समाचारं

न्यूयॉर्क विश्वविद्यालयस्य अध्ययनेन ज्ञातं यत् : नासिकां बहुधा चोदनेन अल्जाइमररोगस्य जोखिमः वर्धयितुं शक्यते

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01

वैज्ञानिक रिपोर्ट्स् इति पत्रिकायां प्रकाशितेन नूतनेन अध्ययनेन ज्ञायते यत् बहुधा नासिकां चोदनेन अल्जाइमररोगस्य जोखिमः वर्धयितुं शक्यते। एनवाईयू ग्रोस्मैन् स्कूल् आफ् मेडिसिन् इत्यस्य शोधकर्तृणां दलेन एतत् अध्ययनं कृतम् ।

नासिका चिन्वन् अगोचर इव अभ्यासः प्रायः सर्वेषां कृते अस्ति । न केवलं नासिकागुहां स्वच्छं कर्तुं मार्गः, अपितु कदाचित् अवर्णनीयं आरामस्य भावः अपि आनेतुं शक्नोति । परन्तु अद्यतनेन वैज्ञानिकेन अध्ययनेन एकं आश्चर्यजनकं तथ्यं प्रकाशितम् यत् बहुधा नासिका-उत्कर्षणं अल्जाइमर-रोगस्य जोखिमं वर्धयितुं शक्नोति ।

क्लैमाइडिया निमोनिया एकः सामान्यः श्वसनमार्गः अस्तिरोगजनक , मुख्यतया फुफ्फुसान् नासिकाश्लेष्माञ्च संक्रमयति । पूर्वसंशोधनेन ज्ञातं यत् एषः जीवाणुः न केवलं श्वसनरोगैः सह सम्बद्धः अपितु अल्जाइमररोगसहितैः अन्यैः विविधैः रोगैः सह अपि सम्बद्धः भवितुम् अर्हति

02

एनवाईयू ग्रोस्मैन् स्कूल् आफ् मेडिसिन् इत्यस्य शोधकर्तारः वयस्कमूषकेषु प्रयोगं कृत्वा ज्ञातवन्तः यत् क्लैमाइडिया निमोनिया घ्राण-त्रिजन्य-तंत्रिकाभिः माध्यमेन केन्द्रीय-तंत्रिका-तन्त्रं संक्रमितुं शक्नोति तथा च संक्रमणस्य २४ तः ७२ घण्टाभ्यः अन्तः मस्तिष्कं तंत्रिकामार्गेण आक्रमणं कर्तुं शक्नोति रक्त। अतः अपि महत्त्वपूर्णं यत् अस्य जीवाणुना संक्रमणं मस्तिष्के बीटा-एमिलोइड् प्रोटीनस्य निक्षेपणेन सह सम्बद्धं भवति, अस्य प्रोटीनस्य असामान्यसञ्चयः च अल्जाइमररोगस्य रोगजननस्य प्रमुखकारकेषु अन्यतमः इति मन्यते

शोधकर्तारः क्लैमाइडिया निमोनिया-रोगेण मूषकाणां नासिकागुहायां टीकाकरणं कृतवन्तः, ततः भिन्न-भिन्न-समयावधिषु रोगजनकेन घ्राण-श्लेष्मा, घ्राण-बल्ब-मस्तिष्कस्य संक्रमणस्य विश्लेषणं कृतवन्तः परिणामेषु ज्ञातं यत् संक्रमणस्य अनन्तरं प्रारम्भिकपदे मूषकाणां घ्राणतंत्रिकासु बीटा-एमिलोइड्-निक्षेपणं दृष्टम्, यदा तु नियन्त्रणसमूहे एतादृशी घटना न दृष्टा

नासिका उपकला बाह्यसूक्ष्मजीवानां विरुद्धं शरीरस्य प्रथमा रक्षारेखा अस्ति, तथा च एतत् तंत्रिकानां क्षतितः प्रभावीरूपेण रक्षणं कर्तुं शक्नोति । परन्तु यदि नासिकागुहायां घ्राण-न्यूरोएपिथेलियमः क्षतिग्रस्तः भवति तर्हि क्लैमाइडिया-निमोनिया-इत्यस्य आक्रमणस्य सम्भावना अधिका भविष्यति, न केवलं आक्रमणवेगः त्वरितः भविष्यति, अपितु रोगजनकानाम् संख्या अपि वर्धते ये बहुधा नासिकां चिन्वन्ति तेषां कृते नासिका उपकलाक्षतिः प्रायः अपरिहार्यः भवति, येन क्लैमाइडिया निमोनिया इत्यस्य कृते स्थितिः लाभः ग्रहीतुं अवसरः प्राप्यते, येन अधिकगम्भीरं संक्रमणं प्रेरयितुं शक्यते, अल्जाइमररोगस्य विकासः च त्वरितः भवितुम् अर्हति

03

अध्ययनस्य लेखकेषु अन्यतमः प्रोफेसरः जेम्स् सेण्ट् जॉन् नासिकां चिन्वन् नासिकारोमान् उद्धर्तुं च स्वस्थव्यवहारः नास्ति इति बोधयति । यदि नासिका उपकला क्षतिग्रस्तः भवति तर्हि अधिकाः रोगजनकाः मस्तिष्के आक्रमणं कर्तुं शक्नुवन्ति । अतः यदि भवन्तः नासिकां चिन्वितुं न शक्नुवन्ति तर्हि नासिकागुहास्य शोधनार्थं लवणस्य उपयोगं कर्तुं विचारयितुं शक्नुवन्ति, अथवा ततः पूर्वं हस्ताः स्वच्छाः सन्ति इति सुनिश्चितं कर्तुं शक्नुवन्ति

यद्यपि अध्ययनं मूषकेषु कृतम् तथापि एतत् सूचयति यत् C. pneumoniae संक्रमणं मनुष्याणां कृते अपि एतादृशं खतरा भवितुम् अर्हति । भविष्ये संशोधनेन अग्रे अन्वेषणं भविष्यति यत् अयं जीवाणुः अपि समानमार्गेण मनुष्यान् प्रभावितं करोति, येन विलम्बेन आरभ्यमाणस्य अल्जाइमररोगस्य जोखिमः वर्धते वा इति।

refer to

Chacko, ए, Delbaz, ए, Walkden, एच एट अल. क्लैमाइडिया निमोनिया घ्राण-त्रिजन्तु-तंत्रिकाभिः माध्यमेन केन्द्रीयतंत्रिकातन्त्रं संक्रमितुं शक्नोति तथा च अल्जाइमररोगस्य जोखिमे योगदानं ददाति । विज्ञान प्रतिनिधि 12, 2759 (2022). डोई: 10.1038/s41598-022-06749-9