समाचारं

महती घोषणा : अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य बीजिंग-नगरे गृहाणि किरायेण ग्रहीतुं किरायानि निक्षेपाणि च पर्यवेक्षणस्य अधीनाः भविष्यन्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-युवा-दैनिक-सम्वादकः बीजिंग-नगरपालिका-आवास-नगरीय-ग्रामीण-विकास-आयोगात् ज्ञातवान् यत् पञ्चमासानां यावत् मतं संशोधनं च याचयित्वा "आवास-भाडा-निक्षेप-संरक्षणाय, किराया-निरीक्षणाय च बीजिंग-अन्तरिम-उपायाः" (अतः परं "उपायाः" इति उच्यन्ते ) इति ३१ जुलै दिनाङ्के जारीकृताः आधिकारिकतया विमोचिताः, अक्टोबर् १ दिनाङ्कात् प्रभावी भविष्यन्ति । "उपायानां" अनुसारं यदि आवासपट्टे उद्यमः एकस्मिन् समये मासत्रयाधिकं यावत् किरायानां संग्रहं करोति तर्हि किराया निर्दिष्टे किरायानिरीक्षणलेखे निक्षेपितव्यम् निक्षेपः निर्दिष्टे निक्षेप-एस्क्रौ खाते अपि निक्षेपः करणीयः ।

"उपायाः" मुख्यतया आवासपट्टे कम्पनीभ्यः उद्दिश्यन्ते ये अन्येषां आवासं भाडेन ददति तथा च अस्मिन् नगरस्य अन्तः उपभाडाव्यापारं कुर्वन्ति, निक्षेपसंरक्षणलेखानां उद्घाटनात् आरभ्य किरायानिरीक्षणलेखानां उद्घाटनात् आरभ्य, निक्षेपस्य, प्रत्यागमनप्रक्रियायाः च निक्षेपाः, तथा किरायादानं आवासपट्टेदारीकम्पनीनां निक्षेपसंरक्षणस्य किरायानिरीक्षणस्य च प्रबन्धनविनियमाः निक्षेपस्य, स्थानान्तरणस्य, प्रत्यागमनप्रक्रियायाः, निक्षेपसंरक्षणप्रक्रियायां विवादनिराकरणस्य, किरायानिरीक्षणस्य च दृष्ट्या स्पष्टीकृताः सन्ति।

निक्षेपं किराया च निक्षेप-अभिरक्षणाय तथा आवश्यकतानुसारं किराया-निरीक्षणाय खाते निक्षिप्तं भवति इति सुनिश्चित्य "उपायेषु" निर्धारितं भवति यत् निक्षेप-अभिरक्षणसमये निर्धारित-राशि-अनुसारं निक्षेप-अभिरक्षणाय खाते निक्षेपः करणीयः आवासपट्टे अनुबन्धः किरायानां दृष्ट्या, एकः संग्रहः यदि किरायाराशिः ३ मासाभ्यः अधिका भवति तर्हि अनुबन्धे निर्धारितस्य किरायादेयतासमयस्य राशियाश्च अनुसारं किरायानिरीक्षणार्थं खाते निक्षिप्तं भविष्यति। तेषु ३ मासस्य किराया एकदिनस्य अन्तः आवासपट्टे उद्यम खाते स्थानान्तरितं भविष्यति, शेषं किराया मासिकरूपेण स्थानान्तरितं भविष्यति, प्रत्येकस्य स्थानान्तरणस्य राशिः १ मासस्य किराया भविष्यति

निक्षेपाणां किरायानां च सुरक्षां सुनिश्चित्य निधिप्रयोगस्य कार्यक्षमतां गृह्णाति "उपायाः" निक्षेपाणां किरायानां च विशिष्टानि धनवापसीप्रक्रियाः स्पष्टयन्ति "उपायेषु" नियमः अस्ति यत् आवासपट्टे अनुबन्धस्य समाप्तेः अथवा समाप्तेः अनन्तरं आवासपट्टे उद्यमः पट्टेदारस्य गृहं प्रत्यागत्य 3 कार्यदिनान्तरे निक्षेपस्य किरायायाश्च प्रत्यागमनस्य विषये मतं प्रस्तौति, तथा च स्पष्टं करिष्यति यत् गृहं कटौती कर्तव्या वा इति निक्षेपं वा किराया वा प्रस्तावितानां कटौतीनां विवरणं च। यदि पट्टेदारः धनवापसीमतेन सहमतः भवति तर्हि धनवापसीमतस्य अनुसारं निक्षेपं किराया च प्रतिदत्तं भविष्यति यदि पट्टेदारः असहमतः भवति तर्हि वार्ता, मध्यस्थता, मुकदमा, मध्यस्थता इत्यादिभिः माध्यमैः तस्य समाधानं कर्तुं शक्यते;

