समाचारं

यूके-देशे छूरेण आक्रमणेन हिंसकाः दङ्गाः आरब्धाः इति ब्रिटिश-प्रधानमन्त्री स्टारमरः अवदत् यत् - वयं सर्वशक्त्या दङ्गानां निवारणं करिष्यामः!

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[यूके मध्ये ग्लोबल टाइम्स् विशेषसंवाददाता जी शुआङ्गचेङ्ग ग्लोबल टाइम्स विशेष संवाददाता जेन् क्षियाङ्ग] आन्दोलनकारिणः पुलिसैः सह सम्मुखीभवन्ति स्म, मार्गेषु च भयंकरः संघर्षाः अभवन् काराः भग्नाः अथवा अग्निप्रज्वालिताः, तथा च वीथिषु लहरितकृष्णधूमेन पूरिताः आसन्। । अस्य दङ्गानां उत्प्रेरकं आसीत् यत् पूर्वदिने स्थानीयनृत्यवर्गे कतिपये बालकाः छूरेण मारिताः, छूरेण च घातिताः च अभवन् । सम्प्रति त्रयः बालकाः मारिताः, अन्येषां पञ्चानां बालकानां, द्वयोः प्रौढयोः प्राणाः अद्यापि संकटग्रस्ताः सन्ति । यूके-देशे बालकानां उपरि अन्तिमः बृहत् आक्रमणः १९९६ तमे वर्षे अभवत्, यदा स्कॉटलैण्ड्-देशस्य विद्यालयस्य व्यायामशालायां बालवाड़ी-बालानां, एकस्य शिक्षकस्य च गोलिकाभिः मारितः तदनन्तरं यूके-देशेन कठोरतरं बन्दुक-नियन्त्रण-कायदानं कृत्वा प्रथमः बन्दुक-नियन्त्रण-कानूनः अभवत् पश्चिमः कठोरतमदेशेषु अन्यतमः । परन्तु बन्दुकनियन्त्रणेन ब्रिटेनस्य अपराधतरङ्गः पूर्णतया न निवारितः । विशेषतः अद्यतनकाले यूके-देशे छूरेण वा क्रॉसबो-इत्यनेन वा वधः बहुधा भवति । एताः घटनाः यूके-देशे आप्रवासः, जातिभेदः, धर्मः इत्यादिभिः विषयैः उलझिताः सन्ति, यदा कदा हिंसकविरोधाः अन्ये दङ्गाः च प्रेरिताः सन्ति ३० जुलै दिनाङ्के ब्रिटिशप्रधानमन्त्री स्टारमरः त्रयाणां बालकानां हत्यास्थलं शोकं कर्तुं गतः । "कति अपि बालकाः म्रियन्ते?"

३० जुलै दिनाङ्के इङ्ग्लैण्ड्-देशस्य साउथ्पोर्ट्-नगरे दङ्गाः प्रवृत्ताः, आन्दोलनकारिणः पुलिसैः सह भृशं संघर्षं कृतवन्तः । (दृश्य चीन) २.

ब्रिटिशप्रधानमन्त्री कथयति यत् "दङ्गानां निवारणाय सर्वप्रयत्नाः क्रियन्ते" इति।

ब्रिटिश "गार्जियन" इति प्रतिवेदनानुसारं इङ्ग्लैण्ड्देशस्य साउथ्पोर्ट्-नगरे पूर्वदिने अनेकबालानां छूरेण हतस्य कारणेन उत्पन्नस्य क्रोधस्य कारणेन, ऑनलाइन-अफवाः प्रेरितस्य च कारणेन ३० जुलै-दिनाङ्के शतशः जनाः विरोधं कृतवन्तः व्यवस्थां स्थापयितुं आगतः भयंकरः हिंसकाः संघर्षाः अभवन् । आन्दोलनकारिणः स्थानीयमस्जिदे आक्रमणस्य प्रयासं कृत्वा पुलिसं प्रति मोलोटोव् काक्टेल्, आतिशबाजी, इष्टकाः, शिलाः च क्षिप्तवन्तः । एकः स्थानीयः सुपरमार्केट् अपि क्षतिग्रस्तः अभवत् । सामाजिकमाध्यमेषु प्रकाशितेषु भिडियोषु दृश्यते यत् द्वन्द्वस्थले पुलिसवाहनानि, अनेकाः काराः च अग्निना प्रज्वलिताः, वीथिभ्यः धूमः प्रवहति स्म। स्थानीयपुलिसस्य अनुसारं आन्दोलनकारिभिः सह संघर्षे २० तः अधिकाः पुलिसाधिकारिणः घातिताः, येषु अष्टौ गम्भीराः चोटाः अभवन्, यथा भङ्गः, चीरः, आघातः च। तदतिरिक्तं द्वौ पुलिसकुक्कुरौ इष्टकाभिः घातितः, एकः पुलिसकुक्कुरः दग्धः च।

