समाचारं

ली का-शिंग् इत्यस्य बीजिंग-नगरस्य "युकुइयुआन्"-इत्येतत् २३ वर्षेभ्यः बन्दस्य अनन्तरं विपण्यां प्रविष्टम्, तस्य मूल्यं च ५० गुणाधिकं वर्धितम्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२००१ तमे वर्षे याङ्गत्से रिवर होल्डिङ्ग्स् इत्यस्य सहायककम्पनी हचिसन व्हाम्पोआ इत्यनेन ४,००,००० वर्गमीटर् व्यासस्य याओजियायुआन् भूखण्डस्य अधिग्रहणं प्रायः ७० कोटि युआन् इत्यस्य कुलमूल्येन कृतम् ।

युकुइयुआन् विक्रयकेन्द्रं यिकुइयुआन् दक्षिणजिल्हे, याओजियायुआन उत्तरमार्गे तथा याओजियायुआन डोङ्गली मध्यमार्गे, बीजिंगनगरे स्थितम् अस्ति । अस्मिन् भूमिं प्रति ध्यानं दत्तवन्तः जनाः एतावता दीर्घकालानन्तरं यू कुई युआन् इत्यनेन सह "पुनः मिलित्वा" भविष्यन्ति इति कल्पयितुं कठिनम् ।

यू कुई युआन् बीजिंगनगरे ली का-शिंग् इत्यनेन नियन्त्रितस्य चेउङ्ग् काङ्ग् होल्डिङ्ग्स् इत्यस्य सहायकसंस्थायाः हचिसन व्हाम्पोआ इत्यस्य अन्तिमः परियोजना अस्ति .

२०२३ १८ जुलै दिनाङ्के युकुइयुआन् इत्यनेन विक्रयपूर्वप्रमाणपत्रं प्राप्तम्, एकवर्षेण अनन्तरं विक्रयकार्यं आरब्धम् । किन्तु,यु कुई युआन् विक्रयकेन्द्रस्य अचलसम्पत्परामर्शदाता उक्तवान् यत् यू कुई युआन् सम्प्रति अभिप्रायसदस्यतापदे अस्ति तथापि आधिकारिक उद्घाटनस्य प्रतीक्षां कुर्वन् अस्ति।

प्रमाणपत्रं प्राप्तस्य एकवर्षेण अनन्तरं यदि भवन्तः दुर्लभाः सन्ति तर्हि भवन्तः छूटं प्राप्नुवन्ति।

चाओकिङ्ग्-खण्डे अनेकेषु मार्गेषु उभयतः गहरे रक्तवर्णीय-पोस्टर-पत्रेषु "युकुइयुआन्-दृश्य-भवनम्" इत्यादयः शब्दाः शान्ततया मुद्रिताः आसन् । प्रचारपोस्टरस्य अर्थः अस्ति यत् २३ वर्षाणां विकासचक्रं जीवितः, ली का-शिंग् इत्यस्य विषये उष्णविषयः च यू कुइयुआन् वास्तवमेव विपण्यां प्रविष्टः अस्ति।

बीजिंगनगरपालिका आवासस्य नगरीय-ग्रामीणविकासायोगस्य आधिकारिकजालस्थले अनुसारं “युकुइयुआन्” “यकुइयुआन्” इति पञ्जीकृतम् अस्ति । नगरीय-उच्च-अन्त-निम्न-घनत्व-निवासस्थानानि इति स्थिताः, अत्र समतल-तल-नगरगृह-उत्पादाः सन्ति । वर्तमान समये यू कुइयुआन् इत्यनेन कुल ९ भवनानां कृते विक्रयपूर्वप्रमाणपत्राणि प्राप्तानि, येषु ३ सपाटतलाः ६ नगरगृहाणि च सन्ति, यत्र ९३,२०० वर्गमीटर् अनुमतविक्रयक्षेत्रं कुलम् ४७३ सुइट् च अस्ति एतेषां ९ निवासस्थानानां अतिरिक्तं यु कुई युआन् इत्यत्र ५ एकमहलानि निवासस्थानानि १२ नगरगृहाणि च सन्ति ये विक्रयणार्थं सूचीकृताः न सन्ति । अपि च, दाखिलसूचनानुसारं यू कुइयुआन् विक्रयणार्थं विद्यमानं गृहम् अस्ति, यत् अस्याः परियोजनायाः एकं लाभं जातम्।

