समाचारं

जापानस्य बैंकः व्याजदरवृद्धेः घोषणां करोति यत् ऋणग्रस्ताः गृहाणि लघुमध्यम-उद्यमानि च प्रभावितानि भविष्यन्ति।

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के जापानस्य बैंकेन द्विदिनात्मकं मौद्रिकनीतिसमागमं समाप्तं कृत्वा नीतिव्याजदरं ०% तः ०.१% यावत् प्रायः ०.२५% यावत् वर्धयित्वा सर्वकारीयबन्धकक्रयणस्य परिमाणं न्यूनीकर्तुं निर्णयः कृतः अस्मिन् वर्षे मार्चमासे जापानस्य बैंकेन नकारात्मकव्याजदरनीतिः समाप्तवती ततः परं एषा प्रथमा व्याजदरवृद्धिः अस्ति।

तस्मिन् एव दिने जापानस्य बैंकस्य गवर्नर् उएडा काजुओ इत्यनेन पत्रकारसम्मेलने उक्तं यत् यदि अर्थव्यवस्थायाः मूल्यानां च यथा अपेक्षितं विकासः भवति तर्हि जापानस्य बैंकः नीतिगतव्याजदराणि निरन्तरं वर्धयिष्यति इति। जापानी अर्थशास्त्री सैसुके सकाई इत्यस्य मतं यत् व्याजदरवृद्ध्या जापानीगृहनिक्षेपेषु, निगमऋणदरेषु च किञ्चित्पर्यन्तं प्रभावः भवितुम् अर्हति।

जापानदेशस्य मिजुहो रिसर्च एण्ड टेक्नोलॉजी कार्पोरेशन इत्यस्य मुख्य अर्थशास्त्री सैसुके सकाई इत्ययं : १. अस्मिन् समये जापानस्य बैंकेन नीतिव्याजदरं ०.२५% यावत् वर्धितम्, यद्यपि ०.२५% दरवृद्धिः महती नास्ति । परन्तु आवासऋणभारयुक्तानां परिवारानां कृते, अथवा ऋणभारितानां कम्पनीनां कृते, विशेषतः लघुमध्यम-उद्यमानां कृते, कश्चन नकारात्मकः प्रभावः भविष्यति परन्तु दरवृद्धिः तुल्यकालिकरूपेण अल्पा इति कारणतः समग्र अर्थव्यवस्थायां तस्य बहु प्रभावः न भविष्यति । यदि भविष्ये नीतिव्याजदरः १% वा अधिकं वा वर्धितः भवति तर्हि एतेन मौद्रिकनीतिः कठिनतां गन्तुं शक्नोति, अतः प्रभावितसमूहानां संख्या वर्धयितुं शक्नोति

जापानीविशेषज्ञाः : येनस्य अवमूल्यनप्रवृत्तिः नियन्त्रिता भवितुम् अर्हति

तदतिरिक्तं जापानस्य बैंकेन अपि आगामिषु एकवर्षे द्वौ वर्षौ जापानीसर्वकारस्य बन्धकक्रयणस्य परिमाणं न्यूनीकर्तुं निर्णयः कृतः अस्ति । विदेशीयविनिमयविपण्ये जापानस्य व्याजदरवृद्ध्या जापान-अमेरिका-देशयोः व्याजदराणां अन्तरं संकुचितं भविष्यति यत् अमेरिकी-डॉलरस्य विरुद्धं येन-मूल्यानां तीव्र-अवमूल्यनस्य प्रवृत्तिं परिवर्तयितुं शक्नोति वा इति। जापानस्य वित्तीयनीतेः भविष्यस्य दिशायाः जापानी अर्थव्यवस्थायाः विकासस्य च विषये सैसुके सकाई इत्यनेन उक्तं यत् येनस्य अवमूल्यनप्रवृत्तिः नियन्त्रिता भवितुम् अर्हति तथा च मन्दवृद्धेः चरणे प्रवेशं कर्तुं शक्यते तथापि जापानी अर्थव्यवस्थायाः अपर्याप्तपुनरुत्थानस्य कारणात् व्याजदरः वर्धते तथा येनस्य मूल्याङ्कनं तुल्यकालिकरूपेण मन्दं भवितुम् अर्हति .

जापानदेशस्य मिजुहो रिसर्च एण्ड टेक्नोलॉजी कार्पोरेशन इत्यस्य मुख्य अर्थशास्त्री सैसुके सकाई इत्ययं : १. अहं मन्ये वर्षे अन्यत् दरवृद्धिः भवितुम् अर्हति, वर्तमाननीतिव्याजदरं पुनः ०.२५% वर्धयति। जापानस्य बैंकेन वर्तमानव्याजदरवृद्धेः अनन्तरं अपेक्षा अस्ति यत् तदनन्तरं येनस्य मूल्यवृद्धेः दरः क्रमेण मन्दः भवितुम् अर्हति इति।