समाचारं

रूसी-बम्ब-प्रहरकाः जापान-सागरे उच्चसमुद्रेषु उड्डीयन्ते स्म जापानी-माध्यमाः : जापान-अमेरिका-देशयोः निरोधाय

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ३१ जुलै दिनाङ्के वृत्तान्तः जापानप्रसारणसङ्घस्य जालपुटे ३१ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य रक्षामन्त्रालयेन घोषितं यत् रूसीदीर्घदूरपर्यन्तं रणनीतिकबम्बविमानेन जापानसागरस्य तटस्थजलस्य उपरि नियमितरूपेण उड्डयनं सम्पन्नम्। जापान-अमेरिका-देशयोः नियन्त्रणं कर्तुं एतत् कदमः भवितुं शक्नोति ।

समाचारानुसारं रूसस्य रक्षामन्त्रालयेन ३० तमे दिनाङ्के घोषितं यत् द्वौ Tu-95 दीर्घदूरपर्यन्तं बम्बविमानौ जापानसागरस्य उच्चसमुद्रेषु नियमितरूपेण उड्डयनं कृतवन्तौ, अपि च एकं भिडियो अपि प्रकाशितम्।

रूसदेशेन उक्तं यत् अन्तर्राष्ट्रीयकानूनस्य सख्यं अनुपालनं कृत्वा रूसीविमानचालकाः आर्कटिकवृत्तस्य, उत्तराटलाण्टिकस्य, कृष्णसागरस्य, बाल्टिकसागरस्य, प्रशान्तमहासागरस्य च उच्चसमुद्रेषु नियमितरूपेण उड्डयनं कुर्वन्ति

समाचारानुसारं रूसस्य रक्षामन्त्रालयेन अपि घोषितं यत् अस्मिन् वर्षे जनवरी-एप्रिल-मासेषु जापान-सागरस्य तटस्थजलस्य उपरि सामरिक-बम्ब-विमानाः अपि उड्डीयन्ते स्मप्रेषणं वहितुं शक्नोतिपरमाणुशस्त्रम्सामरिक-बम्ब-विमानाः जापान-अमेरिका-देशयोः नियन्त्रणार्थं निर्मिताः भवेयुः, येषां युक्रेन-विषये रूस-देशेन सह संघर्षाः वर्धन्ते ।

अपरपक्षे रूसस्य रक्षामन्त्रालयेन अपि ३० तमे दिनाङ्के घोषितं यत् रूसी उत्तरबेडाः, प्रशान्तबेडाः, बाल्टिकबेडाः इत्यादयः स्वस्वक्षेत्रेषु बृहत्प्रमाणेन अभ्यासं करिष्यन्ति इति। अस्मिन् अभ्यासे विभिन्नप्रकारस्य ३०० जहाजाः २०,००० तः अधिकाः सैनिकाः च सम्मिलिताः भविष्यन्ति । (संकलित/लिउ लिन्) २.