समाचारं

"मृदुनखाः" खादन्तु?ताइवानदेशस्य २४.४ अरबं सैन्यक्रयणनिक्षेपं, अमेरिकादेशः तत् प्रतिदातुं नकारयति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] यतो हि ताइवानस्य अमेरिकीसैन्यस्य क्रयणे बहुवारं विलम्बः जातः, ताइवानस्य “लेखापरीक्षाविभागेन” अद्यैव प्रकटितं यत् गतवर्षस्य अन्ते यावत् अमेरिकीसैन्यस्य क्रयणार्थं “अनुबन्धसमाप्तिभण्डारः” वर्तमानकाले अस्ति ताइवानस्य “रक्षामन्त्रालयेन” कार्यान्वितः अद्यापि २४.४ अरब युआन् (NT$, अधः समानम्) अस्ति संयुक्तराज्ये अटत्, पुनः प्राप्तुं न शक्यते।

ताइवानस्य "चाइना टाइम्स्" इति पत्रिकायाः ​​३१ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ताइवानस्य "लेखापरीक्षाविभागेन" अद्यैव उक्तं यत् २०२३ तमस्य वर्षस्य अन्ते यावत् ताइवानस्य "रक्षामन्त्रालयेन" कार्यान्वितानां शस्त्रक्रयणप्रकरणानाम् अनुबन्धसमाप्तिभण्डारस्य निपटनं कृतम् आसीत् । प्रायः २४.४ अरब युआन् आसीत्, यत् २०२२ तमे वर्षे तस्मात् अधिकं आसीत् ।वर्षस्य अन्ते यावत् प्रायः १२.६ अरब युआन् इत्येव वर्धितम् । तथाकथितः अनुबन्धसमाप्तिभण्डारः तस्य राशिस्य नियतं भागं निर्दिशति यत् संयुक्तराज्यसंस्था ताइवानदेशः शस्त्रक्रयणपरियोजनायाः प्रारम्भिके वा मध्यावधिकार्यन्वयने दातव्यः यदि अनुबन्धः मध्यमार्गे समाप्तः भवति तर्हि तस्य उपयोगः भुक्तिं कर्तुं भविष्यति ठेकेदारस्य हानिः। सामान्यपरिस्थितौ सैन्यक्रयणस्य प्रगतेः अनुसारं एतत् धनं भुक्तिं कर्तुं उपयुज्यते, अवशिष्टं शेषं च प्रकरणस्य समाप्तेः समये प्रत्यागमिष्यति

अमेरिकीविनियमानाम् अनुसारं शस्त्रक्रेतारः अनुबन्धसमाप्तिभण्डारस्य स्थाने योग्यबैङ्कैः निर्गतानाम् गारण्टीकृतऋणपत्राणां उपयोगं कर्तुं शक्नुवन्ति, परन्तु बाह्यबैङ्कैः मुद्रानियन्त्रकस्य अमेरिकीकार्यालयेन निर्गतं संघीयअनुज्ञापत्रं प्राप्तव्यम् ताइवानस्य "लेखापरीक्षाविभागेन" एकदा "रक्षामन्त्रालयः" संयुक्तराज्यसंस्थायाः सह समन्वयं कर्तुं पृष्टवान् यत् गतवर्षस्य फरवरीमासे आरभ्य ताइवानस्य "रक्षामन्त्रालयः" क्रमेण तस्य प्रचारं कृतवान् तथापि गतवर्षस्य अन्ते यावत् , द्वीपस्य कस्यापि तटस्य अनुज्ञापत्रं न प्राप्तम् आसीत् । अमेरिकीप्रतिक्रिया आसीत् यत् यतः अस्मिन् नीतिसमायोजनं भवति तथा च अमेरिकी-अधिकार-हित-विविध-शस्त्र-क्रेतॄणां स्थिरतां च गृहीतुं आवश्यकता वर्तते, तस्मात् मूल्याङ्कनार्थं अमेरिकी-विदेशविभागाय, कोषाय, बाह्य-कानूनी-संस्थासु च प्रस्तुतं भविष्यति, न च तथापि सटीकसमाप्तितिथिं दातुं शक्यते। एतत् ताइवान-सैन्याय "मृदुनखं" दातुं तुल्यम् अस्ति ।

कुओमिन्ताङ्गस्य "विधायकः" वाङ्ग होङ्ग्वेई एकदा अन्वेषणकाले अवदत् यत् अनुबन्धसमाप्तिभण्डारस्य परिणामेण ताइवानस्य विशालधनं अमेरिकादेशे निष्क्रियं जातम्। ताइवान-माध्यमानां समाचारानुसारं आगामिवर्षे ताइवानस्य रक्षाबजटं ६३० अरब युआन् यावत् भविष्यति इति चर्चा अस्ति, यत् अभिलेखात्मकं उच्चतमम् अस्ति । कुओमिन्टाङ्गस्य "विधायकः" ली यान्सिउ इत्यनेन जुलैमासस्य ३० दिनाङ्के उक्तं यत् द्वीपे त्साई इङ्ग्-वेन् इत्यस्य प्रशासनकाले राजकोषीय-अनुशासनः भग्नः अभवत्, "वित्त-नरकस्य कटुफलं च अधुना एव आरब्धम्" इति

पूर्वं ताइवानदेशस्य "युनाइटेड् डेली न्यूज" इति पत्रिकायां ताइवानदेशस्य अमेरिकीसैन्यस्य बहुवारं क्रयणं अमेरिकाद्वारा निरन्तरं विलम्बितम् इति प्रकटितम्। केचन "विधायकाः" प्रश्नं कृतवन्तः यत् ताइवानस्य "रक्षामन्त्रालयः" अमेरिकादेशात् ४०० क्षेपणास्त्रसहितं १०० स्थलाधारित "हारपून्" क्षेपणास्त्रप्रणालीं क्रेतुं दावान् अकरोत्, येषु ३२ प्रणाल्याः १२८ "हारपून्" क्षेपणास्त्रप्रणाल्याः च मूलतः २०२६ तमे वर्षे क्रयणस्य अपेक्षा आसीत् . ली गुओडिङ्ग् विज्ञानं प्रौद्योगिकीविकासप्रतिष्ठानस्य अध्यक्षः वाङ्ग बोयुआन् इत्यनेन ३१ जुलै दिनाङ्के संयुक्त दैनिकसमाचारपत्रे एकः लेखः लिखितः यत् ताइवानदेशेन युद्धात् कथं परिहारः करणीयः, ताइवानजलसन्धिस्य संकटं न्यूनीकर्तुं शक्यते, जलसन्धिपारशान्तिः च कथं निर्वाहनीया इति चिन्तनीयम्। लेखे उक्तं यत् ताइवान-देशः ताइवान-जलसन्धिस्य परे पार्श्वे रक्तरेखां जानीतेव न प्रेरयेत्, अमेरिका-देशात् समर्थनं प्राप्तुं पूर्वं जोखिमं न वर्धयेत्, यत् इच्छति तत् न गृह्णीयात् इति (झाङ्ग रुओ) ९.