समाचारं

झेङ्गझौ व्यावसायिक आवासस्य “मूल्यसीमा” रद्दं करोति! किं अधिकानि नगराणि अनुवर्तन्ते ?

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के झेङ्गझौ आवाससुरक्षा तथा अचलसम्पत् प्रशासनेन वाणिज्यिक आवासस्य विक्रयमूल्यमार्गदर्शनं रद्दं कृत्वा आधिकारिकघोषणा जारीकृता। सूचनायां उक्तं यत् झेङ्गझौ नगरपालिकासर्वकारेण शोधस्य अनन्तरं आवाससुरक्षाविभागः नवनिर्मितव्यापारिकआवासस्य विक्रयमूल्ये मार्गदर्शनं न दास्यति, विकासकम्पनयः च स्वतन्त्रमूल्यनिर्धारणानुसारं विक्रयं करिष्यन्ति तथा च विक्रयपूर्वं (विक्रय) अनुज्ञापत्रं सम्पादयिष्यन्ति वाणिज्यिक आवासस्य कृते (रिकार्डिंग्) प्रक्रियाः।

झेङ्गझौ इत्यनेन पूर्वं नवनिर्मितव्यापारिकगृहाणां विक्रयमूल्ये मार्गदर्शनं कार्यान्वितं यत् आवासमूल्यानि स्थिरीकर्तुं शक्यन्ते । यथा यथा बाजारस्य वातावरणं परिवर्तते तथा मूल्यमार्गदर्शननीतिं रद्दं करणं झेङ्गझौ इत्यनेन बाजारविकासस्य आधारेण कृतः निर्णयः अस्ति तथा च अचलसंपत्तिबाजारस्य स्वस्थविकासं प्रवर्धयितुं उद्दिश्यते।

झेङ्गझौ अपवादः नास्ति । चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारम् अस्मिन् वर्षे आरभ्य शेन्याङ्ग, लान्झौ, झेङ्गझौ, निङ्गडे इत्यादिषु नगरेषु स्पष्टं कृतं यत् ते नूतनानां वाणिज्यिकगृहाणां विक्रयमूल्यमार्गदर्शनं न कार्यान्विताः भविष्यन्ति have also optimized price limit policies, such as shortening the time interval for registration price adjustment , रद्दीकरणं तलमूल्यान्तरप्रतिबन्धाः, इत्यादयः।

"आवासः राष्ट्रिय-अर्थव्यवस्थायाः जनानां आजीविकायाः ​​च सह सम्बद्धः वस्तु अस्ति। यदा परियोजनानियोजने मूल्यं निर्धारितं भवति तदा विकास-सुधारविभागः तस्य समीक्षां कृत्वा दाखिलं करिष्यति, आवासनिर्माणविभागः अपि मूल्यस्य विक्रयपूर्व-अनुमोदनं करिष्यति ." ग्वाङ्गडोङ्ग प्रान्तीयनगरनियोजनसंस्थायाः आवासनीतिसंशोधनकेन्द्रस्य मुख्यशोधकः ली युजिया अवदत् यत्, वाणिज्यिकगृहस्य मूल्यप्रबन्धनस्य सिद्धान्तः "स्पष्टतया चिह्नितं मूल्यं" "प्रतिकक्षं एकं मूल्यं" च अस्ति विक्रयपूर्वं, ते विक्रयपूर्वस्य अनुमोदनमूल्यस्य आधारेण १५% उपरि वा अधः वा स्वतन्त्रतया उतार-चढावम् कर्तुं शक्नुवन्ति यदि मूल्यं १५% अधिकं भवति तर्हि तेषां पूर्वविक्रयणार्थं पुनः आवेदनं कर्तव्यम्।

अन्तिमेषु वर्षेषु वाणिज्यिकगृहस्य विपण्यमूल्यं गभीरं समायोजितं, विकासकानां विक्रयप्रवर्धनार्थं प्रबलं इच्छा वर्तते तथापि अधिकांशनगराणि अद्यापि मूल्यप्रबन्धनस्य पालनम् कुर्वन्ति ली युजिया इत्यनेन उक्तं यत् एतत् यतोहि भूमिमूल्यानां स्थिरीकरणस्य, आवासमूल्यानां स्थिरीकरणस्य, अपेक्षाणां स्थिरीकरणस्य च शीर्षस्तरीयं डिजाइनं गृहीत्वा, विशेषतः स्थानीयभूमिविक्रयणं, अनुवर्तनपरियोजनास्वीकृतिः इत्यादीनां विचाराणां आधारेण, अद्यापि बहवः नगराः तस्य पालनम् कुर्वन्ति मूल्यप्रबन्धनं अत्यधिकं द्रुतगतिना न्यूनतां निवारयितुं तथा स्थानीयभूमिविक्रये प्रभावं , अन्यपरियोजनानां मूल्यानुमोदनं प्रभावितं करोति।

