समाचारं

"अण्डर द स्ट्रेंजर्स्" इति विच्छेदनं कृत्वा मूलस्य प्रशंसकाः किं वस्तुतः असन्तुष्टाः सन्ति?

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक |

"अण्डर द स्ट्रेन्जर" इत्यस्य प्रदर्शनस्य पञ्चदिनानन्तरं अन्ततः कष्टेन १० कोटिः भग्नाः अभवन् । अत्र सर्वाधिकं सजीवं वस्तु "मूलकार्यस्य प्रशंसकाः चलच्चित्रप्रशंसकान्" इत्यस्मात् अधिकं नास्ति यत् केभ्यः विपणनलेखैः उद्घोषितम् एतत् कथनं मोटेन मूलकार्यस्य प्रशंसकान् चलच्चित्रस्य प्रशंसकान् च परस्परं विरुद्धं स्थापयति us: For यदा हास्यपुस्तकचलच्चित्रस्य विषयः आगच्छति तदा मूलकार्यस्य प्रशंसकाः महत्त्वपूर्णाः सन्ति वा?

इदानीं विपणेन यत् उत्तरं दत्तं तत् स्पष्टम् अस्ति यत् महत्त्वपूर्णम्, अतीव महत्त्वपूर्णम्!

एकः बृहत् IP "चीनीहास्यकथानां शिखरयोः एकः" इति नाम्ना "अण्डर द स्ट्रेंजर" इत्यस्य प्रशंसकवर्गः विस्तृतः अस्ति, अतः प्रारम्भिकप्रचारे मूलकार्यस्य सामीप्यस्य उपरि बलं दातुं अवगम्यतेमूलकार्यस्य प्रशंसकानां कृते १:१ प्रजननस्य आवश्यकता नास्ति, परन्तु तेषां कास्टिंग्, चरित्रनिर्माणं, कथानकस्य सुचारुता च मूलभूताः आवश्यकताः सन्ति यदा ते पश्यन्ति यत् चलचित्रसंस्करणं तेषां मूलभूतानाम् आवश्यकतानां पूर्तये असफलं भवति तदा ते यत् तेन असन्तुष्टाः भवन्ति find attractive about the original work यदा अयुक्तानि अनुकूलनानि क्रियन्ते तदा नकारात्मकसमीक्षाः अपि निर्गमिष्यन्ति।

निर्देशकः वु एर्शान् एकस्मिन् साक्षात्कारे बोधितवान् यत् "अण्डर द स्ट्रेंजर्स्" इत्यस्य चलच्चित्रसंस्करणस्य रूपान्तरणस्य एकः निर्देशः अस्ति यत् साधारणदर्शकानां व्यापकपरिधिं प्रति स्वीकार्यं करणीयम् परिणामेभ्यः न्याय्यं प्रेक्षकाणां समग्रधारणा ये सन्ति मूलकार्यस्य परिचितः न खलु मूलकार्यस्य प्रशंसकानां अपेक्षया बहु उत्तमः समीक्षाः विशेषप्रभावानाम् शीतलतायां, शैलीबद्धनवीनतायां, उपन्यासविश्वदृष्टौ च केन्द्रीकृताः, परन्तु मूलभूतकथायां चरित्रविकासे च दोषाः अद्यापि क्रीडायाः कृते व्यापकं प्रेक्षकवर्गं आकर्षयितुं असफलः अभवत् ।



यथा मूलकार्यस्य प्रशंसकानां प्रभावः चलचित्रे। एकतः मूलकार्यस्य प्रशंसकाः मूलप्रशंसकसमूहः भवन्ति, अपरतः च तेषां अधिकांशः आवश्यकताः वास्तवतः मूल-IP-सामग्रीणां मूल-आकर्षणं प्रतिबिम्बयन्ति

