समाचारं

भारयुक्तम्‌!झेङ्गझौ व्यावसायिक आवासस्य “मूल्यसीमा” उपायान् रद्दं करोति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के झेङ्गझौ नगरपालिका आवाससुरक्षा तथा अचलसम्पत् प्रशासन ब्यूरो इत्यस्य अनुसारं नगरपालिकासर्वकारेण शोधस्य अनन्तरं आवाससुरक्षाविभागः नूतनव्यापारिकआवासस्य विक्रयमूल्यं मार्गदर्शनं न करिष्यति, विकासकम्पनयः च विक्रयणं करिष्यन्ति तथा च पूर्व- स्वतन्त्रमूल्यनिर्धारणानुसारं वाणिज्यिक आवासस्य विक्रयः।
अधुना झेङ्गझौ-नगरस्य अचलसम्पत्-विपण्यस्य भावः न्यूनः अस्ति । शेल् रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे झेङ्गझौ-नगरे नूतनानां गृहानाम् आपूर्तिः प्रायः १७ लक्षं वर्गमीटर् आसीत्, व्यवहारस्य परिमाणं च २६.१ मिलियन वर्गमीटर् आसीत्, यत् वर्षे वर्षे प्रायः ५०% न्यूनता अभवत् । . इन्वेण्ट्री इत्यस्य दृष्ट्या २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं झेङ्गझौ इत्यस्य नूतनं गृहसूची १४.३३ मिलियनं वर्गमीटर् अस्ति, तथा च अर्धवर्षस्य औसतविक्रयचक्रं ३१.४ मासाः अस्ति, विक्रयचक्रं च क्रमेण दीर्घं भवति

कर्तव्यपर सम्पादक : सु ज़ियोंग
प्रभारी सम्पादकः : मा लिन् लियू या
समीक्षक : दाई शिचाओ

चीन रियल एस्टेट न्यूज द्वारा सर्वाधिकार सुरक्षित
प्राधिकरणं विना कस्मिन् अपि रूपेण पुनरुत्पादनं वा उपयोगः वा अनुमतः नास्ति