मृतस्य बालकस्य शोकं कर्तुं साउथ्पोर्ट्-नगरं गतः ब्रिटिश-प्रधानमन्त्री स्टारमरः अस्य "गुण्ड-अभिनयस्य" भृशं निन्दां कृतवान्, यत् एते "गुण्डाः" तस्मिन् दिने साउथ्पोर्ट्-नगरे आयोजितस्य शान्तिपूर्ण-शोक-कार्यक्रमस्य अपहरणं कृतवन्तः, "कानून-प्रवर्तन-संस्थाः स्वस्य करिष्यन्ति" इति च अवदत् दङ्गाकारैः सह व्यवहारं कर्तुं सर्वोत्तमम्” इति ।

आन्दोलनकारिणः पुलिसैः सह संघर्षं कर्तुं पूर्वं नाङ्गङ्गनिवासिनः त्रयाणां हतानां बालकानां शोककार्यक्रमं कृतवन्तः। घटनास्थलस्य समीपे जनाः घटनायाः स्मरणार्थं पुष्पाणि, पूरितपशवः च स्थापयन्ति स्म । स्थानीयपार्षदः हर्ले इत्यनेन उक्तं यत् सम्पूर्णं नगरं आघातेन शोकेन च आसीत् "एतत् साउथ्पोर्ट् इत्यनेन अद्यपर्यन्तं अनुभवितं सर्वाधिकं भयानकं अत्याचारम् अस्ति" इति । सः अवदत् यत् एतत् "अतिलघुनगरम् अस्ति, सर्वे एतेन प्रभाविताः सन्ति" इति ।

यदा ब्रिटिश-गृहसचिवः यिवेट् कूपरः जुलै-मासस्य ३१ दिनाङ्के संसदे स्थितिं ज्ञापयति स्म तदा सा अवदत् यत्, “यत् घटितं तस्य भयानकतां अवगन्तुं वा शब्देषु स्थापयितुं वा कठिनम् अस्ति यत् ग्रीष्मकालस्य आनन्ददायकः आरम्भः भवितुम् अर्हति स्म, तत् An unspeakable इति परिणतम् त्रासदी” इति ।

ब्रिटिश "मेट्रोपोलिटन" इति प्रतिवेदनानुसारं पुलिसैः उक्तं यत् ये त्रयः बालकाः मारिताः ते ९ वर्षीयः ऐलिस अगुइयार्, ७ वर्षीयः एल्सी स्टैन्कोम्बः, ६ वर्षीयः बेबे किङ्ग् च सन्ति "हसन् भव, नृत्यं कुरुत, यथा भवतः अस्माकं कुटुम्बे राजकुमारी भवितुं रोचते" इति अगुइयरस्य मातापितरौ एकस्मिन् साक्षात्कारे अवदताम् "भवन्तः अस्माकं कुटुम्बे सर्वदा राजकुमारी भविष्यन्ति, तत् च कोऽपि परिवर्तयितुं न शक्नोति : "अस्माकं लघुपुत्री बेइबेइ इत्यस्याः हानिः इति दुःखस्य वर्णनार्थं शब्दाः नास्ति।" स्विफ्ट् इत्यनेन सामाजिकमाध्यमेषु उक्तं यत् सा "पूर्णतया आहतः" अस्ति तथा च "अद्यापि घटनायाः भयानकतायाः कारणात् भ्रमति" इति । "ते केवलं नृत्यवर्गे बालकाः एव आसन्... मम सर्वथा कल्पना नास्ति यत् तेषां परिवाराय मम शोकसंवेदनाः कथं प्रकटनीयाः।"

