समाचारं

ग्रीष्मकालीनरात्रौ धावनं “एतावत् स्वादिष्टम्”, परन्तु एते सुरक्षाविषयाणि उपेक्षितुं न शक्यन्ते

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[स्रोतः स्वास्थ्यसमाचारः]

मध्यग्रीष्मकाले यथा यथा दिवा तापमानं क्रमेण वर्धते तथा तथा केचन जनाः रात्रौ व्यायामार्थं बहिः गन्तुं रोचन्ते ।

ग्रीष्मकाले रात्रौ धावनस्य बहवः लाभाः सन्ति

1. उष्णतां मुक्त्वा शीतलतां भोजयन्तु

दिवा तपः असह्यः भवति । रात्रौ क्रमेण तापमानं न्यूनं भवति, वायुः च प्रवहति, येन जनानां कृते अधिकं आरामदायकं धावनवातावरणं प्राप्यते । रात्रौ धावनं न केवलं तापप्रहारादिसमस्यानां प्रभावीरूपेण परिहारं कर्तुं शक्नोति, अपितु धावकाः तुल्यकालिकशीतलतापमानेषु स्वेदं कृत्वा व्यायामस्य आनन्दं च लब्धुं शक्नुवन्ति ।

2. सामाजिकक्रियाकलापं समृद्धं कुर्वन्तु

रात्रौ धावनं न केवलं व्यक्तिगतव्यायामक्रिया, अपितु सामाजिकसम्बन्धस्य मार्गः अपि अस्ति । रात्रौ अन्धकारे धावकाः एकत्र गन्तुं, एकत्र आत्मनः आव्हानं कर्तुं, धावनस्य आनन्दं, सिद्धिभावं च साझां कर्तुं शक्नुवन्ति ।

अधुना सम्पूर्णे देशे अनेके रात्रौ धावनसमूहाः उद्भूताः सन्ति ते धावकानां मध्ये मैत्रीं वर्धयितुं धावनं अधिकं रोचकं कर्तुं च विविधाः रोचकाः कार्याणि आयोजयन्ति।

3. निद्रायाः गुणवत्तां वर्धयन्तु

शोधं दर्शयति यत् मध्यमव्यायामेन निद्रायाः गुणवत्तायां प्रभावीरूपेण सुधारः कर्तुं शक्यते। एकप्रकारस्य एरोबिकव्यायामरूपेण रात्रौ धावनं जनानां अतिरिक्तशक्तिं उपभोक्तुं तनावस्य न्यूनीकरणं च कर्तुं साहाय्यं कर्तुं शक्नोति, येन जनानां गहननिद्रायाः अवस्थायां प्रवेशः सुलभः भवति उत्तमनिद्रागुणवत्ता न केवलं शरीरस्य पुनर्प्राप्तिः स्वस्थता च सहायकः भवति, अपितु जनानां परदिने अधिकं ऊर्जावानं सुखिनं च भवितुं साहाय्यं करोति ।

4. मानसिक स्वास्थ्यं प्रवर्धयन्तु

रात्रौ धावनेन जनानां दैनन्दिनजीवनस्य चञ्चलतायाः चञ्चलतायाः अस्थायीरूपेण पलायनार्थं अद्वितीयं स्थानं, समयः च प्राप्यते ।

रात्रौ धावनेन जनानां कृते "प्रवाहस्य" अवस्थायां प्रवेशः, चिन्ता-चिन्ता-विस्मरणं च सुकरं भवति, अतः तेषां सुखस्य, सन्तुष्टेः च भावः वर्धते

सुरक्षासंकटाः सावधानाः भवेयुः

यद्यपि रात्रौ धावनस्य बहवः लाभाः सन्ति तथापि अस्माभिः तत्र सम्बद्धानां सुरक्षाजोखिमानां सामना अपि कर्तव्यः ।

