समाचारं

इजरायल् लेबनानदेशे वायुप्रहारं करोति, हिजबुलसेनापतिस्य जीवनं मृत्युः च रहस्यम्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायल्-लेबनान-हिजबुल-सङ्घयोः मध्ये वैरस्यं वर्धमानं दृश्यते । स्थानीयसमये जुलैमासस्य ३० दिनाङ्के सायं लेबनानदेशस्य राजधानी बेरूत-नगरस्य दक्षिण-उपनगरे इजरायल्-देशस्य विमान-आक्रमणेन न्यूनातिन्यूनम् एकः महिला, द्वौ बालकौ च मृतौ, अन्ये दर्जनशः जनाः च घातिताः

नागरिकहतानां अतिरिक्तं इजरायलसेना लेबनानदेशस्य हिज्बुल-सङ्घस्य सेनापतिं मारितवती इति दावान् कृतवती, यस्य विषये इजरायल-कब्जितस्य गोलान्-उच्चस्थानस्य मेजिदार-शम्स्-नगरस्य पूर्व-आक्रमणस्य उत्तरदायी इति तस्याः मतम् आसीत् लेबनानस्य हिजबुल-सङ्घः गोलान्-उच्च-आक्रमणे किमपि संलग्नतां नकारयति, सेनापतिस्य मृत्योः तत्क्षणं पुष्टिं च न कृतवान् ।

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमात् आरभ्य इजरायल्-लेबनान-हिजबुल-सङ्घः विगत-दश-मासेषु प्रायः प्रतिदिनं परस्परं आक्रमणं कुर्वन्तौ स्तः । परन्तु ते पूर्वं विग्रहान् निम्नस्तरं कृतवन्तः । गोलान्-उच्चस्थानस्य आक्रमणात् आरभ्य इजरायल्-लेबनानयोः मध्ये द्वन्द्वः क्षेत्रीययुद्धरूपेण परिणमति इति बाह्यजगत् चिन्ताम् अनुभवति

लेबनानस्य हिजबुल-सेनापतिस्य जीवनं मृत्युः च अज्ञातम्

३० जुलै दिनाङ्के स्थानीयसमये सायं कालस्य समये हसन नूरेद्दीनः बेरूतस्य दक्षिण उपनगरस्य समीपे मोटरसाइकिलयानं चालयन् आसीत् यदा सः सहसा विशालः विस्फोटः श्रुतवान् यत् "एतत् ड्रोन्-यानेन आक्रमणम् इव आसीत्

नूरेद्दीनः सम्यक् आसीत् । लेबनानदेशस्य राष्ट्रियसमाचारसंस्थायाः अनुसारं तस्मिन् दिने इजरायलस्य ड्रोन्-यानेन त्रीणि क्षेपणास्त्राणि प्रक्षेपितानि, बेरुत-नगरस्य दक्षिण-उपनगरेषु वायु-आक्रमणं च कृतम्

विमानप्रहारस्य विशिष्टं स्थानं बेरूतस्य दक्षिण उपनगरे हरेट् हेरिक् इति जनसङ्ख्यायुक्ते नगरीयपरिसरस्य आसीत् यत्र हिजबुल-सङ्घस्य केचन राजनैतिक-सुरक्षा-क्रियाकलापाः सन्ति किन्तु तत्र बहवः लघुदुकानानि, अपार्टमेण्ट्-भवनानि च सन्ति

वायुप्रहारेन अनेके अपार्टमेण्टभवनानि भृशं क्षतिग्रस्ताः अभवन्, भवनानां भागाः अपि पतिताः । सीएनएन-अनुसारं यस्य भवनस्य उपरि आक्रमणं कृतम् आसीत् तस्य विपरीतभागे स्थितस्य वस्त्रभण्डारस्य निगरानीय-वीडियो-माध्यमेन ज्ञातं यत् वायु-आक्रमणेन न्यूनातिन्यूनं द्वौ विस्फोटौ प्रवृत्तौ, तदनन्तरं गर्जनाः प्रकाशस्य च किरणाः च अभवन्, तदनन्तरं विशालाः विस्फोटाः, काचः च भग्न-ध्वनयः च अभवन्