अस्मिन् प्रसङ्गे ये बालकाः मृताः तेषां त्रयाणां अतिरिक्तं द्वौ प्रौढौ अष्टौ बालकौ च घातितौ इति प्रकाशितम्। गम्भीररूपेण आहतानाम् प्रौढानां मध्ये लुकास् नामिका महिला योगी आसीत्, या नृत्यवर्गस्य आयोजनस्य दायित्वं धारयति स्म, सा घटनायाः समये बालकानां रक्षणार्थं प्रयतमाना गम्भीररूपेण आहता अभवत्

सुदूरदक्षिणपक्षीयसमूहाः अफवाः प्रसारयन्ति स्म

ब्रिटिश-"गार्जियन"-पत्रिकायाः ​​३१ जुलै दिनाङ्के बालहत्यायाः अनन्तरं सामाजिकमाध्यमेषु बहूनां मिथ्या-अफवानां स्थानीयक्षेत्रे नकारात्मकः प्रभावः अभवत् पुलिसेन उक्तं यत् ३० तमे दिनाङ्के पुलिसकारानाम् अन्यकारानाञ्च दहनकार्य्ये ये गुण्डाः भागं गृहीतवन्तः ते सुदूरदक्षिणपक्षीयसङ्गठनस्य "इंग्लीश डिफेन्सलीग" इत्यस्य सदस्याः समर्थकाः च आसन्, दङ्गानां मुख्यकारणं बालहत्यायाः परिचयस्य विषये अफवाः एव आसन् संदिग्ध। पुलिसेन उक्तं यत् तेषां विश्वासः नास्ति यत् एषा घटना आतङ्कवादसम्बद्धा अस्ति, परन्तु आक्रमणे कस्यचित् शङ्कितेः विषये किमपि विवरणं न प्रकाशितवन्तः। सुदूरदक्षिणपक्षीयसमूहाः एतत् अवसरं स्वीकृत्य आक्रमणकर्तुः नाम व्यक्तिगतपृष्ठभूमिं च अन्तर्जालद्वारा निर्मितवन्तः, संदिग्धः आप्रवासीनां परिवारात् आगतः इति अफवाः प्रसारितवन्तः ये गतवर्षे शरणार्थम् आवेदनं कृत्वा नौकायाः ​​माध्यमेन यूके-देशं प्रति तस्करीं कृतवन्तः, तथा च शङ्कितः सम्बन्धी इति दावान् कृतवन्तः मुसलमानानां कृते।

ऑनलाइन-अफवानां प्रतिक्रियारूपेण स्थानीयमुस्लिम-समुदायः एकं वक्तव्यं प्रकाशितवान्, एकतः "घृणित"-घटनायाः निन्दां कृतवान् अपरतः "कतिपयानां व्यक्तिनां दोषं दत्तवान् यत् ते एतत् अमानवीय-कार्यं मुस्लिम-समुदायेन सह सम्बद्धं इति चित्रयितुं प्रयतन्ते" इति " " . "प्रत्यक्षतया तत् न भवति, अस्मान् विभज्य द्वेषं प्रसारयितुं इच्छुकैः एतस्य शोषणं न कर्तव्यम्" इति वक्तव्ये उक्तम्।

ब्रिटिश- "स्वतन्त्रम्"-पत्रिकायाः ​​उद्धृत्य मर्सीसाइड्-पुलिस-विभागस्य सहायक-मुख्य-अधीक्षकस्य एलेक्स्-गोस्-इत्यस्य उद्धृत्य ३१ जुलै-दिनाङ्के उक्तं यत् - "सम्प्रति पुलिस-निग्रहे स्थितस्य १७ वर्षीयस्य संदिग्धस्य परिचयस्य विषये बहु अटकाः सन्ति . , तथा च संदिग्धस्य जन्म यूनाइटेड् किङ्ग्डम्-देशे अभवत् इति तद्विपरीतम् ऑनलाइन-दावाः सूचयन्ति यत् सः विदेशीयः प्रवासी अस्ति यः शरणं प्राप्तुं यूके-देशम् आगतः।