1. दृश्यतायाः न्यूनतायाः कारणेन भवन्ति जोखिमाः

रात्रौ दृश्यता बहु न्यूनीभवति, विशेषतः यत्र वीथिप्रकाशाः मन्दाः वीथिप्रकाशाः वा न सन्ति तत्र धावकानां मार्गस्य स्थितिः, अग्रे विघ्नाः च द्रष्टुं कष्टं भवितुम् अर्हति एतेन न केवलं पतनस्य, चोटस्य च जोखिमः वर्धते, अपितु धावकानां मोटरवाहनानां, द्विचक्रिकाणां च मध्ये टकरावः अपि भवितुम् अर्हति ।

2. व्यक्तिगतसुरक्षाविषयाणां अवहेलना कर्तुं न शक्यते

रात्रौ विशेषतः दूरस्थेषु अथवा दुर्प्रकाशितेषु क्षेत्रेषु धावकानां स्तब्धतायाः, उत्पीडनस्य, आक्रमणस्य वा जोखिमः भवितुम् अर्हति । महिलाधावकाः अस्य जोखिमस्य विषये अधिकं सावधानाः भवेयुः । अतः रात्रौ धावकाः सतर्काः भवेयुः, आवश्यकाः सुरक्षापरिहाराः च करणीयाः ।

3. क्रीडायां चोटः इत्यादयः स्वास्थ्यसमस्याः

वैज्ञानिकप्रशिक्षणस्य व्यावसायिकमार्गदर्शनस्य च अभावात् केचन धावकाः रात्रौ धावनस्य समये क्रीडाघाताः अन्याः स्वास्थ्यसमस्याः च प्राप्नुवन्ति यथा, अतिप्रशिक्षणेन मांसपेशीनां तनावः, सन्धिक्षयः च भवितुम् अर्हति, यदा तु जलीकरणस्य, लवणस्य पुनः पूरणस्य च उपेक्षया निर्जलीकरणं विद्युत् विलेयकस्य असन्तुलनं च भवितुम् अर्हति

सुरक्षितं रात्रौ धावनस्य नियमाः

रात्रौ धावकानां सुरक्षां स्वास्थ्यं च सुनिश्चित्य निम्नलिखितयुक्तीः मनसि धारयन्तु।

1. पर्याप्तं सज्जतां कुर्वन्तु

रात्रौ धावनात् पूर्वं धावकाः सन्धिलचीलतां सुधारयितुम्, चोटस्य जोखिमं न्यूनीकर्तुं च पर्याप्तं तापनक्रियाः अवश्यं कुर्वन्ति । तत्सह, अतिप्रशिक्षणस्य कारणेन शारीरिकक्षतिं परिहरितुं स्वस्य शारीरिकस्थितेः, एथलेटिकक्षमतायाः च आधारेण उचितप्रशिक्षणयोजनां निर्मायन्तु हाइपोग्लाइसीमिया, निर्जलीकरणम् इत्यादीनां समस्यानां निवारणाय जलं ऊर्जां च पुनः पूरयितुं ध्यानं दत्तव्यम्।

रात्रौ धावनात् पूर्वं व्यायामस्य समर्थनार्थं पर्याप्तशक्तिः प्राप्तुं कदलीफलम्, रोटिका इत्यादीनि सुलभपचनीयानि आहारपदार्थानि खादितुम् उत्तमम्

2. स्वस्य रात्रौ धावनमार्गस्य सावधानीपूर्वकं योजनां कुर्वन्तु

रात्रौ धावनमार्गस्य चयनं कुर्वन् धावकाः उत्तमप्रकाशयुक्तेषु, उच्चयातायातमात्रायुक्तेषु विभागेषु प्राथमिकताम् दातव्याः, दूरस्थं, अन्धकारयुक्तं, जटिलयातायातयुक्तं वा क्षेत्रं चयनं परिहरन्तु