लेबनानदेशस्य स्वास्थ्यविभागेन उक्तं यत् वायुप्रहारैः न्यूनातिन्यूनम् एकः महिला, द्वौ बालकौ च मृताः, ७४ जनाः च घातिताः। ज्ञातव्यं यत् इजरायलपक्षः दावान् अकरोत् यत् इजरायलसेना बेरूतनगरे लक्ष्यविरुद्धं वधकार्यक्रमं प्रारब्धवान्, यत्र लेबनानदेशस्य हिजबुल-सङ्घस्य सेनापतिः मृतः, अयं वायु-आक्रमणः अद्यतन-इजरायल-कब्जितस्य गोलान्-उच्चस्थानस्य मेजिदार-शाह-नगरस्य प्रतिकाररूपेण आसीत् मेस् इत्यस्य उपरि आक्रमणस्य उत्तरदायी आसीत् ।

सेनापतिः फुआद् शुकुर् (हाजी मोहसिन् इति अपि प्रसिद्धः) अस्ति, यः लेबनानस्य हिजबुलस्य सैन्यसेनापतिः सामरिकसेनानां प्रमुखः च अस्ति, लेबनानस्य हिजबुलस्य नेता नस्रुल्लाहस्य वरिष्ठसैन्यपरामर्शदाता च अस्ति

लेबनान-हिजबुल-सङ्घस्य सूत्रेषु उक्तं यत् शुकुरस्य पूर्वसैन्यसेनापतिः लेबनान-हिजबुल-सङ्घस्य द्वितीय-कमाण्डः च इमाद-मुघ्निया-इत्यनेन सह निकटः सम्बन्धः अस्ति २००८ तमे वर्षे सीरियाराजधानी दमिश्के मुघ्नीयेहस्य हत्यायाः अनन्तरं लेबनानदेशस्य हिजबुल-सङ्घस्य मध्ये शौकरस्य भूमिका अधिका प्रमुखा अभवत् ।

अमेरिकादेशस्य मतं यत् १९८३ तमे वर्षे अक्टोबर्-मासस्य २३ दिनाङ्के बेरूत-नगरे अमेरिकी-समुद्री-सेनायाः बैरेक्-इत्यत्र बम-प्रहारस्य क्रमेण शुकुर्-इत्यस्य केन्द्रभूमिका आसीत्, यस्मिन् २४१ अमेरिकी-सैन्यकर्मचारिणः मृताः शुकुरस्य ग्रहणाय अमेरिकादेशः अपि ५० लक्षं अमेरिकीडॉलर् पुरस्कारं प्रस्तावितवान् ।

यद्यपि इजरायल् इत्यनेन शुकुरः वायुप्रहारेन मृतः इति दावान् अकरोत् तथापि लेबनानदेशस्य हिज्बुल-अधिकारिणः शुकुर्-विषये तस्य स्थितिविषये वा किमपि वक्तव्यं न दत्तवन्तः । आक्रमणस्य किञ्चित्कालानन्तरं लेबनानदेशस्य हिजबुलस्रोतानां कथनमस्ति यत् शुकुरः विमानप्रहारात् बृतः अभवत्।

सीबीएस-अनुसारं वायुप्रहारस्य किञ्चित्कालानन्तरं नस्रल्लाहः सामाजिकमाध्यमेषु अपि लिखितवान् यत् "हत्यायाः प्रयासः" सफलः न अभवत्, सर्वान् तथ्यान् गृहीत्वा प्रतिक्रियारूपेण आधिकारिकं वक्तव्यं निर्गमिष्यति इति

“लेबनान हिजबुल-सङ्घः दुविधायां वर्तते”

वस्तुतः गोलान-उच्चस्थल-आक्रमणस्य अनन्तरं इजरायल्-प्रधानमन्त्री नेतन्याहू प्रतिकारं कर्तुं प्रतिज्ञां कृतवान् यत् लेबनान-हिजबुल-सङ्घः तस्य "बहुमूल्यं दास्यति" इति, बहिः जगति अपि इजरायल्-देशः आगामिषु कतिपयेषु दिनेषु कार्यवाही करिष्यति इति अपेक्षां कृतवान्