रॉयल ग्रीन गार्डन।छायाचित्रम् : बाई फैन

परन्तु वर्तमानस्य अचलसम्पत्बाजारसमायोजनपृष्ठभूमिस्य सम्मुखे दुर्लभस्थानं धारयन् यु कुइयुआन् छूटरणनीतिं न प्रारब्धं कर्तुं न शक्नोति।घोषितमूल्यानुसारं यु कुइयुआन् इत्यस्य औसतविक्रयमूल्यं भवितुं योजना अस्ति ९०,७०० तः ९९,००० पर्यन्तं केषाञ्चन यूनिट्-मूल्यं १,००,०००/वर्गमीटर्-अधिकं भवति । यु कुइयुआन्-नगरस्य एकः अचल-सम्पत्त्याः सल्लाहकारः अवदत् यत् सम्प्रति सपाट-तल-निवासस्थानानां कृते ९३% छूटः अस्ति, नगरगृहेषु २०% छूटः च अस्ति ।

अत्र अपि अफवाः सन्ति यत् विक्रयपूर्वप्रमाणपत्रस्य आधिकारिकरूपेण प्राप्तेः पूर्वं २०२२ तमस्य वर्षस्य अन्ते यु कुइयुआन् इत्यस्य "वायुमूल्यं" १,००,०००/वर्गमीटर् अधिकं भविष्यति, यत् वर्तमानस्य औसतविक्रयमूल्यात् प्रायः १०% अधिकम् अस्ति ९०,००० युआन् इत्यस्मात् अधिकं भवति । तस्मिन् एव काले वर्तमानविक्रयरणनीत्यां समतलतलभवनानां बालकनीक्षेत्रस्य अर्धभागः दत्तः भवति ।

यु कुई उद्याने रेतमेजप्रदर्शनम्।छायाचित्रम् : बाई फैन

उपर्युक्तः अचलसम्पत्परामर्शदाता अवदत् यत् यू कुई युआन् अतीव परिपक्वः आवासीयक्षेत्रः अस्ति तथा च अन्येषां उपनगरीयानाम् योजनातः बहिः सम्पत्तिनां इव परितः सुविधानां निरन्तरसुधारस्य प्रतीक्षायाः आवश्यकता नास्ति। वर्तमान समये यू कुइयुआन् आधिकारिकतया विक्रयणार्थं न उद्घाटितः अस्ति तथा च अद्यापि अभिप्रायसदस्यतापदे अस्ति . कदा विपण्यं उद्घाट्यते इति विषये स्थावरजङ्गमपरामर्शदाता अद्यापि अस्पष्टम् इति अवदत्।

समानवर्गस्य परितः सेकेण्ड्-हैण्ड्-गृहेभ्यः न्याय्यं चेत्, शेल्-मञ्चात् सूचनानुसारं, युकुइयुआन्-समीपस्थस्य यिकुइयुआन्-नगरस्य वर्तमान-सरासरी-सूची-मूल्यं ८८,९३५ युआन्/वर्गमीटर्-रूप्यकाणि अस्ति, युकुइशङ्गफू-इत्यस्य औसतसूचीमूल्यं च अस्ति ८८,९०२ युआन्/वर्गमीटर् गुआन्हु इन्टरनेशनल् इत्यस्य सूचीमूल्यं ९९,६७७ युआन्/वर्गमीटर् अस्ति, तथा च ओशनवाइड् इन्टरनेशनल् इत्यस्य औसतमूल्यं १००,००० युआन्/वर्गमीटर् अधिकं अस्ति ।

