समाचारं

चीनदेशस्य विद्युत्वाहनानां अन्येषु आयातितपदार्थेषु च शुल्कं विलम्बयति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् रिपोर्टरः डिङ्ग याझी] चीनदेशे अमेरिकाद्वारा आरोपितस्य नूतनस्य धारा ३०१ शुल्कस्य आधिकारिकरूपेण प्रभावात् द्वौ दिवसौ पूर्वं संयुक्तराज्यस्य व्यापारप्रतिनिधिस्य कार्यालयेन (USTR) ३० जुलै दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् मूलतः शुल्कं निर्धारितम् आसीत् take effect on August 1 include: चीनदेशात् आयातितानां उत्पादानाम् एकां श्रेणीयां महत्त्वपूर्णशुल्कवृद्धिः, यत्र विद्युत्वाहनानि तेषां बैटरी च सन्ति, "कमपि सप्ताहद्वयं यावत् स्थगितम्" भविष्यति। "निहोन् केइजाई शिम्बन्" इत्यनेन ३१ जुलै दिनाङ्के ज्ञापितं यत् एतत् कदमः अस्य कारणात् अभवत् यत् अमेरिकादेशे केषाञ्चन उत्पादानाम् विस्तारस्य आह्वानं कृतम् आसीत्, अमेरिकादेशे मतानाम् समन्वयनार्थं अधिकसमयस्य आवश्यकता आसीत्

ट्रम्पप्रशासनकाले २०१८ तः चीनदेशस्य बहूनां वस्तूनाम् उपरि अमेरिकादेशेन शुल्कं कृतम् अस्ति । अस्मिन् वर्षे मेमासे अमेरिकादेशेन चीनदेशस्य उपरि अतिरिक्तधारा ३०१ शुल्कस्य चतुर्वर्षीयसमीक्षायाः परिणामाः प्रकाशिताः अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन स्वपूर्ववर्ती ट्रम्पप्रशासनेन कार्यान्वितशुल्कनीतिः धारयितुं निर्णयः कृतः, चीनस्य लक्ष्यं सामरिकं उत्पादं," यत्र चीनीयविद्युत्वाहनानां आयातशुल्कं २५% तः १००% अधिकं यावत् वर्धयितुं, अर्धचालकशुल्कं च ५०% यावत् द्विगुणं वर्धयितुं च समाविष्टम्। विद्युत्वाहनानि तथा च तेषां बैटरी, अर्धचालकाः, इस्पातः, एल्युमिनियमः च उत्पादाः समाविष्टाः उत्पादानाम् एकश्रेणीयां नूतनाः आयातशुल्कविनियमाः मूलतः अस्मिन् वर्षे अगस्तमासस्य प्रथमदिनात् प्रभावी भवितुं निश्चिताः आसन्।

USTR इत्यनेन ३० जुलै दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत् “28 मे, 2024 दिनाङ्के USTR इत्यनेन चीनेन आरब्धस्य ‘301 अन्वेषणस्य’ कार्येषु कतिपयानि परिवर्तनानि प्रस्तावितानि, यत् प्रौद्योगिकीहस्तांतरणं, बौद्धिकसम्पत्त्याः, तथा च... innovation.28 मे-दिनाङ्कस्य घोषणायाः प्रतिक्रियारूपेण, USTR इत्यनेन 1,100 तः अधिकाः टिप्पण्याः प्राप्ताः, धारा 301-समित्या सह परामर्शेन, USTR सर्वासु टिप्पण्याः समीक्षां निरन्तरं कुर्वन् अस्ति तथा च अगस्त 2024 तमे वर्षे अन्तिम-निर्णयः जारी कर्तुं अपेक्षा अस्ति अन्तिमनिर्णयस्य घोषणायाः प्रायः सप्ताहद्वयानन्तरं” इति ।

