समाचारं

अमेरिकादेशः कथयति यत् सः जनमतस्य समीक्षां निरन्तरं करिष्यति तथा च चीनीयवस्तूनाम् १८ अरब डॉलरस्य नूतनशुल्कस्य प्रभावशीलतायां न्यूनातिन्यूनं सप्ताहद्वयं यावत् विलम्बं करिष्यति।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् लाई जियाकी] चीनदेशे अमेरिकादेशेन स्थापितानां नूतनानां धारा ३०१ शुल्कानां आधिकारिकरूपेण प्रभावात् द्वौ दिवसौ पूर्वं संयुक्तराज्यसंस्थायाः व्यापारप्रतिनिधिकार्यालयेन (USTR) ३० जुलै दिनाङ्के स्थानीयसमये घोषितं यत् सः आरोपयिष्यति विद्युत्वाहनेषु तेषां बैटरीषु, सङ्गणकचिपेषु, चिकित्सापदार्थेषु च प्रतिबन्धाः चीनीयपदार्थसहितस्य चीनदेशस्य आयातितानां उत्पादानाम् उपरि अतिरिक्तशुल्कस्य आरोपणं न्यूनातिन्यूनं सप्ताहद्वयं विलम्बितम् भविष्यति।

एते शुल्काः मूलतः अगस्तमासस्य प्रथमदिनाङ्के प्रभावं प्राप्तुं निश्चिताः आसन्, परन्तु संयुक्तराज्यस्य व्यापारप्रतिनिधिकार्यालयस्य आधिकारिकजालस्थले घोषणानुसारं तेषां कृते ११०० तः अधिकाः सार्वजनिकटिप्पण्याः प्राप्ताः, तेषां संशोधनं कर्तुं पूर्वं समीक्षायै सप्ताहद्वयस्य आवश्यकता भविष्यति अन्तिमनिर्णयाः च। अगस्तमासे अन्तिमनिर्णयः निर्गन्तुं अपेक्षा अस्ति इति कार्यालयेन उक्तम्।

अस्मिन् वर्षे मेमासे बाइडेन् प्रशासनेन पूर्वराष्ट्रपतिना आरोपितशुल्कस्तरं निर्वाहयन् विद्युत्वाहनानां, लिथियमबैटरीनां, प्रकाशविद्युत्कोशानां, महत्त्वपूर्णखनिजानां, अर्धचालकानाम्, इस्पातस्य एल्युमिनियमस्य च, पोर्ट् क्रेनस्य, व्यक्तिगतसुरक्षासामग्रीणां च शुल्कं वर्धयितुं चयनं कृतम् ट्रम्पः अन्येषु उत्पादेषु शुल्कं चीनदेशस्य १८ अरब अमेरिकीडॉलर् मूल्यस्य मालस्य प्रभावं करिष्यति। बाइडेन् प्रशासनेन चीनस्य "लक्ष्यरणनीतिकउत्पादानाम्" शुल्कं महत्त्वपूर्णतया वर्धितम् अस्ति तेषु चीनीयविद्युत्वाहनानां शुल्कं २५% तः १००% अधिकं यावत् वर्धितम्, अर्धचालकानाम् उपरि अपि शुल्कं ५०% यावत् वर्धितम् अस्ति

अमेरिकादेशः स्वस्य स्वच्छ ऊर्जा-उद्योगस्य विकासाय शतशः अरब-डॉलर्-रूप्यकाणां निवेशं कुर्वन् अस्ति, अमेरिकी-सर्वकारस्य दृष्टौ च चीनस्य "अतिरिक्त-उत्पादन-क्षमता अमेरिकी-कम्पनीभ्यः एतेषु क्षेत्रेषु धमकीम् अयच्छति" श्वेतभवनेन दावितं यत् अतिरिक्तशुल्केन "अमेरिकनकार्यस्य सस्तेन चीनीयवस्तूनाम् आतङ्कात् रक्षणं भविष्यति" इति ।

एकदा बाइडेन् प्रशासनस्य शुल्कं आरोपयितुं निर्णयः घोषितः तदा अनेकेषां दलानाम् आलोचना अभवत् । अन्तर्राष्ट्रीयमुद्राकोषः (IMF) मे १६ दिनाङ्के अमेरिकीसर्वकारस्य आलोचनां कृतवान् यत् एषः उपायः वैश्विकव्यापारस्य आर्थिकवृद्धेः च हानिम् अकुर्वत् ।

तस्मिन् समये ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् चीनदेशे सर्वकारस्य अतिरिक्तशुल्कस्य प्रायः सर्वं व्ययः अमेरिकनकम्पनयः एव वहन्ति । न्यूयॉर्क-न्यूजर्सी-नगरयोः बन्दरगाह-प्राधिकरणेन अद्यैव रायटर्-पत्रिकायाः ​​समीपे उक्तं यत्, शुल्केन प्रत्येकस्य क्रेनस्य मूल्यं ४५ लक्षं डॉलरं वर्धयिष्यति, "बन्दरगाहस्य सीमितसम्पदां महत्त्वपूर्णं तनावं जनयति" इति

