समाचारं

बीजिंगस्य नूतना आवासभाडानीतिः : अक्टोबर् मासात् आरभ्य किरायानि पर्यवेक्षणलेखायां समाविष्टं भविष्यति, तस्य स्थानान्तरणं मासत्रयाधिकं यावत् मासिकरूपेण करणीयम् भविष्यति।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के "आवासभाडानिक्षेपस्य संरक्षणस्य किरायानिरीक्षणस्य च बीजिंग-अन्तरिम-उपायाः" (अतः परं "उपायाः" इति उच्यन्ते) विमोचितः, बीजिंग-नगरे च आधिकारिकतया पर्यवेक्षणे किरायाः समाविष्टाः "उपायाः" मुख्यतया अन्येषां आवासं भाडेन ददति, अस्मिन् नगरस्य अन्तः उपभाडाव्यापारं च कुर्वन्ति, तेषां उद्देश्यं भवति, अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य, आवासनिक्षेपाणि किरायानि च आवश्यकतानुसारं निक्षेप-संरक्षणाय, किराया-निरीक्षणाय च खातेषु निक्षिप्ताः भविष्यन्ति किरायानां दृष्ट्या यदि एकस्मिन् समये संगृहीतस्य किरायायाः राशिः ३ मासाभ्यः अधिका भवति तर्हि अनुबन्धे निर्धारितस्य किरायादेयतासमयस्य राशिस्य च अनुसारं किरायानिरीक्षणार्थं खाते निक्षिप्तं भविष्यति। तेषु ३ मासस्य किराया एकदिनस्य अन्तः आवासपट्टे उद्यम खाते स्थानान्तरितं भविष्यति, शेषं किराया मासिकरूपेण स्थानान्तरितं भविष्यति, प्रत्येकस्य स्थानान्तरणस्य राशिः १ मासस्य किराया भविष्यति

"उपायाः" अक्टोबर्-मासस्य प्रथमदिनात् प्रभावे आगमिष्यन्ति, यत्र किरायानिक्षेपस्य, धनवापसीयाः च प्रक्रियाः स्पष्टाः भविष्यन्ति ।

नगरपालिका आवास तथा नगरीय-ग्रामीण विकास आयोगस्य अनुसारं "बीजिंग नगरपालिका आवास पट्टे विनियमानाम्" आवश्यकतानां कार्यान्वयनार्थं तथा अस्मिन् नगरे आवासभाडानिक्षेपाणां किरायानिरीक्षणस्य च निग्रहे उत्तमं कार्यं कर्तुं, तदनुसारं "बीजिंग नगरपालिका आवास पट्टे विनियमाः" तथा अन्ये प्रासंगिकविनियमाः, नगरपालिका आवास तथा शहरी-ग्रामीण विकास आयोगेन व्यापकं कृतम् अस्ति रायं याचनस्य आधारेण, "आवासभाडानिक्षेपस्य संरक्षणस्य किरायानिरीक्षणस्य च बीजिंगस्य अन्तरिमपरिहाराः" (अतः उल्लिखितः यथा "उपायाः") प्रासंगिकविभागैः सह मिलित्वा निर्मिताः आसन्, ये अक्टोबर् १ दिनाङ्कात् प्रवर्तन्ते।

"उपायाः" मुख्यतया आवासपट्टे कम्पनीभ्यः उद्दिश्यन्ते ये अन्येषां आवासं भाडेन ददति तथा च अस्मिन् नगरस्य अन्तः उपभाडाव्यापारं कुर्वन्ति, निक्षेपसंरक्षणलेखानां उद्घाटनात् आरभ्य किरायानिरीक्षणलेखानां उद्घाटनात् आरभ्य, निक्षेपस्य, प्रत्यागमनप्रक्रियायाः च निक्षेपाः, तथा किरायानां भुक्तिः, निक्षेपसंरक्षणप्रक्रियायां विवादनिराकरणं तथा किरायानिरीक्षणेन आवासपट्टेउद्यमानां निक्षेपसंरक्षणस्य किरायानिरीक्षणस्य च प्रबन्धनविनियमाः स्पष्टीकृताः सन्ति।

३ मासाधिकस्य किराया मासिकरूपेण स्थानान्तरिता भवति, प्रत्येकस्य स्थानान्तरणस्य राशिः १ मासस्य किराया भवति ।

संवाददाता ज्ञातवान् यत् निक्षेपं किराया च निक्षेप-अभिरक्षणाय तथा आवश्यकतानुसारं किराया-निरीक्षणाय खाते निक्षिप्तं भवति इति सुनिश्चित्य "उपायेषु" निक्षेप-देयता-समयानुसारं निक्षेप-अभिरक्षणार्थं खाते निक्षेपः करणीयः इति नियमः अस्ति तथा आवासपट्टे अनुबन्धे सहमतराशिः किरायानां दृष्ट्या, , यदि एकस्मिन् समये एकत्रितस्य किरायायाः राशिः 3 मासाभ्यः अधिका भवति तर्हि किरायादेयतासमये निर्धारितराशिना च किरायानिरीक्षणार्थं खाते निक्षिप्तं भविष्यति; अनुबन्धः । तेषु ३ मासस्य किराया एकदिनस्य अन्तः आवासपट्टे उद्यम खाते स्थानान्तरितं भविष्यति, शेषं किराया मासिकरूपेण स्थानान्तरितं भविष्यति, प्रत्येकस्य स्थानान्तरणस्य राशिः १ मासस्य किराया भविष्यति