उत्तरद्वयस्य तुलने यु कुइयुआन् इत्यस्य स्थानं किञ्चित् न्यूनम् अस्ति । अपि च, युकुइयुआन् रूक्षरूपेण वितरितः भवति, यस्य अर्थः अस्ति यत् अलङ्काराय अपि महती धनराशिः आवश्यकी भवति, बीजिंगनगरस्य अधिकांशं नवीनगृहं उत्तमसज्जया वितरितं भवति, वितरणमानकाः अपि नूतनगृहाणां वर्तमानप्रतियोगितायाः प्रमुखः पक्षः अस्ति 

यथा यथा विपण्यस्य समीपं गच्छति तथा तथा यु कुई युआन् इत्यस्य डिजाइनः अलङ्कारः च दोषः जातः । आधिकारिकप्रचारानुसारं यू कुई युआन् हाङ्गकाङ्गशैल्याः भवनम् अस्ति मार्केट्-प्रतिभागिनः मन्यन्ते यत् बहुवर्षपूर्वस्य एषः डिजाइनः पुरातनः अनाकर्षकः च अस्ति । अपि च, गृहस्य डिजाइनस्य अपि दोषाः सन्ति यथा संकीर्णविस्तारः दीर्घगहनता च अद्यत्वे बीजिंग-नगरस्य अनेकेषां नूतनानां गृहानाम् तुलने अस्य अपि कोऽपि लाभः नास्ति । 

२३ वर्षाणि यावत् विक्रेतुं अनिच्छुकः, ५० गुणाधिकं उच्छ्रितः

यू कुइयुआन् बीजिंग-नगरस्य चतुर्थ-रिंग-मार्गस्य पञ्चम-रिंग-मार्गस्य च मध्ये स्थितम् अस्ति, तथा च चाओकिङ्ग्-खण्डस्य अन्तर्गतम् अस्ति ।CBD पृष्ठोद्यानम् इति प्रसिद्धम् । इदं चाओयाङ्ग-जोय-नगरात् ३ किलोमीटर्-दूरे, गुओमाओ-व्यापारमण्डलात् प्रायः ९ किलोमीटर्-दूरे, लिडु-व्यापारमण्डलात् च प्रायः ३ किलोमीटर्-दूरे च अस्ति विविधप्रमाणस्य । परियोजनायाः २०० मीटर् दूरे स्थितं मेट्रो लाइन् ३ इत्यस्य क्रीडाकेन्द्रस्थानकं वर्षस्य उत्तरार्धे उद्घाटितं भविष्यति इति अपेक्षा अस्ति । वर्तमानपरिसरस्य विन्यासात् न्याय्यं चेत्, यु कुइयुआन् इत्यस्य स्थानं खलु दुर्लभम् अस्ति ।

परन्तु किञ्चित् निर्जनत्वात् आरभ्य दुर्लभगुणाः यावत् ली का-शिङ्गस्य चेउङ्ग् काङ्ग् होल्डिङ्ग्स् २३ वर्षाणि प्रतीक्षते स्म । २००१ तमे वर्षे याङ्गत्से रिवर होल्डिङ्ग्स् इत्यस्य सहायककम्पनी हचिसन व्हाम्पोआ इत्यनेन ४,००,००० वर्गमीटर् व्यासस्य याओजियायुआन् भूखण्डस्य अधिग्रहणं प्रायः ७० कोटि युआन् इत्यस्य कुलमूल्येन कृतम् । 