मनोरञ्जनपूँजीवादस्य सुसंगतस्थितेः आधारेण वयं मन्यामहे यत् वाणिज्यिकचलच्चित्रं मूलतः उत्पादः एव, तथा च चलच्चित्रउत्पादानाम् पद्धतिः अन्येषु शास्त्रीयव्यापारसिद्धान्तेषु पूर्णतया प्रयोज्यः अस्ति "अण्डर द स्ट्रेंजर" उत्पादस्य मूलप्रयोक्तारः मूलकार्यस्य प्रशंसकाः भवेयुः अस्मिन् विषये वयं "अण्डर द स्ट्रेंजर" द फाइव इत्यस्य प्रेक्षकाणां विच्छेदनार्थं व्यापारिकविद्यालयस्य पाठ्यपुस्तकेषु उपयोक्तृविश्लेषणे क्लासिक KANO मॉडलस्य उपयोगं कर्तुं प्रयत्नम् अकरोम प्रमुखानि आवश्यकतानि, उत्तमं हास्यरूपान्तरणकार्यं कर्तुं प्राथमिकतानां सारांशं कुर्वन्तु।

कानो मॉडल् उपयोक्तृ आवश्यकताः पञ्चसु वर्गेषु विभजति: मूलभूताः आवश्यकताः, अपेक्षिताः आवश्यकताः, रोमाञ्चकारी आवश्यकताः, अविभेदिताः आवश्यकताः, विपरीता आवश्यकताः च



मूलभूताः आवश्यकताः : सम्पूर्णं कथानकसंरचना

मूलभूताः आवश्यकताः तान् विशेषतान् निर्दिशन्ति ये उपयोक्तारः मन्यन्ते यत् उत्पादस्य अवश्यमेव भवितुमर्हति । यदि एताः आवश्यकताः न पूर्यन्ते तर्हि उपयोक्तारः अतीव असन्तुष्टाः भविष्यन्ति;

चलचित्रस्य कृते मूलभूतावश्यकता अस्ति यत् कथानकसंरचना सम्पूर्णा भवतु, कथात्मकतालः च स्थाने भवतु ।

"अण्डर द स्ट्रेंजर" इत्यस्य चलच्चित्रसंस्करणं मुख्यतया मूलहास्यस्य अध्यायः १ तः ५७ पर्यन्तं "फेङ्ग बाओबाओ" इत्यस्य कथानकस्य विषये केन्द्रितः अस्ति मुख्यः कथानकं झाङ्ग चुलनस्य स्वस्य विदेशीयपरिचयस्य अवगमनं, स्वस्य पहिचानस्य क्षमतायाश्च गोपनात् आरभ्य सम्मिलितुं यावत् alien world to protect his relatives and friends.योः मध्ये परिवर्तनं, फेङ्ग बाओबाओ इत्यस्य जीवनस्य अनुभवस्य च प्रकाशनम्। २०१६ तमे वर्षे प्रारब्धस्य एनिमे-संस्करणस्य प्रथमः ऋतुः अपि अत्रैव समाप्तः भवति ।

यदि भवान् मूलकार्यस्य अनुसरणं करोति तर्हि मूलभूताः आवश्यकताः पूर्तव्याः इति तर्कसंगतम् । परन्तु समस्या अन्तिमे "मूल" कथानकभागे अर्थात् नाडुटोङ्गस्य क्वान्क्सिङ्गस्य चतुः उन्मादयोः युद्धे अस्ति ।

वू एर्शान् इत्यनेन रोड शोषु साक्षात्कारेषु च अनुकूलनार्थं स्वस्य सिद्धान्ताः प्रकाशिताः प्रथमं यत् प्रेक्षकाणां कृते एतत् अवगम्यमानं करणीयम्, ये मूलकार्यं न दृष्टवन्तः, तथा च प्रेक्षकाणां कृते "क्यूई", एलियन्स्, गुटाः इत्यादीनां भिन्नानां अवधारणानां परिचयं कर्तुं द्वितीयं चलच्चित्रस्य पराकाष्ठा भवितुं आवश्यकं भवति, अतः चरित्रविग्रहान् सुदृढं कर्तुं चत्वारि उन्मत्तजनाः नायकस्य झाङ्गचुलानस्य आव्हानं पूर्णं कर्तुं चत्वारि उन्मत्तजनाः एकीकृत्य बलं मिलितुं शक्नुवन्ति इति चलच्चित्रस्य अन्तिमतृतीयभागे नूतनानि सेटिंग्स् योजिताः सन्ति।