चीनदेशस्य वाणिज्यमन्त्रालयः विदेशमन्त्रालयः च पूर्वमेव प्रतिक्रियां दत्त्वा अमेरिकादेशेन आर्थिकव्यापारविषयेषु राजनीतिकरणं कृत्वा तथाकथितधारा ३०१ शुल्कसमीक्षाप्रक्रियायाः दुरुपयोगं कृत्वा विरोधं प्रकटितवन्तः। विश्वव्यापारसंस्थायाः चिरकालात् निर्णयः अस्ति यत् धारा ३०१ शुल्काः विश्वव्यापारसंस्थायाः नियमानाम् उल्लङ्घनं कुर्वन्ति इति । अमेरिकादेशेन विश्वव्यापारसंस्थायाः नियमानाम् गम्भीरतापूर्वकं पालनं करणीयम्, चीनदेशस्य अतिरिक्तशुल्कं च रद्दं कर्तव्यम्। चीनदेशः स्वस्य अधिकारस्य हितस्य च रक्षणार्थं सर्वाणि आवश्यकानि उपायानि करिष्यति।

अमेरिकी "विदेशनीति" इति जालपुटे मेमासे एकः लेखः प्रकाशितः यस्मिन् विश्लेषणं कृतम् यत् गतवर्षे अमेरिकीविपण्ये विक्रीतविद्युत्वाहनेषु चीननिर्मितविद्युत्वाहनानां भागः केवलं २% एव अस्ति, अतिरिक्तवाहनशुल्कस्य आरोपणेन गम्भीरः न भविष्यति चीनीयकम्पनीनां कृते आघातः। अस्मात् दृष्ट्या एते उपायाः अधिकतया राजनैतिक-चरणस्य सदृशाः सन्ति, यतः निर्वाचनात् पूर्वं मिशिगन-पेन्सिल्वेनिया-इत्यादिषु औद्योगिक-स्विंग्-राज्येषु बाइडेन्-प्रशासनस्य नील-कालर-मतदातान् प्रसन्नं कर्तुं आवश्यकता वर्तते |.

तस्मिन् समये ट्रम्पः बाइडेन् च अस्मिन् विषये परस्परं आक्रमणं कृतवन्तौ ट्रम्पः अवदत् यत् बाइडेनः शुल्कं आरोपयितुं बहु विलम्बः जातः, एतानि उपायानि तस्य कार्यकालस्य आरम्भे एव करणीयाः इति उक्तवान् यत् तस्य पूर्ववर्ती सर्वदा In "Feed Them" इति । कतारस्य अलजजीरा इत्यनेन सूचितं यत् अमेरिकीराष्ट्रपतिपदस्य उभौ उम्मीदवारौ मुक्तव्यापारसहमतितः व्यभिचारितौ यत् एकदा वाशिङ्गटननगरे आधिपत्यं धारयति स्म।

अद्यतनीपर्यन्तं यदा अमेरिकीराष्ट्रपतिनिर्वाचनं उष्णमञ्चे प्रविष्टम् तदा अपि अधिकं मतं आकर्षयितुं पक्षद्वयं चीनदेशस्य विषये वक्तुं न विस्मरति स्म राष्ट्रपतिविमर्शेन, हत्यायाः प्रयासेन च आनितस्य मतदानलाभांशस्य आनन्दं प्राप्य ट्रम्पः स्थानीयसमये १८ जुलै दिनाङ्के चीनीयविद्युत्वाहनेषु १००% तः २००% पर्यन्तं अतिरिक्तशुल्कं आरोपयिष्यति इति घोषितवान् अमेरिकी "बैरोन्" इत्यनेन विश्लेषितं यत् यद्यपि २०२० तमस्य वर्षस्य निर्वाचनात् पूर्वं शुल्कस्य वर्णनार्थं हैरिस् "अमेरिकनपरिवारैः वहितव्ययस्य" उपयोगं कृतवान् तथापि अधुना पुनः राष्ट्रपतिपदस्य उम्मीदवारः जातः हैरिस् शुल्कविषये बाइडेनस्य नीतिं त्यक्ष्यति इति संकेताः अल्पाः एव सन्ति व्यापारप्रतिबन्धाः वा।

अमेरिकी "फोर्ब्स्" इति जालपुटे विश्लेषितं यत् बाइडेन् प्रशासनं "लघुप्राङ्गणं उच्चभित्तिं च" इति पद्धत्या शुल्कस्य उपयोगं करोति, यदि ट्रम्पः द्वितीयकार्यकालस्य आरम्भं करोति तर्हि चीनदेशात् आरभ्य आयातितस्य प्रत्येकं वस्तुनः कृते एतत् दृष्टिकोणं विस्तारयितुं शक्नोति ६०% शुल्कस्य अधीनम् अस्ति । अमेरिकनचिन्तनसमूहस्य पीटरसन इन्स्टिट्यूट् फ़ॉर् इन्टरनेशनल् इकोनॉमिक्स इत्यस्य आँकडानुसारं एषः शुल्कः अमेरिकनग्राहकानाम् उपरि करवृद्धेः बराबरः अस्ति यदि एतत् कार्यान्वितं भवति तर्हि प्रति अमेरिकनगृहे १७०० डॉलरस्य अतिरिक्तकरस्य बराबरः भविष्यति अनेन महङ्गानि वर्धयिष्यन्ति ।

प्रतिवेदने अपि दर्शितं यत् अमेरिकादेशेन दशकैः संवेदनशीलानाम् उद्योगानां समर्थनार्थं शुल्कानां उपयोगः कृतः, परन्तु अद्यत्वे एतेषु कश्चन अपि उद्योगः रोजगारस्य सार्थकं स्रोतः योगदानं न दत्तवान् यदा शुल्काः स्थायी आर्थिकरणनीत्याः भागाः भवन्ति तदा अन्ते ते देशस्य क्षयम् त्वरयन्ति ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।