अस्मिन् भूमिभागे अन्तिमपरियोजना आरब्धा इति नाम्ना यू कुइयुआन् इत्यस्य विक्रयमूल्यानि अपि सर्वाधिकं न्यूनानि च सन्ति ।विक्रयणीयस्य आवासीयमूल्यं अपि ९०,००० युआन्-अधिकम् अस्ति . २३ वर्षपूर्वं १,७५० युआन्/वर्गमीटर् इत्यस्य तलमूल्येन सह तुलने यु कुइयुआन् इत्यस्य यूनिट् मूल्यं ५० गुणाधिकं आकाशगतिम् अभवत् ।

अत्यन्तं दीर्घकालीनविकासचक्रस्य कारणेन याओजियायुआनभूमिषु सम्पत्तिषु मूल्यस्य वृद्धिः निरन्तरं भवति । 

२००१ तमे वर्षे याओजियायुआन्-भूमिपार्सलस्य अधिग्रहणानन्तरं २००२ तमे वर्षे हचिसन व्हाम्पोआ रियल एस्टेट् (बीजिंग चाओयाङ्ग) कम्पनी लिमिटेड् इत्यस्य स्थापना २००५ तमे वर्षे जूनमासे यावत् अभवत् तस्मिन् वर्षे नवम्बरमासे अस्याः भूमिपरियोजनायाः प्रथमचरणेन विक्रयपूर्वप्रमाणपत्रं प्राप्तम्, यत् अधुना यिकुइ-उद्यानम् अस्ति ।

"दैनिक आर्थिकसमाचार" इति प्रतिवेदनानुसारं यिकुइयुआन्-नगरे कुलम् ७६० वाणिज्यिक-आवास-एककाः विक्रीताः सन्ति ।बाजारे, अन्तिमः औसतव्यवहारमूल्यं ९,२३० युआन्/वर्गमीटर् आसीत् ।तदपि प्रथमचरणस्य औसतव्यवहारमूल्यं तलमूल्येन प्रायः ५.२७ गुणा भवति ।तस्मिन् समये याओजियायुआन्-भूमिं परितः हुआफाङ्ग यिचेङ्ग्, गोमे फर्स्ट् सिटी, गैलेक्सी बे इत्यादीनि स्थावरजङ्गमपरियोजनानि क्रमशः सूचीकृतानि, येन भूमिस्य मूल्यं अधिकं मुक्तं जातम्

युकुइशाङ्ग हवेली याओजियायुआन् भूखण्डे वितरितानां परियोजनानां द्वितीयसमूहेषु अन्यतमः अस्ति तथा च २०११ तमे वर्षे विक्रयपूर्वप्रमाणपत्रं प्राप्तवान् । यथा यथा चाओकिङ्ग्-क्षेत्रं परिपक्वं भवति तथा तथा युकुइशाङ्गफू स्वाभाविकतया तस्य अनुसरणं करोति । बीजिंग-नगरीय-आवास-नगर-ग्रामीण-विकास-आयोगेन प्रकाशित-सूचनानुसारं तस्मिन् समये सम्पत्ति-मूल्यं सामान्यतया ३०,००० युआन्/वर्गमीटर्-परिमितम् आसीत्, तथा च केषाञ्चन सम्पत्तिषु एककमूल्यं ४०,००० तः ५०,००० युआन्/वर्गमीटर् यावत् आसीत् मीटर्.

अत्यन्तं दीर्घं विकासचक्रं वर्धितं च जोखिमम्

यदा ली का-शिंग् इत्यस्य चेउङ्ग् काङ्ग् होल्डिङ्ग्स् इत्यस्य विषयः आगच्छति तदा अन्यत् परियोजना अस्ति यस्याः अवहेलना कर्तुं न शक्यते ।ग्वाङ्गडोङ्ग-प्रान्तस्य डोङ्गगुआन-नगरे हौजी-नगरे हेङ्गगाङ्ग-जलाशयस्य पार्श्वे स्थितं हार्बर-प्लाजा-इत्यपि जुलै-मासस्य आरम्भे चेउङ्ग-काङ्ग-होल्डिङ्ग्स्-इत्यस्य सहायक-कम्पनी हचिसन-व्हाम्पोआ-इत्यनेन विकसिता सम्पत्तिः अस्तिहार्बर प्लाजा विशेषमूल्येषु ३० यूनिट्-प्रक्षेपणं करोति, येषु केचन केवलं १४,०००-१५,००० युआन्/वर्गमीटर् भवन्ति ।पूर्वं अस्य परियोजनायाः औसतविक्रयमूल्यं प्रायः २३,०००-२४,००० युआन्/वर्गमीटर् आसीत्, प्रतिवर्गमीटर् विक्रयमूल्यं च प्रायः १०,००० युआन् न्यूनीकृतम्