परन्तु राजनयिकानां आश्चर्यं यत् इजरायल्-देशस्य बेरुत-देशे प्रत्यक्षं वायुप्रहारः आसीत् । इजरायलस्य अन्तिमः वायुप्रहारः अस्मिन् वर्षे जनवरीमासे अभवत् यत् इजरायलस्य ड्रोन्-यानैः बेरूत-नगरस्य दक्षिण-उपनगरे स्थितस्य प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) कार्यालये आक्रमणं कृतम्, यस्मिन् हमास-पोलिट्-ब्यूरो-संस्थायाः उपाध्यक्षः सालेह-अलुरी-इत्येतत् मृतः

लेबनानदेशस्य विदेशमन्त्री हबीबः अवदत् यत् इजरायलस्य मित्रराष्ट्रैः गारण्टी दत्ता यत् इजरायल् सीमितरूपेण प्रतिक्रियां दास्यति, युद्धं न प्रवर्तयिष्यति इति was generally believed that Israel will respond in a limited manner and will not trigger a war , इजरायलस्य प्रतिक्रियायाः स्तरः न्यून-सङ्घर्ष-परिधिषु एव तिष्ठति, तथा च बहवः जनाः अपेक्षां न कृतवन्तः यत् इजरायल्-देशः प्रत्यक्षतया बेरूत-देशे आक्रमणं करिष्यति, यत् आक्रमणं प्रेरयितुं शक्नोति इजरायलस्य प्रमुखजनसंख्याकेन्द्रे लेबनानदेशस्य हिजबुल-सङ्घटनेन ।

इजरायलस्य विमानप्रहारस्य लक्ष्यस्य चयनं लेबनानदेशस्य हिजबुल-सङ्घस्य कृते व्यापकं सन्देशं प्रेषयितुं प्रयत्नः भवितुम् अर्हति । ब्रिटिश- "गार्जियन" इत्यनेन दर्शितं यत् इजरायल्-देशः एतस्य उपयोगं कृत्वा लेबनान-हिजबुल-सङ्घं वक्तुं इच्छति यत् ते संस्थायाः आधारशिबिरस्य नेतृत्वे आक्रमणं कर्तुं शक्नुवन्ति इति।

लेबनानदेशस्य प्रधानमन्त्रिकार्यालयेन एकस्मिन् वक्तव्ये उक्तं यत् लेबनानदेशस्य परिचर्याकर्ता प्रधानमन्त्री मिकाटी इत्यनेन बेरूतदेशस्य विरुद्धं इजरायलस्य “आक्रामकतायाः” निन्दां कृता, इजरायलेन नागरिकानां वधः अन्तर्राष्ट्रीयकानूनस्य अन्तर्राष्ट्रीयमानवतावादीकानूनस्य च स्पष्टं उल्लङ्घनम् इति च दर्शितम्। हबीबः अवदत् यत् लेबनानदेशः संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे शिकायतां दातुं योजनां करोति, लेबनानदेशस्य हिजबुलपक्षस्य सम्भाव्यप्रतिक्रियायाः कारणात् स्थितिः न वर्धते इति आशास्ति।

इजरायलस्य वायुप्रहारस्य अनन्तरं मध्यपूर्वस्य बहवः देशाः तस्य निन्दां कृतवन्तः । सीरियादेशस्य विदेशमन्त्रालयेन "इजरायलस्य लेबनानदेशस्य सार्वभौमत्वस्य प्रकटं उल्लङ्घनं अन्तर्राष्ट्रीयकानूनस्य उल्लङ्घनं च" इति निन्दां कृत्वा एकं वक्तव्यं प्रकाशितम्। इराणस्य विदेशमन्त्रालयस्य प्रवक्ता अवदत् यत् इजरायल्-अमेरिका-देशयोः उत्तरदायी “तनावानां वर्धनं, क्षेत्रे संकटस्य व्याप्तेः विस्तारः च” इति