परन्तु झेङ्गझौ सहितं बहवः नगराणि अद्यतने स्वमूल्यमार्गदर्शनप्रणालीं अनुकूलितवन्तः केचन वाणिज्यिकगृहस्य विक्रयमूल्ये मार्गदर्शनं प्रत्यक्षतया त्यक्तवन्तः, केचन विकासकानां कृते विक्रयपूर्वमूल्यानां मुक्तप्लवनस्य परिधिं विस्तारितवन्तः, केचन नगराणि च कृतवन्तः अनुकूलित मूल्य समीक्षा प्रक्रिया।

यथा, मे-मासस्य अन्ते शेन्याङ्ग-नगरेण शेन्याङ्ग-नगरस्य अचल-सम्पत्-विपण्यं अधिकं सजीवं कर्तुं, सम्पत्ति-बाजारस्य अधिक-स्थिर-विकासं प्रवर्धयितुं च अनेकाः अनुकूलन-नीतयः निर्गताः घोषणा दर्शयति यत् शेन्याङ्गनगरे क्रयप्रतिबन्धानां विक्रयप्रतिबन्धानां च उत्थापनस्य आधारेण नवनिर्मितव्यापारिकगृहाणां विक्रयमूल्यमार्गदर्शनं पुनः कार्यान्वितं न भविष्यति।

२२ जून दिनाङ्के लान्झौ इत्यनेन एकं दस्तावेजम् अपि जारीकृतम् यत् पूर्वं जारीकृतं "अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं अधिकं प्रवर्धयितुं अनेकाः उपायाः" कार्यान्वितुं निरन्तरं करिष्यति, गृहक्रयणयोग्यतायाः प्रतिबन्धान् रद्दं कृत्वा, वर्षाणां संख्यां रद्दं कृत्वा आवाससूचीं व्यापारं च, नवनिर्मितव्यापारिकआवासस्य मूल्यपञ्जीकरणं रद्दं च।

अस्मिन् समये झेङ्गझौ-नगरे नूतनगृहेषु “मूल्यसीमा” रद्दीकरणस्य कारणं किम्? ली युजिया इत्यस्य मतं यत् एकतः विकासकाः मूल्येषु पदोन्नतिषु च भृशं न्यूनीकृतवन्तः, आवासनिर्माणविभागस्य मार्गदर्शनं च तदतिरिक्तं विकासकान् निःशुल्कमूल्यसमायोजनस्य अधिकारं दत्त्वा गौण-अनुप्रयोग-शर्तानाम् अनावश्यक-प्रक्रियायाः समाप्तिः भविष्यति विकासकान् अधिकं सहायतां कुर्वन्तु उत्तमः प्रचारः। किं महत्त्वपूर्णं संकेतान् विपण्यं प्रति प्रसारयितुं, मूल्यानि स्वतन्त्रतया निर्धारयितुं उतार-चढावः च कर्तुं शक्यन्ते, क्रेता विक्रेता च स्वस्य जोखिमे भवन्ति

चीनसूचकाङ्कसंशोधनसंस्थायाः हेनान्शाखायाः महाप्रबन्धकः लिआङ्ग बोटाओ इत्यस्य मतं यत् झेङ्गझौनगरे अस्य नीतिसमायोजनस्य अनन्तरं प्रतिबन्धात्मकानि अचलसम्पत्नीतयः पूर्णतया हृताः सन्ति तथा च वाणिज्यिकगृहबाजारः अत्यन्तं विपण्यउन्मुखसञ्चालने पुनः आगतः। तस्मिन् एव काले झेङ्गझौ इत्यनेन प्रतिभा-अपार्टमेण्ट्-आवंटन-प्रकारस्य किफायती-आवासस्य च प्रबलतया प्रचारः कृतः, तथा च "किफायती-आवासः + वाणिज्यिक-आवासः" इत्यस्य द्वय-पट्टिका-आवास-सञ्चालन-प्रतिमानः क्रमेण स्थापितः, येन अचल-संपत्ति-विकासस्य नूतन-प्रतिरूपस्य निर्माणं त्वरितम् अभवत् झेङ्गझौ इत्यत्र ।

"तदतिरिक्तं मूल्यसीमानां रद्दीकरणेन उच्चगुणवत्तायुक्तव्यापारिकआवासस्य आपूर्तिं कर्तुं, आवासस्य आपूर्तिसंरचनायाः अनुकूलनं प्रवर्धयितुं, निवासिनः उन्नतगृहस्य आवश्यकताः उत्तमरीत्या पूर्तयितुं च विपण्यस्य मार्गदर्शने सहायकं भविष्यति, यस्य वास्तविकस्य स्वस्थविकासाय सकारात्मकं महत्त्वं वर्तते estate market." इति सः मन्यते।