बाइडेन् प्रशासनस्य शुल्कं आरोपयितुं निर्णयस्य आलोचना अन्तर्राष्ट्रीयमुद्राकोष (IMF) सहितैः अनेकैः पक्षैः कृता अस्ति तथा च वैश्विकव्यापारस्य आर्थिकवृद्धेः च हानिः भवितुम् अर्हति इति मन्यते। IMF इत्यनेन मे १६ दिनाङ्के आलोचना कृता यत् दुर्गते परिस्थितौ वैश्विकसकलघरेलुउत्पादस्य (GDP) प्रायः ७% न्यूनता भवितुम् अर्हति । निहोन् केइजाई शिम्बन् इत्यस्य ३१ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकादेशस्य प्रासंगिकाः उद्योगसमूहाः विशेषतया बन्दरगाहक्रेनस्य परितः शुल्कवृद्धेः प्रबलविरोधं प्रकटितवन्तः।

पोर्ट् क्रेनस्य मूल ०% करदरः २५% यावत् वर्धितः भविष्यति । अमेरिकन एसोसिएशन आफ् पोर्ट् अथॉरिटीज (AAPA) इत्यनेन जुलैमासे आह्वानं कृतं यत् अमेरिकादेशे बृहत् क्रेननिर्माणं कर्तुं समर्थाः घरेलुकम्पनयः नास्ति यदि चीनदेशे निर्मिताः क्रेनः वस्तुतः आयातुं न शक्यन्ते तर्हि "एतत् बन्दरगाहदक्षतायाः, थ्रूपुटस्य च गम्भीरं क्षतिं करिष्यति" इति

शुल्कवृद्धेः घोषणायाः पूर्वं अमेरिकादेशः चीनदेशात् कुलम् ३५ क्रेन्-यानानि आदेशितवान् इति संघेन उक्तम् । यतो हि वैकल्पिकः आपूर्तिकर्ता नास्ति, यदि अगस्तमासे शुल्कं वर्धितं भवति तर्हि न्यूनातिन्यूनं १३१ मिलियन अमेरिकीडॉलर् यावत् व्ययः वर्धते, अतः विस्तारः अनुरोधितः अस्ति । रायटर्स् इत्यनेन न्यूयॉर्क-न्यूजर्सी-नगरयोः बन्दरगाह-प्राधिकरणयोः अपि उद्धृत्य जुलै-मासस्य ३० दिनाङ्के उक्तं यत्, एतत् शुल्कं "बन्दरगाहानां सीमितसम्पदां उपरि महत्त्वपूर्णं दबावं जनयिष्यति" इति

अस्य प्रतिक्रियारूपेण चीनस्य वाणिज्यमन्त्रालयेन एकदा उक्तं यत् घरेलुराजनैतिकविचारात् बहिः अमेरिकादेशेन धारा ३०१ शुल्कसमीक्षाप्रक्रियायाः दुरुपयोगः कृतः, केषुचित् चीनीयउत्पादानाम् उपरि धारा ३०१ शुल्कं अधिकं वर्धितम्, आर्थिकव्यापारविषयाणां राजनीतिकरणं साधनीकरणं च कृतम् This is a typical political manipulation , चीनदेशः अस्मिन् विषये प्रबलं असन्तुष्टिं प्रकटितवान्। विश्वव्यापारसंस्थायाः पूर्वमेव निर्णयः कृतः यत् धारा ३०१ शुल्काः विश्वव्यापारसंस्थायाः नियमानाम् उल्लङ्घनं कुर्वन्ति । अमेरिकादेशः स्थितिं सम्यक् कर्तुं स्थाने स्वमार्गं गन्तुं आग्रहं करोति, पुनः पुनः त्रुटिं च करोति । अमेरिकादेशेन तत्क्षणमेव स्वस्य दुष्कृतं सम्यक् कृत्वा चीनदेशे आरोपितं अतिरिक्तशुल्कं रद्दं कर्तव्यम्। चीनदेशः स्वस्य अधिकारस्य हितस्य च रक्षणार्थं दृढतया उपायान् करिष्यति।