समाचारं

"Phantom Pallu" इत्यस्य विकासकः : सक्रियक्रीडकाः सफलतायाः एकमात्रं मानदण्डं न भवेयुः

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Pocketpair विकासकस्य Pocketpair इत्यस्य समुदायप्रबन्धकः John “Bucky” Buckley इत्यनेन अद्यैव “मृतक्रीडा” इति अवधारणायाः चर्चा कृता । एषा अवधारणा प्रायः अल्पसंख्याकानां क्रीडकानां युक्तानां केषाञ्चन क्रीडाणां सन्दर्भार्थं प्रयुक्ता भवति, विशेषतः ये कदाचित् लोकप्रियाः आसन्, यथा "DOTA 2" "Overwatch 2" च


यूट्यूब-चैनल-गोइंग् इन्डी-इत्यस्य साक्षात्कारे बक्की कालान्तरे खिलाडयः कियन्तः खिलाडयः सन्ति इति विचारस्य विरुद्धं पश्चात् धक्कायितवान् यत् क्रीडायाः सफलतायाः एकमात्रं मापं भवति यत् "क्रीडकान् धक्कायितुं कस्यचित् हिताय न भवति" इति दिने दिने समानं क्रीडां क्रीडन्तु " इति ।

"मृतक्रीडा" इति पदस्य उपरि सः प्रथमवारं आक्षेपं न कृतवान् । फेब्रुवरीमासे एव यदा "ईडोलोन् पार्लु" इत्यस्य क्रीडकानां संख्या कोटिभ्यः केवलं दशसहस्राणि यावत् न्यूनीभूता तदा एव अस्य क्रीडायाः "मृतक्रीडा" इति उपाधिः अपि प्राप्ता तथापि दशसहस्राणि सक्रियक्रीडकाः अद्यापि अतीव उत्तमाः सन्ति इति न संशयः - यत् अपि बहवः क्रीडाः याचयितुम् न शक्नुवन्ति। बक्की तस्मिन् समये उपाधिं "आलस्यम्" इति आह्वयत्, अवसरं स्वीकृत्य क्रीडकान् अवदत् यत् "क्रीडायाः विरामं ग्रहीतुं सर्वथा कुशलम्" इति ।


बकी गोइंग इन्डी इत्यस्मै अवदत् यत् - "अहं न मन्ये यत् भवता सर्वदा एकमेव क्रीडां क्रीडितुं बाध्यं कर्तव्यम्, तत् अस्माकं कृते स्वस्थं नास्ति" इति सः अपि अवदत् यत् सर्वाणि क्रीडाः सदा आकर्षकाः भवेयुः इति अपेक्षायाः विचारः विकासकान् आहतं करिष्यति and Gamer: “वयं केवलं अधिकानि लाइव-सेवा-क्रीडाः पश्यामः ये पूर्णतया आत्माहीनाः सन्ति तथा च ९ वा १२ मासानां अनन्तरं निरुद्धाः भविष्यन्ति यतोहि ते पर्याप्तं धनं न अर्जयन्ति।”.

मया वस्तुतः पूर्वं एकः सिद्धान्तः श्रुतः यत् "समाप्तिः" इति अवधारणा जनानां कृते अतीव महत्त्वपूर्णा अस्ति, तथा च जनानां कृते सिद्धेः भावः प्राप्तुं "समाप्तिः" इति एतस्य भावस्य आवश्यकता वर्तते, क्रीडानां कृते अपि तथैव भवति, तथा च बहवः वास्तविकसमयसेवाक्रीडाः don 't have this.अवधारणा क्रीडकानां मानसिकस्वास्थ्यस्य कृते अतीव दुष्टा अस्ति। परन्तु केचन विकासकाः केवलं विविधमनोवैज्ञानिकजालद्वारा तथाकथितं "दैनिकक्रियाकलापं" निर्वाहयितुम् प्रयतन्ते ।

अस्मिन् विषये बक्की इत्यनेन सूचितं यत् क्रीडकाः तर्कसंगतरूपेण उपभोगं कुर्वन्तु, यथाशक्ति स्वतन्त्रक्रीडाः क्रीणन्तु, यद्यपि केवलं ५ क्रीडकाः सन्ति ।