निक्षेपाणां किरायानां च सुरक्षां सुनिश्चित्य निधिप्रयोगस्य कार्यक्षमतां गृह्णाति "उपायाः" निक्षेपाणां किरायानां च विशिष्टानि धनवापसीप्रक्रियाः स्पष्टयन्ति "उपायेषु" नियमः अस्ति यत् आवासपट्टे अनुबन्धस्य समाप्तेः अथवा समाप्तेः अनन्तरं आवासपट्टे उद्यमः पट्टेदारस्य गृहं प्रत्यागत्य 3 कार्यदिनेषु निक्षेपस्य किरायानां च प्रतिदानस्य विषये मतं प्रदास्यति, तथा च स्पष्टं करिष्यति यत् निक्षेपं कटौती कर्तव्या वा किराया तथा प्रस्तावितानां कटौतीनां विवरणम्। यदि पट्टेदारः धनवापसीमतेन सहमतः भवति तर्हि धनवापसीमतस्य अनुसारं निक्षेपं किराया च प्रतिदत्तं भविष्यति यदि पट्टेदारः असहमतः भवति तर्हि वार्ता, मध्यस्थता, मुकदमा, मध्यस्थता इत्यादिद्वारा तस्य समाधानं कर्तुं शक्यते;

पट्टेदारः आधिकारिकमञ्चद्वारा कदापि शेषं पश्यितुं शक्नोति

निक्षेपसंरक्षणार्थं किरायानिरीक्षणार्थं च खातानि उद्घाटयितुं बङ्कानां चयनं कुर्वन् बोलीप्रक्रिया निष्पक्षता, निष्पक्षता, मुक्तता च इति सिद्धान्तेषु आधारितं भविष्यति "उपायेषु" निर्धारितं यत् नगरपालिका आवासकोषप्रबन्धनकेन्द्रं, अर्थात् बीजिंग आवासः भविष्यनिधि प्रबन्धन केन्द्र, नगरीय आवास शहरी ग्रामीणश्च निर्माण आयोगेन तथा वित्तीय पर्यवेक्षणस्य राज्यप्रशासनस्य बीजिंग पर्यवेक्षण ब्यूरो इत्यनेन सह कार्यं करिष्यति, बैंकप्रबन्धनक्षमता, सेवादक्षता, अनुसन्धानविकासस्तरः, परिचालनस्थितयः, इत्यादीनां कारकानाम् आधारेण। इत्यादिषु निक्षेपसंरक्षणार्थं किरायानिरीक्षणार्थं च खातानि उद्घाटयितुं सार्वजनिकनिविदाद्वारा चयनितबैङ्काः। धनस्य सुरक्षां सुनिश्चित्य "उपायाः" अग्रे स्पष्टीकरोति यत् यस्मिन् बैंके खाता उद्घाट्यते तत्र नगरपालिका आवासनिधिप्रबन्धनकेन्द्रस्य निर्देशानुसारं धनं स्थानान्तरितव्यम्।

एकतः पर्यवेक्षणं प्रबन्धनं च सुदृढं कर्तुं "उपायाः" पक्षयोः जिज्ञासामार्गान् स्पष्टयन्ति, यत्र एतत् निर्धारितं भवति यत् पट्टेदारः निक्षेप-अभिरक्षणाय, किराये च प्रयुक्तानां सूचनानां विषये पृच्छितुं आवास-पट्टे-अनुबन्ध-पञ्जीकरण-सङ्ख्यायाः अन्यसूचनानां च उपयोगं कर्तुं शक्नोति पर्यवेक्षणव्यवस्थायां तथा आवासभाडाप्रबन्धनसेवामञ्चे पर्यवेक्षणं अन्यतरे, तत् स्पष्टतया कानूनप्रवर्तनपरिवेक्षणं सुदृढं भवति, यत् यदि दैनिकपर्यवेक्षणं पश्यति यत् निक्षेपसंरक्षणं किरायानिरीक्षणं च न कृतम् अस्ति वा परिचालनजोखिमाः सन्ति, आवासपट्टे उद्यमाय किरायानिरीक्षणलेखे धनस्य आवंटनं स्थगितुं शक्यते, तथा च प्रत्येकस्य मण्डलस्य आवासनिर्माणं, आवासप्रबन्धनविभागाः खाते धनस्य आवंटनस्य निरीक्षणं कुर्वन्ति ये निक्षेपं न कुर्वन्ति आवश्यकतानुसारं संरक्षणं किरायानिरीक्षणं च, अथवा अवशिष्टं निक्षेपं किराया च समये प्रत्यागन्तुं असफलं भवति, "बीजिंग आवासपट्टे विनियमानाम्" अन्येषां प्रासंगिकविनियमानाम् अनुसारं दण्डः भविष्यति।

तदतिरिक्तं, "उपायाः" स्पष्टतया निक्षेप-अभिरक्षणे तथा किराया-निरीक्षणे डिजिटल-रेन्मिन्बी-इत्यस्य उपयोगं प्रोत्साहयन्ति यत् निक्षेपाणां सुरक्षां पट्टे-पक्षेभ्यः किरायानां च सुनिश्चितं भवति

बीजिंग न्यूजस्य संवाददाता काओ जिंगरुई

ताङ्ग झेङ्ग इत्यनेन सम्पादितम्, ली लिजुन् इत्यनेन च प्रूफरीड् कृतम्