यदि सम्भवं तर्हि मार्गस्य स्थितिं परितः वातावरणं च अवगन्तुं पूर्वमेव मार्गं पश्यन्तु । तस्मिन् एव काले परिवारं वा मित्राणि वा स्वस्य रात्रौ धावनस्य योजनां मार्गं च सूचयन्तु येन आपत्काले तेषां सम्पर्कः समये एव कर्तुं शक्यते।

3. समीचीनानि उपकरणानि अवश्यं धारयन्तु

रात्रौ धावन्ते सति धावकाः आरामदायकं, समुचितं क्रीडावस्त्रं, जूताः च धारयेयुः । धावकाः अन्धकारे दृश्यतां वर्धयितुं यातायातस्य सुरक्षां च सुनिश्चित्य प्रतिबिम्बितैः अथवा प्रतिदीप्तसामग्रीभिः निर्मितं वस्त्रं जूतां च चयनं कर्तुं शस्यते टॉर्च, रिफ्लेक्टिव वेस्ट् इत्यादीनां उपकरणानां वहनेन अपि सुरक्षायाः अधिकं सुधारः कर्तुं शक्यते । रात्रौ मुक्तक्षेत्रे धावन्ते सति हेडफोनं न धारयितुं प्रयतन्ते येन भवतः ध्यानं विचलितं न भवति तथा च धावनकाले परितः वातावरणस्य धारणा प्रभाविता न भवति

4. सजगः भव सुरक्षितः च भवतु

रात्रौ धावनस्य समये धावकाः अत्यन्तं सतर्काः भवेयुः, स्वपरिवेशस्य विषये ध्यानं च दातव्यम् । यदि भवन्तः शङ्किताः जनाः अथवा असामान्यपरिस्थितयः प्राप्नुवन्ति तर्हि भवन्तः तत्क्षणमेव स्वमार्गं परिवर्तयन्तु अथवा साहाय्यं याचयितुम् अर्हन्ति । तत्सह यातायातनियमानां पालनं कुर्वन्तु, रक्तप्रकाशान् न चालयन्तु, गलतदिशि न चालयन्तु, स्वस्य अन्येषां च सुरक्षां सुनिश्चितं कुर्वन्तु

5. व्यावसायिकप्रशिक्षणेषु क्रियाकलापयोः च भागं गृह्णन्तु

रात्रौ धावनस्य सुरक्षां प्रभावशीलतां च वर्धयितुं धावकाः व्यावसायिकधावनप्रशिक्षणेषु क्रियाकलापयोः च भागं ग्रहीतुं शक्नुवन्ति । एते प्रशिक्षणाः क्रियाकलापाः च न केवलं वैज्ञानिकप्रशिक्षणमार्गदर्शनं ददति, अपितु धावकानां अधिकं सुरक्षाज्ञानं, तकनीकं च ज्ञातुं साहाय्यं कुर्वन्ति । यथा, धावनस्य समये स्थिरं लयं श्वसनं च स्थापयितुं प्रयतध्वम्, तथा च आकस्मिकं त्वरणं वा मन्दतां वा परिहरन्तु यत् भवतः अनुकूलं धावनस्य तीव्रताम् चयनं कर्तुं ध्यानं ददातु, आत्मरक्षणं च अन्धं अनुसरणं न कुर्वन्तु जागरूकता तथा शरीरस्य प्रतिक्रियाणां ग्रहणक्षमता।

धावनसमूहे सम्मिलितः सामाजिकसंवादं वर्धयितुं एकत्र स्वस्य फिटनेसस्य उन्नयनार्थं च उत्तमः उपायः अस्ति।

यद्यपि ग्रीष्मकाले रात्रौ धावनं महत् भवति तथापि सुरक्षाविषयाणि उपेक्षितुं न शक्यन्ते । पर्याप्तसज्जतां, सावधानतां च स्वीकृत्य एव वयं रात्रौ धावनस्य आनन्दं अधिकं भोक्तुं शक्नुमः ।

साभारः जनस्वास्थ्य पत्रिका