समाचारं

इजरायलस्य वायुप्रहाराः निरन्तरं प्रचलन्ति, प्यालेस्टिनी आतङ्कवादिनः इजरायलस्य सैन्यवाहनानां उपरि आक्रमणं कुर्वन्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के स्थानीयसमये इजरायलरक्षासेनाभिः युद्धप्रतिवेदनं जारीकृतम् यत् इजरायलसेना गाजापट्टिकायां निरन्तरं कार्याणि कुर्वती अस्ति तथा च प्यालेस्टिनीसशस्त्रकर्मचारिणां सैन्यसुविधासु लक्षितरूपेण आक्रमणानि कृतवती इति। प्यालेस्टिनीदेशस्य सशस्त्रसमूहाः रफाहनगरे इजरायलस्य सैन्यवाहनानां उपरि आक्रमणं कृतवन्तः इति अवदन्।

३१ जुलै दिनाङ्के स्थानीयसमये इजरायलस्य रक्षासेना युद्धप्रतिवेदनं प्रकाशितवती यत् गतदिने इजरायलसैन्यम्योद्धा तथा गाजापट्टिकायां उग्रवादीनां स्थानानि, सुरङ्गशाफ्ट् इत्यादीनि आधारभूतसंरचनानि च समाविष्टानि दर्जनशः लक्ष्याणि ड्रोन्-यानानि प्रहारितवन्तः । तदतिरिक्तं इजरायलस्य भूसैनिकाः मध्यगाजापट्टे अपि कार्याणि कृतवन्तः, दक्षिणगाजापट्ट्याः राफाहनगरस्य वायव्यदिशि स्थितेषु प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) दुर्गेषु आक्रमणं कृतवन्तः तस्मिन् दिने इजरायलसेना मध्यगाजापट्टिकायां नागरिककारस्य उपरि वायुप्रहारं कृत्वा न्यूनातिन्यूनं १० प्यालेस्टिनीजनाः मृताः इति प्यालेस्टिनीस्रोताः अवदन्।

३१ जुलै दिनाङ्के हमास-सङ्घस्य सम्बद्धः सशस्त्रः गुटः "कस्सम ब्रिगेड्" इत्यनेन उक्तं यत् तस्मिन् दिने पूर्वीय-राफाह-नगरे संयुक्त-कार्यक्रमस्य समये इजरायल्-देशस्य कार्मिक-वाहकस्य, इजरायल-सैन्य-बुलडोजर-द्वयस्य च नाशार्थं तोप-गोलानां प्रयोगः कृतः, इजरायल-सैन्यस्य च लक्ष्यं कृतम् bulldozer.इजरायलस्य टङ्कः इजरायलस्य सैन्यबुलडोजरः च आक्रमणं कृतवन्तः ।