ली युजिया इत्यनेन अपि उक्तं यत् मूल्यसीमानां उत्थापनेन विकासकानां मूल्यानि स्वतन्त्रतया निर्धारयितुं साहाय्यं भविष्यति, परन्तु तत्सहकालं गृहमूल्यानां पतने विपण्यस्य अपेक्षाः तीव्राः भवितुम् अर्हन्ति, येन क्रमेण सेकेण्डहैण्ड् आवासमूल्यानि प्रभावितानि भविष्यन्ति। "अवश्यं यदा विपण्यां विक्रयणार्थं बहुसंख्याकाः गृहाणि सन्ति तथा च आपूर्तिमागधायोः सम्बन्धः कठिनः नास्ति, अथवा अतिआपूर्तिः अपि न भवति तदा विपण्यस्य निर्णायकभूमिकां कर्तुं समयः भवति। मूल्यं विपण्यस्य मापदण्डः अस्ति आपूर्तिः, माङ्गं, अपेक्षा च।"

झेङ्गझौ सम्पत्तिबाजारं पश्चात् पश्यन् स्थानीयसर्वकारेण अस्मिन् वर्षे अचलसम्पत्बाजारस्य नियमनस्य अनुकूलनार्थं बहुवारं नीतयः प्रवर्तन्ते। वर्तमान समये झेङ्गझौ-नगरे वाणिज्यिक-व्यक्तिगत-आवास-ऋणस्य पूर्व-भुगतान-अनुपातः प्रथम-गृहस्य कृते १५%, द्वितीय-गृहस्य कृते २५% इति समायोजितः अस्ति . आवासस्य “व्यापार-प्रवेशः” इत्यादिभिः लाभैः सह मिलित्वा द्वितीयत्रिमासे झेङ्गझौ-नगरस्य वाणिज्यिक-आवास-विपण्यं पुनः उत्थापितवान् ।

झेङ्गझौ आवासप्रबन्धन ब्यूरो इत्यस्य आँकडानुसारं द्वितीयत्रिमासे पूर्वमासस्य तुलने एप्रिलमासे ६.०५%, मेमासे ६५.७८%, जूनमासे च ६.३५% वृद्धिः अभवत् तेषु जूनमासे वाणिज्यिकगृहाणां विक्रयक्षेत्रं १.२५३३ मिलियनवर्गमीटर् यावत् अभवत् ।

स्थानीय “पुराण-नव” नीतिः स्थानीयव्यापारिक-आवास-विपण्ये निवासिनः पुरातन-गृहाणां स्थाने नूतन-गृहाणि प्रतिस्थापयितुं प्रोत्साहयित्वा सूची-पाचनं प्रवर्धयति झेङ्गझौ आवाससङ्घस्य आँकडानुसारं जूनमासात् आरभ्य झेङ्गझौ-नगरस्य विभिन्नविक्रयकार्यालयानाम् आगमनस्य संख्यायां प्रायः ३०% वृद्धिः अभवत्, सेकेण्ड-हैण्ड्-गृहदर्शनस्य संख्यायां प्रायः ४०% वृद्धिः अभवत्, सार्वजनिकजिज्ञासानां संख्या च वर्धिता अस्ति about "trade-in" इति प्रायः ५०% वर्धितम् अस्ति । ३० जूनपर्यन्तं सेकेण्डहैण्ड् आवास-अधिग्रहणस्य मुख्यनिकायः झेङ्गझौ चेङ्गफा अन्जु कम्पनी लिमिटेड् इत्यनेन ९,००० तः अधिकाः सेकेण्ड्-हैण्ड् आवास-इकाइः पञ्जीकृताः सन्ति, २,६३७ यूनिट्-इत्यस्य क्रय-सम्झौतेषु हस्ताक्षरं कृतम् अस्ति

झेङ्गझौ नूतनगृहविपण्ये विक्रयणस्य प्रवर्धनार्थं समूहक्रयणक्रियाकलापानाम् अपि सशक्ततया आयोजनं कुर्वन् अस्ति । २१ जुलै दिनाङ्के झेङ्गझौ-नगरस्य वाणिज्यिक-आवास-समूह-क्रयण-क्रियाकलापेन वाणिज्यिक-आवासस्य प्रायः ५०,००० यूनिट्-प्रवर्तनं कृतम् । झेङ्गझौ २० जुलैतः ३१ दिसम्बर् २०२४ पर्यन्तं ५० तः न्यूनानि वाणिज्यिकगृहसमूहक्रयणक्रियाकलापाः न आयोजयितुं योजनां करोति ।