समाचारं

संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् मध्य आफ्रिकागणराज्ये शस्त्रप्रतिबन्धं हृतवती

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् सर्वसम्मत्या ३० जुलै दिनाङ्के २७४५ इति प्रस्तावः पारितवती, मध्य आफ्रिकागणराज्ये शस्त्रप्रतिबन्धं हृतुं च निर्णयं कृतवती

संकल्पे सर्वेभ्यः संयुक्तराष्ट्रसदस्यराज्येभ्यः अपि अपेक्षितं यत् ते मध्याफ्रिकागणराज्ये संचालितसशस्त्रसमूहेभ्यः सम्बन्धितव्यक्तिभ्यः च सर्वप्रकारस्य शस्त्रस्य, सम्बद्धसामग्रीणां च प्रत्यक्षं वा परोक्षं वा आपूर्तिं, विक्रयणं वा स्थानान्तरणं वा निवारयितुं ३१ जुलै, २०२५ तः पूर्वं आवश्यकानि उपायानि कुर्वन्तु .

अस्मिन् संकल्पे मध्य आफ्रिकागणराज्यप्रतिबन्धविशेषज्ञसमूहस्य कार्यकालः २०२५ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं विस्तारितः अस्ति, यत्र विशेषज्ञसमूहेन २०२५ तमस्य वर्षस्य जनवरी-मासस्य ३१ दिनाङ्कात् परं सुरक्षापरिषदः समक्षं अन्तरिम-प्रतिवेदनं दातव्यं, अन्तिम-प्रतिवेदनं च २०२५ तमस्य वर्षस्य जून-मासस्य १५ दिनाङ्कात् परं न दातव्यम् इति । 2025. अन्तिमप्रतिवेदनं तथा च देशे सशस्त्रसमूहानां वित्तपोषणं आपूर्तिं च निरन्तरं कुर्वन्तः अवैध-अन्तर्राष्ट्रीय-व्यापार-जालस्य विश्लेषणार्थं प्यानलस्य विशेषं ध्यानं आकर्षयति।

सीसीटीवी-वार्ता-समाचार-अनुसारं ३० जुलै-दिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य चीनस्य उपस्थायि-प्रतिनिधिः दाई-बिङ्ग्-इत्यनेन मध्य-आफ्रिका-प्रतिबन्ध-संकल्पे सुरक्षा-परिषदः मतदानानन्तरं व्याख्यात्मक-भाषणे उक्तं यत् सुरक्षापरिषद् तस्मिन् दिने संकल्पं पारितवती इति मध्य आफ्रिकागणराज्ये मूलशस्त्रप्रतिबन्धं हृतुं सुरक्षाक्षमतानिर्माणं सुदृढं कर्तुं शान्तिप्रक्रियायाः उन्नयनार्थं च मध्य-आफ्रिका-सर्वकारयोः समर्थनं व्यावहारिकं महत्त्वपूर्णम् अस्ति

दाई बिंग् इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु चीन-आफ्रिका-देशयोः मध्ये राजनैतिकशान्तिप्रक्रिया निरन्तरं प्रगच्छति, शासनक्षमतासुधारं, शान्तिप्रक्रियायाः प्रवर्धनं, सुरक्षां स्थिरतां च निर्वाहयितुम् सकारात्मकप्रगतिः कृता अस्ति The efforts made by the Central African अस्य कृते सर्वकारः सर्वेषां कृते स्पष्टाः सन्ति। सुरक्षापरिषद्द्वारा पारितेन प्रस्तावेन मध्य आफ्रिकागणराज्यस्य विरुद्धं मूलशस्त्रप्रतिबन्धव्यवस्था रद्दीकृता, सशस्त्रसमूहानां विरुद्धं नूतनाः प्रतिबन्धाः च निर्धारिताः, अस्मिन् पुनः उक्तं यत् सुरक्षापरिषदः शस्त्रप्रतिबन्धस्य उपायाः, प्रतिवेदनस्य आवश्यकताः च मध्य आफ्रिकासर्वकारे न प्रवर्तन्ते। एतत् समायोजनं मध्य-आफ्रिका-सर्वकारस्य जनानां च वैधचिन्तानां सक्रियरूपेण प्रतिक्रियां ददाति ।

२०१३ तमस्य वर्षस्य डिसेम्बर्-मासे संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् मध्य-आफ्रिका-गणराज्ये शान्ति-स्थिरता-विघटनकारिषु शस्त्र-प्रतिबन्धस्य निर्णयं कृत्वा प्रस्तावम् अङ्गीकृतवती २०१४ तमस्य वर्षस्य जनवरीमासे सुरक्षापरिषद् इत्यनेन यात्राप्रतिबन्धः, सम्पत्तिनिरोधप्रतिबन्धः च अधिकतया प्रवर्तयितुं निर्णयः कृतः । ततः परं सुरक्षापरिषद् एतानि प्रतिबन्धानि अनेकवारं विस्तारितवती अस्ति ।

सम्पादक झांग लेई