परन्तु अन्तिमप्रस्तुतितः न्याय्यं चेत्, अन्तिम "क्लामेक्स" कथानकं प्राप्तुं चलच्चित्रं पूर्ववर्तीनां केषाञ्चन पात्रपरिवेशानां कथानकस्य च अनुकूलनार्थं पश्चात् कार्यं कृतवान्, मूलपात्राणि परिभ्रमणद्वारे दृश्यन्ते, प्रस्तुतिः च न पर्याप्तं त्रिविधः आसीत् ।

प्रथमः व्यक्तिः प्रभावितः नायकः फेङ्ग बाओबाओ अस्ति ।

मूलतः फेङ्ग बाओबाओ इत्यस्य "त्रि नोस्" चरित्रनिर्माणं युद्धशक्तिछतस्य सेटिंग् च मूलकार्यस्य "हाइलाइट्स्" मध्ये अन्यतमम् आसीत् तथापि झाङ्ग चुलनस्य फेङ्ग बाओबाओस्य च परिचयस्य, परिचयस्य, दुर्बोधस्य, कथां पूर्णं कर्तुं resolution of misunderstanding, and awakening battle, the film version कथानकपङ्क्तौ फेङ्ग बाओबाओ ज़िया हे, शेन् चोङ्ग इत्यादिभिः आहतः अभवत् ये मूलतः कौशलेन तस्याः न्यूनाः आसन्, अन्ते च झाङ्ग चुलान् इत्यनेन उद्धारितः परिवर्तनस्य अनन्तरं क्षियान् फेङ्ग बाओबाओ इत्यस्य आकर्षणं दुर्बलं जातम्, युद्धशक्तिव्यवस्था च पतिता ।



द्वितीयं तु नायकस्य झाङ्गचुलानस्य चरित्रवृद्धिः चापः च पर्याप्तं स्पष्टः नास्ति ।

प्रथमं झाङ्ग चुलान् पितामहस्य निर्देशस्य कारणेन स्वस्य बलं गोपयति स्म यत् "यदि वने वृक्षः वर्धते तर्हि वायुः तस्य नाशं करिष्यति" तथापि फेङ्ग बाओबाओ इत्यादीनां पक्षानां क्यू टी इत्यस्य उत्पत्तिसङ्घर्षस्य कारणात् सः आसीत् विदेशीयजगति सम्मिलितुं बाध्यः अभवत्, तथा च याङ्ग वु लेइ इत्यस्य उपयोगं कृतवान् , ततः परग्रहीसम्मेलनस्य सज्जतां कुर्वन् सः सहसा स्मरणं कृतवान् यत् तस्य पितामहस्य मृत्युः स्वयमेव अभवत् (वु एर्शान् साक्षात्कारे अवदत् यत् एषः मौलिकः कथानकः अस्ति, तथा च सः पात्रस्य मनोविज्ञानं अधिकं ठोसरूपेण स्थापयितुं आशास्ति)।

चलचित्रनिर्माणस्य तर्कात् एतादृशं रूपान्तरणं अवगम्यते, परन्तु वास्तविकप्रस्तुतौ "निर्गमनस्य" "प्रवेशस्य" च मध्ये झाङ्गचुलानस्य उलझनं मनोवैज्ञानिकपरिवर्तनं च द्रष्टुं कठिनम् अस्ति

अपि च, चलच्चित्रस्य आरम्भिकपदेषु झाङ्ग चुलानस्य स्वस्य परिचयं गोपनीयं वा इति निर्णये बलं दत्तम्, उत्तरार्धे मूलसङ्घर्षः फेङ्ग बाओबाओ इत्यस्य पितामहस्य वधस्य विषये झाङ्ग चुलान् इत्यस्य "निम्नस्तरीयः दुर्बोधः" इति निर्धारितः आसीत् झाङ्ग चुलान् न तु खलनायकस्य आकस्मिकहस्तक्षेपस्य असामान्यतां विचारितवान्, न च सः खलनायकस्य आकस्मिकहस्तक्षेपस्य विषये विचारितवान्, फेङ्ग बाओबाओ इत्यनेन सह तस्य पूर्वपरस्परक्रियायाः अवहेलना कृत्वा, एतत् प्रतीयते यत् अनुकूलनं सर्वं अन्तिममूल "परिणाम"युद्धस्य सेवायै अस्ति।