यद्यपि पुलिसाः संदिग्धस्य परिचयं प्रकटयितुं न इच्छन्ति इति भासते स्म तथापि ब्रिटिश "टाइम्स्" इति पत्रिकायाः ​​संदिग्धस्य प्रतिवेशिनः ३१ जुलै दिनाङ्के साक्षात्कारः कृतः । प्रतिवेशिनः अवदत् यत् १७ वर्षीयः शङ्कितः "मौनबालः" आसीत् यः दुर्लभतया गृहात् निर्गच्छति। तस्य पिता टैक्सीचालकः, माता च गृहिणी "सामान्यपरिवारमिव दृश्यते।" रिपोर्ट्-पत्रेषु ज्ञातं यत् संदिग्धस्य मातापितरौ २००२ तमे वर्षे रवाण्डा-देशात् यूके-देशं प्रव्रजितवन्तौ, २०१३ तमे वर्षे साउथ्पोर्ट्-नगरं गमनात् पूर्वं प्रारम्भे समीपस्थे कार्डिफ्-नगरे निवसतः

हिंसायाः पृष्ठतः जातिः, धर्मः, आप्रवासः च

ब्रिटिश-जनानाम् असह्यतां यत् करोति तत् अस्ति यत् अन्तिमेषु वर्षेषु ब्रिटिश-समाजस्य मध्ये एव हत्याः, हिंसा, दङ्गाः च बहुधा अभवन् on July 12 , ब्रिस्टल्-नगरस्य एकस्मिन् निलम्बनसेतु-उपरि द्वयोः पीडितयोः शरीरस्य अङ्गं युक्तं सूटकेसं प्राप्तम्, मध्य-नगरस्य लीड्स्-नगरस्य हार्ले-हिल्स्-समुदाये बृहत्-परिमाणेन दङ्गा अभवत्, यत्र मुसलमाना: आप्रवासिनः च एकत्रिताः आसन् .The cause was several एकः जिप्सी बालकः आधिकारिकसमाजसेवाकर्मचारिभिः स्वपरिवारात् हृतः, येन स्थानीयप्रवासीषु असन्तुष्टिः उत्पन्ना, केन्ट् सैन्यशिबिरस्य बहिः १२ वारं छूराप्रहारः अभवत्

ब्रिटिश-पत्रिकायाः ​​"डेली-टेलिग्राफ्"-पत्रिकायाः ​​कथनमस्ति यत्, यूनाइटेड् किङ्ग्डम्-देशः "हिंसायाः भयानकयुगस्य धारायाम्" स्थितः अस्ति, वर्तमान-राष्ट्रीय-स्थितिः च "चिन्ताजनकः" अस्ति लेखे उक्तं यत् यूके-देशे वर्तमानकाले हिंसकक्रियाकलापस्य वृद्धिः प्रथमं अपर्याप्तपुलिसबलस्य कारणेन अस्ति, तथा च बहवः हिंसकाः अपराधिनः यत् दण्डं अर्हन्ति तत् न प्राप्नुवन्ति तृतीयम्, ब्रिटिशकारागारव्यवस्था अस्ति संकटः, बहवः बन्दिनः चिरकालं यावत् कारागारे न स्थापिताः सः चिरकालं यावत् मुक्तः अभवत्, दुष्टं च कुर्वन् आसीत् । ब्रिटिशन्यायसचिवः अद्यैव अवदत् यत् कारागारस्य अतिसङ्ख्यासंकटस्य निवारणाय सेप्टेम्बरमासात् आरभ्य कैदिनां शीघ्रमुक्तिं कर्तुं सर्वकारस्य योजना अस्ति। दैनिकतारपत्रेण लेबरपार्टी इत्यस्य उपरि अपि आरोपः कृतः यत् सः हिंसकअपराधस्य सामाजिकसुरक्षाविषयेषु च दुर्बलः अस्ति तथा च प्रभावी उपायानां अभावः अस्ति।

ज्ञातव्यं यत् एतेषां हिंसकघटनानां पृष्ठे जाति-धार्मिक-आप्रवास-विषयाणां छाया सर्वदा लम्बते । लीड्स्-नगरे अद्यतन-बृहद्-दङ्गानां सम्बन्धः आसीत् यत् अधिकारिणः जातीय-अल्पसंख्याकानां बालकान् स्वपरिवारात् दूरं गृह्णन्ति स्म । साउथपोर्ट्-नगरस्य घटनायाः सदृशं यत् दङ्गारूपेण परिणतम्, यदा लीड्स्-दङ्गाः अभवन्, तदा अन्तर्जाल-माध्यमेषु अपि "मुस्लिम-दङ्गानां" अफवाः, षड्यंत्र-सिद्धान्ताः च प्रचलन्ति स्म