लेबनानदेशस्य संयुक्तराष्ट्रसङ्घस्य विशेषसमन्वयिका यानिना हेनिस्-प्लाश्चट् इत्यनेन बेरूतनगरे इजरायलस्य वायुप्रहारैः नागरिकहतानां विषये "चिन्ता प्रकटिता" तथा च तनावस्य वर्धमानस्य कारणेन सर्वेभ्यः पक्षेभ्यः शान्तिं संयमं च स्थापयितुं आग्रहः कृतः।

इजरायल-अधिकारिणः द्वौ, यौ नाम न प्रकाशयितुं शर्तं कृतवान्, रायटर्-पत्रिकायाः ​​समीपे अवदन् यत् यदा इजरायल् हिज्बुल-विरुद्धं प्रतिकारं कुर्वन् अस्ति, तदा सः लेबनान-देशं “सर्व-युद्धे” कर्षयितुम् न इच्छति तदनन्तरं इजरायल-रक्षासेना इजरायल-जनानाम् कृते नूतनानि निष्कासन-निर्देशानि न निर्गमिष्यामि इति अवदत् । ब्रिटिश-प्रसारणनिगमः (BBC) दर्शितवान् यत् एतेन ज्ञायते यत् इजरायल् लेबनान-हिजबुल-सङ्घस्य प्रमुख-तत्काल-प्रतिक्रियायाः अपेक्षां न करोति, तथा च उभयपक्षः "पूर्ण-युद्धस्य" व्ययस्य विषये अवगतौ स्तः

अमेरिकीराजनैतिकवार्ताजालस्य "पोलिटिको" इत्यस्य अनुसारं, अन्तिमेषु दिनेषु, स्थितिः हिमगोलकवत् वर्धते इति चिन्तायाः कारणात्, यूरोपीयनेतारः अधिकारिणः च मध्यपूर्वस्य अधिकारिभिः सह सम्पर्कं कुर्वन्ति यत् ते व्यापकं संघर्षं परिहरितुं प्रयतन्ते अद्यापि स्पष्टं न भवति यत् तेषां प्रतिक्रिया का अस्ति।

बेरूतदेशे इजरायलस्य वायुप्रहारस्य अनन्तरं अमेरिकीश्वेतभवनस्य प्रेससचिवः जीन्-पियर् इत्यनेन उक्तं यत् इजरायल्-लेबनान-हिजबुल-सङ्घयोः युद्धम् अपरिहार्यम् इति अमेरिका-देशः न मन्यते यत् "वयं स्थितिं वर्धमानं न द्रष्टुम् इच्छामः। वयं न इच्छामः।" पूर्णरूपेण युद्धं द्रष्टुं” इति ।

"एषः गम्भीरः आक्रमणः अस्ति, तथा च एतेन लेबनान-हिजबुल-सङ्घः वास्तविक-दुविधायां स्थापितः। अस्माभिः यत् ध्यानं दातव्यं तत् अस्ति यत् ते अग्रे किं करिष्यन्ति "अन्तर्राष्ट्रीय-संकट-अनुसन्धान-समूहस्य अमेरिकी-कार्यक्रम-निदेशकः, यत् 2019 तमे वर्षे स्थितम् अस्ति ब्रुसेल्स्, बेल्जियमः माइकल हान्ना इत्यनेन उक्तं यत् वयम् अधुना सम्भाव्यवृद्धिचक्रे स्मः यत् अन्ते अनियंत्रितमार्गं प्रति नेतुम् अर्हति, यद्यपि कोऽपि पक्षः "सर्वतः युद्धे" पतितुं न इच्छति।

लेबनानदेशस्य एकः अधिकारी द एसोसिएटेड् प्रेस इत्यस्मै अवदत् यत् हिजबुलः इजरायलविरुद्धं "पूर्णपरिमाणं युद्धं" कर्तुम् इच्छति, परन्तु यदि द्वन्द्वः उद्भवति तर्हि सः युद्धं कर्तुं सज्जः अस्ति। तान् प्रयोजयन्तु।

बीजिंग न्यूजस्य संवाददाता लुआन् रुओक्सी

संपादक झांग लेई प्रूफरीडिंग यांग ली