परिणामात् प्रतिगमनस्य एषः प्रतिमानः समग्रशरीरं प्रभावितं करोति, येन चलचित्रं "जनानाम् विषये लेखनम्" अथवा "वस्तूनाम् विषये लेखनम्" इति अनिश्चिततायां पतति अन्ते पात्राणि पर्याप्तरूपेण त्रिविमानि न भवन्ति तथा च आख्यानतालः बहिः भवति संतुलनस्य ।

मूल उपन्यासस्य प्रशंसकानां कृते एतस्याः मूलभूतस्य आवश्यकतायाः पूर्तये असफलतायाः कारणात् स्पष्टा असन्तुष्टिः भविष्यति । साधारणदर्शकानां कृते यद्यपि ते प्रत्येकस्य सम्प्रदायस्य पात्रस्य च विशेषतां अवगच्छन्ति, केचन च विदेशीयजगतः विचित्रतायाः विषये उत्साहिताः सन्ति तथापि कथने पात्रेषु च दोषाः अपि चलचित्रस्य अत्यन्तं अनुशंसितं चलच्चित्रं न भवितुं निवारयिष्यन्ति, तस्मात् अधिकं The प्रेक्षकाः प्रविशन्ति।



अपेक्षिताः आवश्यकताः : भूमिका-अनुरूपं मुख-अनुकूलं च

वांछनीयाः आवश्यकताः उत्पादेन प्रदत्तस्य कार्यप्रदर्शनस्य प्रत्यक्षतया आनुपातिकाः भवन्ति । यदा उत्पादः उत्तमं प्रदर्शनं प्रदाति तदा उपयोक्तृसन्तुष्टिः अधिका भवति ।

हास्यपुस्तकचलच्चित्रेषु प्रेक्षकाणां विशिष्टा अपेक्षा अस्ति यत् पात्रं उपयुक्तं सम्बन्धनीयं च भवति यथा यथा अनुकूलनस्य सम्बन्धनीयता च अधिका भवति तथा मूलकार्यस्य प्रशंसकानां सन्तुष्टिः अधिका भविष्यतिहास्यपुस्तकरूपान्तरणस्य कास्टिंग् अपि प्रथमं परीक्षणीयं द्वितीयपरिमाणात् तृतीयपरिमाणं प्रति संक्रमणं खलु सर्वेषां तृप्तिम् कठिनम् अस्ति।

"अण्डर द स्ट्रेंजर" इत्यस्मिन् अधिकांशः कास्टिंग् विकल्पः "सादृश्यस्य" अनुसरणं कुर्वन् अस्ति परस्परं, परन्तु सम्पूर्णतया न।

यथा, फेङ्ग बाओबाओ इत्यस्य चलच्चित्रसंस्करणस्य मुखस्य विशेषताः वस्तुतः किञ्चित् अति "भव्यः" अपि च "इण्टरनेट् सेलिब्रिटी" अपि अस्ति, यत् "त्रयः नोस्" इति विशेषतायाः विरुद्धं चालयति

मूलकार्यस्य प्रशंसकानां वर्तमानप्रतिक्रियायाः आधारेण झाङ्ग लिङ्ग्यु इत्यस्य कास्टिंग् सर्वाधिकं विवादास्पदम् अस्ति मूलकार्य्ये सः श्वेतवर्णेन परिणतः "जन्मतः अमरः" अस्ति, परन्तु चलच्चित्रसंस्करणे चरित्रस्य उपस्थितिः स्पष्टतया पर्याप्तं उपयुक्तं नास्ति तथा च बहुवारं आलोचितः अस्ति।