तदपि हार्बरप्लाजा परियोजनायाः लाभः अद्यापि पर्याप्तः अस्ति ।यत्र हार्बर प्लाजा अस्ति तत् क्षेत्रम् अस्ति १९९९ तमे वर्षे हचिसन व्हाम्पोआ इत्यनेन ७,००० एकराधिकं कुलक्षेत्रं, २० लक्षवर्गमीटर् कुलनिर्माणक्षेत्रं च अत्यल्पमूल्येन एतत् भूमिं अधिग्रहीतम् प्रायः ८ वर्षाणि यावत् निष्क्रियः अभवत् ततः परं डोङ्गगुआन नगरपालिकासर्वकारेण प्रायः ८० मिलियन युआन् दण्डः कृतः तदनन्तरं परियोजनाविकासः ५ वर्षाणि यावत् विलम्बितः अभवत् । अद्यपर्यन्तं, २.हार्बर प्लाजा परियोजना २५ वर्षाणि यावत् विकसिता अस्ति, यत् बीजिंगनगरस्य याओजियायुआन्-भूखण्डस्य समयकालात् अपि अधिकम् अस्ति । 

चाइना टाइम्स् इति पत्रिकायाः ​​अनुसारं यदि भवान् १९९८ तमे वर्षे डोङ्ग्वान्-नगरे बहुमहलानां आवासीयभवनानां मूल्यस्य तुलनां करोति, यत् प्रतिवर्गमीटर् २००० युआन्-अधिकं आसीत्, तर्हि १०,००० युआन्-अधिकस्य एककमूल्यं अद्यापि यदा आसीत् तस्मात् षड्गुणाधिकम् आसीत् भूमिः अधिगता अभवत् । २०२३ तमे वर्षे हार्बर प्लाजा मुख्यभूमिविपण्ये चेउङ्गकाङ्गसमूहस्य प्रमुखविक्रयपरियोजनासु अन्यतमं भविष्यति, अन्ये द्वे शाङ्घाई-नगरस्य लेकसाइड्-निवासः, बीजिंग-नगरस्य प्रसिद्धविश्वः च

बीजिंग-नगरस्य याओजियायुआन्-भूमि-पार्सल्-इत्यत्र पुनःप्रयोगे "नियर-मिस्"-तरङ्गः अभवत् । भूमिं अधिग्रहणस्य तेरहवर्षेभ्यः अनन्तरं २०१४ तमस्य वर्षस्य फरवरी-मासस्य १० दिनाङ्के बीजिंग-नगरपालिका-नियोजन-प्राकृतिक-संसाधन-आयोगेन “पिङ्गफाङ्ग-नगरस्य याओजियायुआन-नवग्रामे वाणिज्यिक-आवासस्य द्वितीय-चरणस्य एच्-समूह-परियोजनायाः जनसहभागिता-मतस्य स्वीकृतेः सूचना” जारीकृता ” इति ।