यदा जातिगत-आप्रवासन-विषयाः अद्यापि दृश्यन्ते, तदा यूके-देशे सुदूरदक्षिणपक्षः वर्धमानः अस्ति । ब्रिटिशपुलिसः अवदत् यत् साउथपोर्ट्-नगरे ये दङ्गाकाराः पुलिसैः सह संघर्षं कृतवन्तः ते ब्रिटिश-सुदूरदक्षिणपक्षीयसमूहस्य "आङ्ग्ल-रक्षा-लीग"-समूहस्य सदस्याः वा समर्थकाः वा आसन् । एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् "आङ्ग्ल रक्षालीगः" एकः सुदूरदक्षिणपक्षीयः संगठनः अस्ति यः इस्लामधर्मस्य, मुसलमानानां, आप्रवासीनां च प्रति अत्यन्तं शत्रुता वर्तते। संस्थायाः कार्यकर्ता पौल रे इत्ययं नार्वेदेशस्य अतिवादी ब्रेविक् इत्यनेन "आध्यात्मिकमार्गदर्शकः" इति उच्यते, यः उटोया-नरसंहारं कृतवान् यस्मिन् ७७ जनाः "मुसलमानानाम् आप्रवासीनां च आक्रमणस्य प्रतिरोधः" इति आधारेण मारिताः

केचन ब्रिटिश-सुदूरदक्षिणपक्षीयराजनेतारः आप्रवासनविषये ज्वालाः प्रज्वलितुं हिंसायाः उपयोगं कृतवन्तः । ब्रिटिश-सुदूरदक्षिणपक्षीयसुधारदलस्य नेता फरागे लीड्स्-दङ्गानां अनन्तरं दावान् अकरोत् यत् लीड्स्-नगरस्य वीथिदङ्गानां कृते "दक्षिण-एशिया-उपमहाद्वीपे अराजकता यूके-देशे प्रकटिता अस्ति" इति दर्शितम् एण्डर्सन् नामकः अन्यः सुदूरदक्षिणपक्षीयः राजनेता अपि अवदत् यत् ब्रिटेनदेशः "तृतीयविश्वस्य अराजकतायाः स्वागतं कर्तुं केवलं प्रतीक्षमाणः तृतीयविश्वस्य आप्रवासिनः संस्कृतिं च बहूनां आयातं करोति" इति ब्लूमबर्ग् इत्यनेन उक्तं यत् ब्रिटिश-सुदूरदक्षिणपक्षीयसैनिकाः नवनिर्वाचितस्य लेबर-पक्षस्य कृते गम्भीरं आव्हानं जनयन्ति । समाचारानुसारं सुदूरदक्षिणपक्षीयसैनिकाः मिथ्या-अनलाईन-सूचनानाम् उपयोगेन उपद्रवं जनयितुं कुशलाः सन्ति नाङ्गङ्ग-बालहत्या-प्रकरणस्य अनन्तरं ये अफवाः उद्भूताः तेषां कारणात् ब्रिटिश-अन्तर्जाल-माध्यमेषु मुस्लिम-विरोधि-टिप्पणीनां उदयः अभवत्

लण्डन्-नगरस्य इवनिङ्ग-स्टैण्डर्ड्-पत्रिकायाः ​​अद्यैव एकस्य शोधसंस्थायाः सर्वेक्षणस्य उल्लेखः कृतः यत् आर्थिकसंकटस्य कारणेन जीवनस्य कठिनतायाः, जातिभेदस्य च कारणेन प्रायः १/७ जातीय-अल्पसंख्याकाः यूके-देशं त्यक्तुं विशिष्टानि योजनानि कुर्वन्ति प्रतिवेदनानुसारं ब्रिटिश-सांख्यिकीय-ब्यूरो-संस्थायाः आँकडानि दर्शयन्ति यत् इङ्ग्लैण्ड्-वेल्स-देशयोः विगत-दशवर्षेषु जाति-द्वेष-अपराधेषु १९०% वृद्धिः अभवत् एकः आफ्रिका-अमेरिका-देशस्य कम्पनी-प्रबन्धकः कथयति यत् सः वर्धमानस्य जाति-भेदस्य, आप्रवास-विरोधि-भावनायाः च कारणात् यूके-देशं त्यक्तुम् इच्छति ।