अन्तिमः स्वदेशीयरूपेण निर्मितः हास्यपुस्तकस्य चलच्चित्रः "कोलून-वालड् सिटी" आसीत्, यस्मिन् शिनिची-टॉर्नेडो-योः कास्टिंग्, स्टाइलिंग् च सुस्वागतं जातम्, एतत् न केवलं हास्यपुस्तकानां सन्दर्भं ददाति स्म, अपितु पात्राणां विषये अवगमनं नवीनता च आसीत् शिनिचिस्य मध्यमविभागितानि नूडलकेशाः, मोटरसाइकिलस्य सुन्दरः बालकः च आकर्षणेन परिपूर्णः अस्ति, यदा तु टॉर्नेडो इत्यस्य श्वेतकेशाः, भूरेण धूपचक्षुषः च शान्ताः आत्महत्याः च सन्ति, येन अभिनेतारः स्वयमेव अतीव उपयुक्ताः सन्ति

वस्तुतः हास्यरूपान्तरणस्य कास्टिंग् इत्यस्य हास्यकथानां "अतिशयोक्तिः" अन्धरूपेण अनुसरणस्य आवश्यकता नास्ति, अपितु अभिनेतृणां स्वयं संयोजनेन तेषां लाभाय पूर्णं क्रीडां कथं करणीयम् इति।



रोमाञ्चकारी (आकर्षक) आवश्यकताः : एक्शन डिजाइन अथवा समृद्धाः पात्राः

रोमाञ्चकारी आवश्यकताः तान् आवश्यकतान् निर्दिशन्ति ये उपयोक्तृभिः अतिशयेन अपेक्षिताः न सन्ति यदा कस्यचित् उत्पादस्य एतानि लक्षणानि सन्ति तदा उपयोक्तारः सुखदं आश्चर्यं अनुभविष्यन्ति, तस्मात् सन्तुष्टिः निष्ठा च महतीं सुधारं करिष्यति, परन्तु यदि तत् न प्राप्यते तर्हि तस्य प्रभावः न भविष्यति

चलचित्रस्य दूरदर्शनस्य च कार्याणां कृते एतादृशी आग्रहः अपेक्षिताम् अतिक्रमितुं शक्नोति यत् यदा मूलभूताः आवश्यकताः अपेक्षिताः आवश्यकताः च मूलतः पूर्यन्ते तदा मूलकृतीनां यथोचितरूपान्तरणं अपि कर्तुं शक्नोति, तस्मात् पात्राणां समृद्धिः, सुचारुता च सुदृढा भवति कथानकं सारं गृहीत्वा कचरं परित्यजन्तु।

पूर्वं "सोल् आफ् द गेम" इत्यस्य स्थानीयकरणस्य अनुकूलनस्य च विवरणस्य कृते जापानीमूल-आईपी चीनदेशं प्रति स्थानान्तरणानन्तरं बहु प्रशंसिता आसीत्, अतः प्रेक्षकाणां उत्साहस्य आवश्यकताः पूर्यन्ते स्म, सकारात्मकस्य मुख-मुखस्य बृहत् परिमाणस्य केन्द्रं जातम्

तथैव "The Three-Body Problem" इत्यादीनि चलच्चित्र-दूरदर्शन-कृतयः अपि सन्ति ये मूल-कृतितः १:१ पूर्णतया प्रतिलिपिताः सन्ति, ते च ध्यानं प्रशंसां च प्राप्नुयुः एतेन ज्ञायते यत् अनुकूलनस्य सृजनशीलतायाः प्रमाणं न केवलं भवितुमर्हति स्थानीयपरिस्थितिषु अनुकूलितं यदि मूलकार्यं स्वयं पर्याप्तं उत्तमम् अस्ति, यद्यपि तदनुरूपं अनुकूलननवीनीकरणं नास्ति, तर्हि अवश्यमेव एतादृशी रणनीतिः उपयोक्तृणां अनुकूलतां प्राप्तुं न शक्नोतिरोमाञ्चकारी (आकर्षण) प्रकारस्य आवश्यकताः, परन्तु अद्यापि एतत् एकप्रकारस्य प्रज्ञारूपेण गणयितुं शक्यते यत् उन्नतिं कर्तुं निवृत्तिम् गृह्णाति।

अनिर्वचनीयं यत् "अण्डर द स्ट्रेंजर" वास्तवमेव अभिनवः अस्ति विचित्रजनानाम् विशिष्टः युद्धक्रियाविन्यासः, साइबरपंक-सदृशशैल्याः शैलीगतैकता तथा च पारम्परिकचीनीसंस्कृत्या सह अग्रे एकीकरणं (यथा मेरिडियनभाग्यस्य स्वरूपम्) वस्तुतः make this game more innovative.