सूचनायाः अनुसारं, ऑनलाइन-रूपेण प्रस्तुताः मताः सन्ति: हचिसन-व्हाम्पोआ-कम्पनीयाः भूमिविकास-अधिकारं पुनः गृहीत्वा भूमि-विपणनस्य निष्पक्षतां निर्वाहयितुम्, भूमि-विपणनस्य निष्पक्षतां च सुनिश्चित्य भूमिं "निविदां, नीलाम-सूचीकरणं" पुनः व्यवस्थितं कर्तुं अनुशंसितम् अस्ति तथा च सर्वकारस्य आयः यदि अस्याः योजनायाः अनुसारं योजनायाः समायोजनं भवति तर्हि नूतननिर्माणपरिमाणस्य भूमिः वर्धिता भविष्यति मूल्यपुनर्भुक्तिमानकैः सह मुद्दायाः। अस्य मतस्य विषये सम्बन्धितविभागेभ्यः प्रतिक्रियाभिः उक्तं यत् एषा जनभागीदारी केवलं योजनासूचकानाम् समायोजनविषये मतं याचते समायोजनस्य कारणानि भूआपूर्तिविधयः इत्यादयः विषयाः नगरीकरणस्य विषयेषु आधारितं अध्ययनार्थं निर्धारणार्थं च नगरपालिकासर्वकाराय ज्ञापिताः भविष्यन्ति पिङ्गफाङ्ग-नगरस्य हरितक्षेत्रे । अतः प्रतिक्रियायां भू-आपूर्ति-विधिः, भू-मूल्य-पुनर्भुक्तिः इत्यादयः विषयाः अस्याः घोषणायाः व्याप्तेः अन्तः न भवन्ति ।

चेउङ्गकाङ्गसमूहेन अपि २०२३ तमे वर्षे स्वस्य वित्तीयप्रतिवेदने निष्क्रियभूमिः, विलम्बः समाप्तिः च जोखिमकारकरूपेण सूचीकृता, यत् निष्क्रियभूमिसम्बद्धानां मुख्यभूमिकायदानानां नियमानाञ्च अनुसारं यदि विकासकः भूमिहस्तांतरणसन्धिस्य शर्तानाम् (सहितानाम् परन्तु सीमितं न) अनुपालने असफलः भवति इति उक्तवान् to payment of fees, सम्बन्धित प्राधिकारिणः विकासकस्य उपरि चेतावनीम् अयच्छन्ति वा दण्डं दातुं वा शक्नुवन्ति, अथवा विकासकस्य भूमिप्रयोगस्य अधिकारं जब्धं कर्तुं विकासकस्य आग्रहं कर्तुं शक्नुवन्ति। चेउङ्गकाङ्गसमूहेन उक्तं यत् एषा स्थितिः समूहस्य व्यवसाये, वित्ते, परिचालनपरिणामेषु, विकासस्य सम्भावनासु इत्यादिषु महत्त्वपूर्णं प्रतिकूलप्रभावं जनयितुं शक्नोति।

चेउङ्गकाङ्गसमूहस्य २०२३ तमे वर्षे वित्तीयप्रतिवेदनानुसारं कम्पनीयाः मुख्यभूमिखण्डे अचलसम्पत्विक्रयात् ६.६३ अरब हॉगकॉग डॉलरस्य राजस्वं योगदानं दत्तम्, २०२२ तमे वर्षे कम्पनीयाः मुख्यभूमिखण्डे अचलसम्पत्विक्रयात् ९.९१६ अरब हाङ्गकाङ्ग डॉलरं योगदानं दत्तम्

सम्प्रति बीजिंग-नगरस्य सम्पत्ति-विपण्यं तलपर्यन्तं गच्छति इति द्रष्टव्यं यत् युकुइयुआन्-नगरं २३ वर्षाणाम् अनन्तरं विपण्यां प्रविष्टवान् अस्ति वा, बीजिंग-ग्राहकैः तत् ज्ञातुं शक्यते वा इति।


आधिकारिकप्राधिकरणं विना अस्य लेखस्य पुनरुत्पादनं सख्यं निषिद्धम् अस्ति तथा च कस्यापि उल्लङ्घनस्य अभियोगः भविष्यति।