समाचारं

ऑडी ए६ ई-ट्रॉन् परिवारः प्रायः ५९०,००० युआन् तः आरभ्य त्रीणि संस्करणैः सह विमोचितः

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Zhichepai ​​News] 31 जुलाई, स्थानीयसमये,ऑडीआधिकारिकतया नूतनं २०२५ ए६ ई-ट्रॉन् प्रक्षेपणं कृतवान्, यत् विद्युत्वाहनक्षेत्रे तस्य प्रमुखं प्रगतिम् अङ्कयति, प्रत्यक्षतया च चुनौतीपूर्णं चमर्सिडीज-बेन्ज EQEतथाBMW i5 . शुद्धविद्युत्ड्राइव् इत्यस्य मूलरूपेण ए६ ई-ट्रॉन् द्वयोः मॉडलयोः उपलभ्यते: स्पोर्ट्बैक् तथा अवन्ट्, विद्युत्युक्तं भविष्यं पूर्णतया आलिंगयति । ब्राण्ड्-रणनीत्याः अनुपालनाय विद्यमानस्य ए६ आन्तरिकदहन-इञ्जिन-प्रतिरूपस्य नाम ए७ इति भविष्यति ।

नूतनकारस्य डिजाइनः अवधारणाकारस्य सारं विरासतां प्राप्नोति, यत्र विस्तरेण केवलं लघुसमायोजनं भवति, यथा विभक्ताः हेडलाइट्स्, कृष्णवायुसेवनजालम्, थ्रू-टाइप् टेललाइट्स् च, भविष्यस्य प्रौद्योगिकीयस्य च भावस्य सम्यक् संलयनं दर्शयति अस्य उच्चप्रौद्योगिकीयुक्ताः मैट्रिक्स एलईडी हेडलाइट्स् द्वितीयपीढीयाः ओएलईडी टेललाइट्स् च न केवलं अष्टप्रकाशविधानानि प्रदास्यन्ति, अपितु रात्रौ पहिचानं वर्धयितुं प्रकाशितचिह्नेन सह अन्तरक्रियां कर्तुं शक्नुवन्ति परन्तु अमेरिकीविनियमानाम् कारणात् उत्तर-अमेरिका-विपण्ये अनुकूल-मात्रिक-हेडलाइट् इत्यादीनि केचन उन्नत-विशेषताः न उपलभ्यन्ते ।

ऑडी इत्यनेन ए६ ई-ट्रॉन् इत्यस्मिन् बहुधा वायुगतिकीविचाराः स्थापिताः सन्ति तथा च सहस्राधिकाः अनुकरणाः पवनसुरङ्गपरीक्षाः च उत्तीर्णाः सन्ति, येन ऑडी तथा फोक्सवैगन समूहे अत्यन्तं वायुगतिकी मॉडल् मध्ये एकः अस्ति स्पोर्ट्बैक् मॉडल् इत्यस्य कर्षणगुणकः ०.२१ Cd इत्येव न्यूनः अस्ति, यः उत्तमं न्यूनवायुप्रतिरोधस्य डिजाइनं प्रदर्शयति ।

आन्तरिकस्य दृष्ट्या ए६ ई-ट्रॉन् Q6 ई-ट्रॉन् इत्यस्य डिजाइन-अवधारणायाः अनुसरणं करोति तथा च त्रीणि बृहत्-आकारस्य स्पर्श-पर्दे सुसज्जितम् अस्ति, येन केबिन-वातावरणं निर्मीयते यत् विलासितायां प्रौद्योगिक्यां च बलं ददाति वैकल्पिकविन्यासानां धनं, यथा विहङ्गमकाचछतम्, उन्नतश्रव्यप्रणाली इत्यादयः, वाहनचालनस्य अनुभवं अधिकं वर्धयन्ति ।

PPE आर्किटेक्चर इत्यस्य आधारेण A6 e-tron इत्यनेन रियर-व्हील-ड्राइव Performance संस्करणात् आरभ्य उच्च-प्रदर्शन-S6 e-tron इत्यस्मै त्रयाणां अधिकतमशक्तिः यावत् विविधाः शक्तिविकल्पाः प्रदत्ताः सन्ति ३६२ अश्वशक्तिः, ४२२ अश्वशक्तिः, ५४३ अश्वशक्तिः च अस्ति, भिन्न-भिन्न-उपभोक्तृणां आवश्यकतानां पूर्तये समर्थः अस्ति । S6 e-tron इत्यनेन विद्युत्विलासिताकारानाम् कृते नूतनं मानदण्डं निर्धारितम् अस्ति यत् अस्य आश्चर्यजनकं त्वरणप्रदर्शनं (0-100km/h त्वरणं 3.7 सेकेण्ड् मध्ये) बैटरीजीवनं च अस्ति

बैटरी प्रौद्योगिक्याः दृष्ट्या A6 e-tron 100-डिग्री बृहत्-क्षमतायुक्तेन बैटरी-पैकेन सुसज्जितम् अस्ति, उच्च-गति-द्रुत-चार्जिंग् समर्थयति, तथा च 700 किलोमीटर्-अधिकं यावत् क्रूजिंग्-परिधिः अस्ति, येन उपभोक्तृभ्यः चिन्ता- निःशुल्क यात्रा अनुभव। भविष्ये ऑडी-कम्पनी मार्केट्-कवरेज-विस्तारार्थं लघु-क्षमता-युक्तं बैटरी-संस्करणम् अपि प्रक्षेपयिष्यति ।

मूल्यस्य दृष्ट्या यूरोपीयबाजारे A6 e-tron इत्यस्य आरम्भिकमूल्यं घोषितम् अस्ति जर्मनीदेशे A6 Sportback e-tron Performance इत्यस्य आरम्भमूल्यं 75,600 यूरो (लगभग 590,000 युआन्) अस्ति, तथा च... S6 Sportback e-tron इत्यस्य मूल्यं ९९,५०० यूरो (लगभग ७७७,४०० युआन्) अस्ति । अवण्ट् संस्करणस्य अतिरिक्तं १,६५० यूरो मूल्यं भवति ।