प्रेक्षकाः यत् रोमाञ्चं अपेक्षन्ते तत् अपि मूलहास्यस्य मूलं वर्तमानप्रकृत्या सह कथं संयोजयितुं शक्यते इति।

गतवर्षे "फेङ्गशेन् भागः प्रथमः" दाजी इत्यस्य "सुन्दरसौन्दर्यस्य आपदायाश्च" कथायाः आधुनिकीकरणेन पुनर्कथनेन बहुस्वागतं जातम्, परन्तु अस्मिन् समये एतादृशस्य मुखवाणीग्राहकस्य अभावः आसीत् यत् जनाः "नेत्रयोः आकर्षकं" अनुभवं जनयिष्यन्ति स्म । .



अविभेदितमागधा : एआइ प्रतिलिपि

मूल "अण्डर द स्ट्रेन्जर" इत्यस्य प्रशंसकानां कृते अविभेदिता माङ्गलिका वस्तुतः एआइ इत्यनेन सह संयुक्तः २.५-आयामी लाइव-एक्शन् प्रजननभागः अस्ति ।

मूलकार्यस्य प्रशंसकानां कृते एषः "उच्चबिन्दुः" नास्ति, परन्तु विपणनप्रचारे एतत् प्रवर्धितं भवति, साक्षात्कारेषु विशेषनिर्माणेषु च वु एर्शान् इत्यस्य मतं यत् २.५-आयामी वास्तविकजीवनस्य प्रतिलिपिनां उपयोगस्य प्रयासः तस्य समीपस्थः नवीनता अस्ति the comic feel, but in fact, अत्र 2D प्रशंसकानां बहूनां संख्या अस्ति येषां AI उत्पादनं न रोचते।

विशिष्टप्रस्तुतिस्य दृष्ट्या मूलतः अत्यन्तं भावुकः "फेङ्ग बाओबाओ इत्यस्य स्मृतिः" भागः लाइव-एक्शन् प्रजननस्य कारणेन भावनात्मकप्रवाहस्य विवरणं त्यक्तवान् फेंग बाओबाओ तथा गौ वाजी इत्येतयोः मध्ये भावनात्मकं बन्धनं तथा झाङ्ग चुलन तथा च अन्तरक्रियायाः विवरणम् पितामहः बहु दुर्बलः अभवत्, यद्यपि चलच्चित्रे अपि अन्तर्भवति स्म फेङ्ग बाओबाओ इत्यस्य झाङ्ग चुलान इत्यस्य रक्षणस्य विशिष्टविवरणद्वयं समावेशितम्, परन्तु एआइ एनिमेशनस्य दोषाणां कारणात् प्रेक्षकाणां कृते पात्रेण सह भावनात्मकं सम्बन्धं स्थापयितुं कठिनम् आसीत्

न्याय्यं वक्तुं शक्यते यत् एआइ वस्तुतः तत् न भवति यत् मूल उपन्यासस्य मूलप्रशंसकाः चिन्तयन्ति यदा प्रथमानि कतिपयानि आवश्यकतानि न पूर्यन्ते तदा एव भावनात्मकचिड़चिडापनस्य एकं आउटलेट् भवति।





विपर्ययमागधाः शङ्कितः एस एम संकेतः

विपरीतमाङ्गं प्रेक्षकाणां मध्ये प्रबलं असन्तुष्टिं जनयन्ति इति लक्षणं निर्दिशति ।

"अपरिचितस्य अधः" ।अत्यन्तं स्पष्टं पुरुषदृष्टिकोणः यस्य चर्चा चिरकालात् कृता अस्ति तथा च एस.एम. . मूलकार्यं खलु अधिकं पुरुषोन्मुखं भवति, नायकस्य झाङ्ग चुलानस्य अपि आरम्भे कृपणकन्यायाः लक्षणं वर्तते, परन्तु "अण्डर द स्ट्रेंजर" इत्येतत् पक्षं दुर्बलं न करोति अपितु प्रवर्धयति, अनावश्यकं "नवीनतां" अपि योजयति यथा, क्षिया हे इत्यस्य विवर्तनमुद्रा, तस्याः वक्षःस्थलस्य निकटचित्रं, झाङ्ग चुलानस्य बद्धं मुखं च पूरितम्, तथा च लियू यान्यानस्य बाध्यता यः इच्छति स्म यत् तु वानरः तस्याः बलात्कारं करोतु यदा सा स्वीकारं कर्तुं बाध्यं करोति स्म

