनानां पूर्णतया स्वायत्तवाहनव्यवस्थायाः परीक्षणं कृतवान्, परन्तु प्रायः कारदुर्घटनाम् अकरोत्

स्टीन् इत्यनेन वास्तविकमार्गपरीक्षणस्य समये टेस्ला एफएसडी इत्यस्मिन् गम्भीरसुरक्षाखतराः प्रकटिताः । सः निवेशकान् प्रति टिप्पण्यां अवदत् यत् सः अस्मिन् मासे उपनगरीयन्यूयॉर्कनगरे टेस्ला मॉडल् वाई इत्यस्य परीक्षणं कृतवान् तथा च बहुवारं हस्तक्षेपस्य आवश्यकता अस्ति, यत्र तस्य पुरतः स्थितं कारं पूर्वं भ्रमति चेत् दुर्घटनां परिहरितुं च। विलियम स्टैन् इत्यनेन उक्तं यत् सः चालयति स्म यत् टेस्ला मॉडल् वाई इत्यस्य गतिः चौराहेण भवति स्म, ततः पूर्वं तस्य हस्तक्षेपस्य विना कारदुर्घटना निश्चितरूपेण भवति स्म

ठोसशुक्लरेखायाः पृथक्कृते मार्गस्य अन्यस्मिन् खण्डे मॉडल् वाई इत्यनेन द्वौ लेन् परिवर्तनौ कृतौ । "अन्ततः अस्माकं मार्गस्य एकस्मिन् भागे राजमार्गः वक्रः संकीर्णः च आसीत्, यत्र ठोसरेखा लेन-परिवर्तनं निषिद्धम् इति सूचयति स्म । तथापि अस्मिन् सन्दर्भे मॉडल् वाई द्विवारं मार्गं परिवर्तयति स्म

ज्ञातव्यं यत् टेस्ला इत्यनेन अद्यैव अस्मिन् वर्षे बृहत्तमं पुनः आह्वानं प्रारब्धम्।

३० जुलै दिनाङ्के अमेरिकीराष्ट्रीयराजमार्गयातायातसुरक्षाप्रशासनेन (NHTSA) ज्ञापितं यत् टेस्ला २०२१-२०२४ तमस्य वर्षस्य केचन मॉडलाः पुनः आह्वयति यतोहि सॉफ्टवेयरः हुडस्य तालान् अनलॉक् इति ज्ञातुं न शक्नोतिआदर्शः ३、प्रतिरूप S、 .मॉडल X तथा २०२०-२०२४ मॉडल वाई, कुलम् १.८४९६ मिलियन यूनिट् । अनलॉक्ड् हुड् पूर्णतया उद्घाटितुं शक्नोति, चालकस्य दृष्टिः बाधते, टकरावस्य जोखिमं च वर्धयति । अस्मिन् विषये टेस्ला-संस्थायाः ओटीए-सॉफ्टवेयर-अद्यतनं प्रकाशितम्, स्वामि-सूचनापत्राणि च २२ सितम्बर्-दिनाङ्के प्रेषितानि भविष्यन्ति इति अपेक्षा अस्ति ।

गतवर्षस्य डिसेम्बरमासात् परं टेस्ला-संस्थायाः बृहत्तमः पुनः आह्वानः एषः अस्ति । तस्मिन् समये टेस्ला-कम्पनी अमेरिकादेशे २०३ लक्षं वाहनम् आहूय तस्मिन् समये अमेरिकीमार्गेषु प्रायः सर्वाणि टेस्ला-वाहनानि आच्छादितवती, यतः एतेषां वाहनानां स्वचालितवाहननियन्त्रणव्यवस्थाः दुरुपयोगं निवारयितुं अपर्याप्ताः आसन्

सम्पादयतु |लु ज़ियांगयोंग दु हेंगफेंग

प्रूफरीडिंग|सूर्य झीचेङ्ग

आवरणचित्रस्य स्रोतः : संवाददाता झाङ्ग जियानस्य छायाचित्रम्

दैनिक आर्थिकवार्ताः चीनव्यापारसमाचारात्, सिन्हुआसमाचारसंस्थायाः, मिजिंग् एप् इत्यस्मात् च एकत्रिताः भवन्ति

दैनिक आर्थिकवार्ता