निक्षेपसंरक्षणार्थं किरायानिरीक्षणार्थं च खातानि उद्घाटयितुं बङ्कानां चयनं कुर्वन् बोलीप्रक्रिया निष्पक्षता, निष्पक्षता, मुक्तता च इति सिद्धान्तेषु आधारिता भविष्यति "उपायेषु" नगरपालिका आवासकोषप्रबन्धनकेन्द्र (अर्थात् बीजिंग आवास भविष्यनिधिप्रबन्धनकेन्द्र) निर्धारितं भवति। नगरीय आवासेन सह मिलित्वा कार्यं करिष्यति तथा च नगरीय-ग्रामीणविकासः आयोगः तथा च वित्तीयपर्यवेक्षणस्य राज्यप्रशासनस्य बीजिंग पर्यवेक्षण ब्यूरो, बैंकप्रबन्धनक्षमता, सेवादक्षता, अनुसन्धानविकासस्तरः, परिचालनस्थितयः इत्यादयः कारकानाम् आधारेण, निक्षेपसंरक्षणार्थं किरायानिरीक्षणार्थं च खातानि उद्घाटयितुं सार्वजनिकनिविदाद्वारा चयनितबैङ्काः। धनस्य सुरक्षां सुनिश्चित्य "उपायाः" अग्रे स्पष्टीकरोति यत् यस्मिन् बैंके खाता उद्घाट्यते तत्र नगरपालिका आवासनिधिप्रबन्धनकेन्द्रस्य निर्देशानुसारं धनं स्थानान्तरितव्यम्।

पर्यवेक्षणस्य प्रबन्धनस्य च सुदृढीकरणस्य दृष्ट्या "उपायाः" पक्षयोः जाँचमार्गान् स्पष्टयन्ति, यत्र एतत् निर्धारितं भवति यत् पट्टेदारः आवासपट्टे अनुबन्धपञ्जीकरणसङ्ख्यायाः माध्यमेन पर्यवेक्षणव्यवस्थायां अन्यसूचनायाः च माध्यमेन निक्षेपसंरक्षणस्य किरायानिरीक्षणस्य च स्वस्य खातेः विषये पृच्छितुं शक्नोति तथा आवासभाडाप्रबन्धनसेवामञ्चः तस्मिन् एव काले, एतत् स्पष्टतया कानूनप्रवर्तनपरिवेक्षणं सुदृढं करोति तथा च नियमं करोति यत् यदि दैनिकपरिवेक्षणेन ज्ञायते यत् निक्षेपसंरक्षणं किरायानिरीक्षणं च न कृतम् अथवा परिचालनजोखिमाः सन्ति तर्हि किरायानिरीक्षणलेखे निधिः कर्तुं शक्नोति आवासपट्टे उद्यमं प्रति निलम्बितम्, तथा च खातानां निरीक्षणं प्रत्येकस्य मण्डलस्य आवास, निर्माणं, आवासप्रबन्धनविभागैः भविष्यति ये नियमानाम् अनुसारं निक्षेपसंरक्षणं किरायानिरीक्षणं च न कुर्वन्ति, अथवा असफलाः भवन्ति अवशिष्टानि निक्षेपाणि किरायानि च समये प्रत्यागन्तुं, "बीजिंग आवासपट्टे विनियमानाम्" अन्येषां प्रासंगिकविनियमानाम् अनुसारं दण्डः भविष्यति। तदतिरिक्तं, "उपायाः" स्पष्टतया निक्षेप-अभिरक्षणे तथा किराया-निरीक्षणे डिजिटल-रेन्मिन्बी-इत्यस्य उपयोगं प्रोत्साहयन्ति यत् निक्षेपाणां सुरक्षां पट्टे-पक्षेभ्यः किरायानां च सुनिश्चितं भवति

पाठ/बीजिंग युवा दैनिक संवाददाता झाओ टिंग्टिंग

सम्पादक/ली तियानजी