एते कथानकाः साधारणमहिलादर्शकानां असुविधां वर्धयिष्यन्ति, वितृष्णां च जनयिष्यन्ति । मूलकार्यस्य पुरुषप्रशंसकानां कृते कोऽपि लाभः नास्ति, यतः मूलकार्यस्य "अश्लील" स्वभावः स्पष्टतया मज्जनार्थं अधिकं भवति, अथवा झाङ्ग चुलनं अधिकं समीपस्थं दृश्यते इति कर्तुं, अश्लीलचित्रस्य अपेक्षया।



सारांशं कुरुत

चलचित्रस्य औद्योगीकरणस्य, विधायाः नवीनतायाः च दृष्ट्या "अण्डर द स्ट्रेन्जर" इत्येतत् "दुष्टचलच्चित्रम्" इति कदापि न वक्तुं शक्यते, अधिकांशसमीक्षाः च ३ बिन्दुषु (५ बिन्दुषु) केन्द्रीकृताः सन्तिविशेषप्रभावानाम् शैलीबद्धं उत्पादनं वा पारम्परिकचीनीयुद्धकलाभिः सह मिलित्वा एक्शनप्रशिक्षणशिबिरस्य नवीनता वा, ते मान्यतायाः योग्याः सन्ति।

परन्तु हास्यपुस्तकरूपान्तरणस्य विशेषगुणानां आधारेण मूलकार्यस्य प्रशंसकानां "उच्चविषयाणां" दुर्स्थाने अवगमनेन चलच्चित्रस्य आरम्भे मूलदर्शकानां समर्थनं नष्टं जातम्, तदनन्तरं दीर्घपुच्छशब्दस्य सम्भावना च अभवत् मुखस्य किण्वनम् ।, तथा च हास्यपुस्तकरूपान्तरणस्य विशेषता अपि नष्टा, यतः "अण्डर द स्ट्रेन्जर्स्" इत्यस्य अस्माकं अपेक्षाः केवलं "योग्यः पोप्कॉर्न् ब्लॉकबस्टर" इव सरलाः न सन्ति

यत् स्पष्टं कर्तव्यं तत् अस्ति यत् मूलहास्यपुस्तकानां प्रशंसकाः अपि सामान्यदर्शकानां भागाः सन्ति, द्वयोः अपि विरोधाभासः नास्ति । मूलकार्यस्य प्रशंसकाः यत् प्रतीक्षन्ते तत् चलच्चित्रस्य दूरदर्शनस्य च १:१ प्रतिलिपिः न, अपितु अनुकूलितस्य कार्यस्य कथानकं सुचारुतरं, विवरणं अधिकं यथार्थं, पात्राणि त्रिविमानि समृद्धानि च, रूपान्तरणकार्यं च कर्तुं उचितपरिधिमध्ये मूल आवश्यकतानां पूर्तये च ” अनुकूलतां प्राप्तुं दिशा।

उपयोक्तृमाङ्गसिद्धान्तस्य आधारेण "अण्डर द स्ट्रेंजर" इत्यस्य विच्छेदनस्य आरम्भबिन्दुः "मूलकार्यस्य प्रशंसकानां कृते चलच्चित्रीकरणं" "अधिकदर्शकानां कृते चलच्चित्रनिर्माणं" इति एकीकृत्य मूलकार्यस्य प्रशंसकानां आवश्यकतासु ध्यानं दत्तुं भवितुमर्हति भविष्यस्य हास्यपुस्तकस्य चलच्चित्रस्य सफलतायाः कुञ्जी भवतु इति कुञ्जी यस्य अवहेलना कर्तुं न शक्यते तथा च सर्वेषां वाणिज्यिकचलच्चित्रनिर्देशकानां कृते अत्यावश्यकं कौशलम्।