समाचारं

अमेरिकीमाध्यमाः - अमेरिकी रक्षासचिवः पृष्टः यत् "हानियेहस्य हत्यायाः विषये अमेरिकादेशः पूर्वमेव सूचितः वा" इति, "टिप्पणी नास्ति" इति प्रतिवदति स्म ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] रायटर्, इजरायलस्य हारेत्ज् इत्यादीनां माध्यमानां ३१ जुलै दिनाङ्के प्राप्तानां प्रतिवेदनानां आधारेण हमास-संस्थायाः ३१ जुलै दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत् हमास-पोलिट्ब्यूरो-नेता इस्माइल-हनीयेः इरान्-देशे आसीत् इति पुष्टिं कृतवान्

ऑस्टिन, डेटा मानचित्र, स्रोत: अमेरिकी "कैपिटल हिल".

अमेरिकी-पत्रिकायाः ​​"न्यूयॉर्क-टाइम्स्"-पत्रिकायाः ​​नवीनतम-रिपोर्ट्-अनुसारं ३१ जुलै-दिनाङ्के यदा पृष्टः यत् "इजरायल-देशेन हनियाहस्य हत्या कृता वा, अमेरिका-देशाय पूर्वमेव अस्य कार्यस्य सूचना दत्ता वा" इति तदा अमेरिकी-रक्षा-सचिवः ऑस्टिनः अवदत् यत्, "सम्बद्धम् अयं विषयः, मम टिप्पणी नास्ति।"