समाचारं

एकस्य प्रस्तरस्य धारायाम् : हमासस्य नेता भवितुं कियत् भयङ्करम् ?

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयमाध्यमानां समाचारानुसारं ३१ जुलै दिनाङ्के स्थानीयसमये हमास-अधिकारिभिः पुष्टिः कृता यत् इराणस्य राजधानी तेहरान-नगरे तस्य एकः नेता इस्माइल-हनीयेः, एकः अंगरक्षकः च आक्रमणं कृत्वा मारितः।

हमासः मुख्यतया प्यालेस्टाइनदेशे सक्रियः कट्टरपंथी इस्लामिकसङ्गठनः अस्ति, इजरायलविरुद्धं सशस्त्रप्रतिरोधाय प्रसिद्धः च । हमास-सङ्घस्य एकः नेता इति नाम्ना इस्माइल हनीयेः बहुवारं हत्यानां, आक्रमणानां च लक्ष्यं प्राप्तवान् अस्ति । एतत् न केवलं तस्य राजनैतिकपरिचयस्य कारणात्, अपितु मध्यपूर्वे सः नेतृत्वं कुर्वन् हमासस्य महत्त्वात् अपि ।

इस्माइल हनीयेहस्य परिवारे ईश्वरः दयालुः न अभवत्।

इस्माइल हनिया इत्यस्य जन्म १९६२ तमे वर्षे अभवत् ।तस्य विशालः परिवारः अस्ति यत्र कुलम् १३ बालकाः सन्ति । मध्यपूर्वे एतादृशाः विशालाः परिवाराः असामान्याः न सन्ति, परन्तु हमास-सदृशस्य समूहस्य कृते तेषां उपस्थितिः सम्भाव्यं महत् जोखिमं प्रतिनिधियति । इजरायल् इत्यादिभिः प्रतिद्वन्द्वीभिः हनीयेहः लक्ष्यं कृत्वा तस्य परिवारस्य सदस्याः अनिवार्यतया उजागरिताः भवन्ति, प्रपाते च भवन्ति ।

इस्माइल हनीयेहः अन्तिमेषु वर्षेषु अनेकाः पारिवारिकदुःखदघटनानां अनुभवं कृतवान् अस्ति । समाचारानुसारं इजरायलस्य वायुप्रहारैः तस्य त्रयः पुत्राः चत्वारः पौत्राः च मृताः । उत्तरे गाजापट्टिकायां शरणार्थीशिबिरे एषः आक्रमणः अभवत् यत्र ते ईद-अल्-फितर-उत्सवम् आचरन्ति स्म । तदतिरिक्तं गाजादेशे इजरायलस्य सैन्यकार्यक्रमस्य आरम्भात् एव तस्य परिवारस्य ६० सदस्याः मारिताः इति हनिएः दावान् अकरोत् ।

एतेभ्यः घटनाभ्यः न कठिनं द्रष्टुं यत् हमास-सङ्घस्य नेता भवितुं खलु उच्च-जोखिम-व्यापारः अस्ति, प्रायः परिवारस्य सदस्याः जीवितुं न शक्नुवन्ति यदि हनियायाः एव नेता भवितुं विकल्पः अस्ति तर्हि परिवारस्य सदस्याः केवलं निर्दोषाः पीडिताः इति वक्तुं शक्यन्ते येषां विकल्पः नास्ति। एकदा भवन्तः हमास-नेतुः पुत्रः वा बन्धुः वा भवन्ति तदा भवन्तः लक्ष्यं भवन्ति ।

हमास-नेतारः प्रायः अत्यन्तं उच्च-जोखिमानां सामनां कुर्वन्ति यतोहि ते इजरायल-देशस्य तस्य मित्रराष्ट्रानां च कृते प्रत्यक्षं खतरान् प्रतिनिधियन्ति । एषः न केवलं राजनैतिकसङ्घर्षः, अपितु जीवनमरणयोः युद्धम् अस्ति । हनियाहस्य अतिरिक्तं बहवः हमास-नेतारः तेषां परिवारजनाः च सन्ति येषां उपरि आक्रमणं वा वधः वा अभवत् ।

अहमद यासिन् : हमास-सङ्घस्य संस्थापकानाम् एकः । अस्मिन् आक्रमणे तस्य परितः अनेके जनाः अपि मृताः ।

अब्देल् अजीज अल-रन्तिसी : यासिन्-नगरस्य आक्रमणानन्तरं हमास-सङ्घस्य नेता इति कार्यं स्वीकृतवान्, तस्मिन् एव वर्षे इजरायल्-देशस्य विमान-आक्रमणे अपि सः मृतः ।

खालिद मशलः - हमासस्य राजनैतिकनेता यः बहुवारं हत्यायाः लक्ष्यं कृतवान् अस्ति। १९९७ तमे वर्षे इजरायलस्य गुप्तचरसंस्था मोसाड् इत्यनेन तस्य विषं दातुं प्रयत्नः कृतः, परन्तु असफलः अभवत्, अन्तर्राष्ट्रीयदबावेन प्रतिकारकं मुक्तं च ।

अबू मर्ज़ूकः - हमास-राजनैतिक-ब्यूरो-सङ्घस्य वर्तमानः उपाध्यक्षः सः बहुवारं हत्यायाः प्रयासं कृतवान् अस्ति तथा च तस्य परिवारः बहुवारं संकटग्रस्तः अस्ति।

मोहम्मद डेइफः - हमास-सैन्यनेता, सः अनेकवारं हत्यायाः प्रयासात् पलायितवान् सः अपि एकं नेत्रं त्यक्तवान्, तस्य हत्यानां कारणेन स्वस्य बाहुयुग्मे विकलाङ्गः अभवत्। २०१४ तमे वर्षे इजरायलस्य विमानप्रहारेन तस्य पत्नी, ७ मासस्य पुत्रः, ३ वर्षीयः पुत्री च मृताः ।

वर्षेषु हमास-नेतृणां परिवारेषु बहुधा आक्रमणानि न केवलं तेषां उच्च-जोखिम-स्थितिं प्रकाशयन्ति अपितु संघर्षस्य कठोर-वास्तविकताम् अपि प्रतिबिम्बयन्ति |. हनीयेहस्य अन्येषां च हमास-नेतृणां पारिवारिक-दुःखदघटनानां स्मरणं भवति यत् इजरायल-प्यालेस्टिनी-सङ्घर्षे प्रचलति राजनैतिकनेतारः तेषां परिवाराः च प्रायः द्वन्द्वस्य लक्ष्यं शिकाराः च भवन्ति एतानि दुःखदघटनानि मध्यपूर्वे तनावान् अधिकं वर्धितवन्तः, शान्तिपूर्णसमाधानस्य महत्त्वं तात्कालिकतां च प्रकाशितवन्तः।