समाचारं

वाणिज्यमन्त्रालयस्य प्रवक्ता ड्रोन् निर्यातनियन्त्रणपरिपाटनानां अनुकूलनं समायोजनं च इति विषये संवाददातृणां प्रश्नानाम् उत्तरं दत्तवान्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाणिज्यमन्त्रालयस्य जालपुटस्य अनुसारं वाणिज्यमन्त्रालयस्य प्रवक्ता ड्रोन् निर्यातनियन्त्रणपरिपाटनानां अनुकूलनं समायोजनं च इति विषये संवाददातृणां प्रश्नानाम् उत्तरं दत्तवान्।

प्रश्नः- वाणिज्यमन्त्रालयः, सीमाशुल्कसामान्यप्रशासनं, केन्द्रीयसैन्यआयोगस्य उपकरणविकासविभागेन च संयुक्तरूपेण ड्रोननिर्यातनियन्त्रणपरिपाटानां अनुकूलनं समायोजनं च इति विषये घोषणा जारीकृता। अस्मिन् समये निर्यातनियन्त्रणनीतीनां प्रवर्तनार्थं चीनदेशस्य के विचाराः सन्ति इति अहं पृच्छामि वा?

उत्तरम् : अनुमोदनानन्तरं ३१ जुलै दिनाङ्के चीनस्य वाणिज्यमन्त्रालयेन प्रासंगिकविभागैः सह मिलित्वा ड्रोन्-यानानां निर्यातनियन्त्रण-उपायानां अनुकूलनं समायोजनं च कृत्वा ड्रोन्-इत्यस्य केषाञ्चन महत्त्वपूर्णघटकानाम् नियन्त्रणं समायोजितं यथा इन्फ्रारेड् इमेजिंग-उपकरणं, लेजरं च इति विषये घोषणा जारीकृतवती लक्ष्यसूचनार्थं प्रयुक्ताः, नियन्त्रणस्य व्याप्तेः उच्च-सटीक-जडता-मापन-उपकरणं योजयन्ति, विशिष्ट-उपभोक्तृ-ड्रोन्-इत्यस्य अस्थायी-नियन्त्रणं रद्दं कुर्वन्ति, तथा च सामूहिक-विनाश-शस्त्र-प्रसाराय, आतङ्कवादी-क्रियाकलापानाम्, सर्वेषां अनियंत्रित-नागरिक-ड्रोनानां निर्यातं निषिद्धं कुर्वन्ति सैन्यप्रयोजनानि वा । उपर्युक्तनीतिः आधिकारिकतया सितम्बरमासस्य प्रथमदिनाङ्के कार्यान्विता भविष्यति।

२०२३ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्के चीनसर्वकारेण ड्रोन्-निर्यातनियन्त्रणसम्बद्धानि नीतयः निर्गताः । तस्य कार्यान्वयनात् विगतवर्षे वाणिज्यमन्त्रालयेन प्रासंगिकविभागैः सह मिलित्वा विभिन्नानां हितधारकाणां मतं सुझावं च बहुधा श्रुत्वा निर्यातनियन्त्रणकानूनस्य प्रावधानानाम् अनुरूपं सावधानीपूर्वकं मूल्याङ्कनं कृतम्, अनुकूलनस्य समायोजनस्य च निर्णयाः कृताः परिस्थितेः विकासस्य आवश्यकतायाः आधारेण। इदं समायोजनं विकासस्य सुरक्षायाश्च समन्वयस्य नियन्त्रणसंकल्पनाम् प्रतिबिम्बयति, तथा च चीनस्य राष्ट्रियसुरक्षायाः हितस्य च उत्तमरक्षणाय, अप्रसार इत्यादीनां अन्तर्राष्ट्रीयदायित्वानाम् उत्तमरीत्या पूर्तये, वैश्विक औद्योगिक-आपूर्ति-शृङ्खलानां सुरक्षा-स्थिरता च सुनिश्चित्य अनुकूलः अस्ति

वैज्ञानिकप्रौद्योगिक्याः प्रगतेः सर्वेषां देशानाम् जनानां लाभः भवेत् इति चीनदेशः सर्वदा एव मन्यते । चीनसर्वकारः चीनीयकम्पनीनां अन्तर्राष्ट्रीयव्यापारे नागरिकक्षेत्रे ड्रोन्-सहकार्ये च दृढतया समर्थनं करोति, अशान्तिपूर्णप्रयोजनार्थं नागरिक-ड्रोन्-इत्यस्य अवैध-उपयोगस्य विरोधं करोति, चीनीय-कम्पनीषु अवैध-प्रतिबन्धान् आरोपयितुं व्यक्तिगत-देशैः ड्रोन्-इत्यस्य नित्यं उपयोगस्य विरोधं करोति च व्यक्तिश्च । चीनदेशः ड्रोन्-निर्यातस्य निरीक्षणं मूल्याङ्कनं च निरन्तरं करिष्यति तथा च प्रासंगिकनीतिषु समये एव समायोजनं सुधारं च करिष्यति।

सम्पादक डेंग शुहोंग