समाचारं

कपासः - रूस-युक्रेनयोः संघर्षस्य अनन्तरं रूसस्य वैश्विकसैन्यकार्यक्रमाः प्रभाविताः सन्ति वा ?

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/Observer.com स्तम्भकार मियां मु]

३० जुलै दिनाङ्के चतुर्दिवसीययात्रायाः समाप्तेः अनन्तरं रूसी नौसैनिकदलः हवाना-बन्दरगाहात् निर्गतवान् ।

एकमासाधिकं यावत् रूसी-नौसेनायाः क्यूबा-देशस्य द्वितीयः भ्रमणः अस्ति । एकमासात् किञ्चित् अधिकं पूर्वं हवाना-बन्दरगाहस्य घाटस्य उपरि परियोजना 22350-फ्रीगेट् गोर्शकोव्, पी-5757 समुद्रीय-उद्धार-टग् ​​निकोलाय-चिकेल्, प्रोजेक्ट् 23130 मध्यम-आकारस्य अपतटीय-आपूर्ति-जहाजं पा च द्रष्टुं शक्नुवन्ति स्म ५६१ कजान बहुउद्देशीय परमाणु पनडुब्बी ।

रूसीपरमाणुपनडुब्बीनां उद्भवेन अमेरिकादेशः अतीव घबराहटः अभवत् ।रूसी-बेडानां स्थानं ज्ञातुं अमेरिकी-बोइङ्ग्-पी-८ए-पोसिडन्-विमानं क्यूबा-देशस्य हवाना-बन्दरगाहस्य समीपे प्रातःकालात्, जलान्तरे अपि परिभ्रमतिसोनार शङ्कितं जलं बोयैः पूरितम्। परन्तु बहु कष्टानन्तरं अमेरिकनजनाः जलध्वनिबोयाभण्डारस्य महतीं मात्रां सेवन्ते स्म किन्तु किमपि न प्राप्तवन्तः । एतेन रेड स्टार टीवी इत्यस्य सैन्य-आयोजकः अलेक्सी येगोरोवः उपहासं न कर्तुं न शक्तवान् यत् यदि भवान् जानाति यत् एतत् कुत्र अस्ति तर्हि एकः वा द्वौ वा बोयौ पर्याप्तौ, परन्तु शङ्कितजलयोः अमेरिकीसैन्येन १५०० बोयाः पातिताः।

रूसी-बेडाः बहुधा क्यूबा-देशं गच्छन्ति ।

१९६२ तमे वर्षे क्यूबादेशस्य क्षेपणास्त्रसंकटस्य समये सोवियतसेना क्यूबादेशे पञ्च बैलिस्टिकक्षेपणास्त्ररेजिमेण्ट्-नियोजनस्य योजनां कृतवती ।क्षेपणास्त्रसेनायाः समर्थनार्थं सोवियतसेना मूलतः बहूनां वायुरक्षायाः भूसेनायाः च परिनियोजनं कर्तुं योजनां कृतवती, यत्र २ अल्पदूरपर्यन्तं क्षेपणास्त्ररेजिमेण्ट् (परमाणुशिरैः सुसज्जितैः अल्पदूरपर्यन्तं क्रूज्-क्षेपणास्त्रैः सुसज्जिताः), २ वायुः च सन्ति रक्षाविभागाः (सम्पन्नाःविमानविरोधी क्षेपणास्त्रम्) इत्यादिसैनिकाः, कुलबलं ५०,८७४ ।

तदनुरूपं १९६२ तमे वर्षे क्यूबा-संकटकाले सोवियतसैन्यस्य योजनायाः अपेक्षया रूसीसैन्यस्य क्यूबा-देशस्य यात्रा सर्वथा भिन्ना अस्ति ।बृहत्तमः अन्तरः अस्ति यत् १९६२ तमे वर्षे सोवियत-बी-५९ परमाणु-पनडुब्बी वहति स्मपरमाणुशस्त्रम् , प्रायः परमाणुयुद्धं प्रेरयति स्म । अतः क्यूबा-पक्षेण सक्रियरूपेण तत्क्षणमेव उक्तं यत् कजान-बहुकार्यात्मका परमाणु-पनडुब्बी अस्मिन् समये क्यूबा-देशम् आगत्य परमाणुशस्त्राणि न वहति स्म इदमपि द्रष्टुं शक्यते यत् रूसीसेना सम्प्रति अमेरिकादेशेन सह प्रत्यक्षसङ्घर्षस्य विषये विचारं न कुर्वती अस्ति, परन्तु अधिकं चेतावनीरूपेण अस्ति अन्ततः रूसः अद्यापि न इच्छति यत् अमेरिका, नाटो च प्रत्यक्षतया अस्मिन् कार्ये सम्मिलितुं उपक्रमं कुर्वन्तु रूस-युक्रेन युद्धम्।

यद्यपि अमेरिकादेशः कथयति यत् क्यूबादेशस्य रूसीयुद्धपोतानां भ्रमणेन स्वस्य कृते किमपि खतरा न भवति तथापि समीपे अष्टानां अमेरिकीयुद्धपोतानां नियोजनात् ते पूर्णतया सज्जाः सन्ति इति द्रष्टुं शक्यते, अनुवर्तननिरीक्षणं च स्वाभाविकतया अपरिहार्यम् अस्ति अमेरिकी दक्षिणकमाण्डस्य अनुसारं अमेरिकादेशः लॉस एन्जल्स-प्रकारस्य परमाणुपनडुब्बी USS Helena इति क्यूबादेशं प्रेषितवान् यतः रूसीयुद्धपोताः तत्र आसन् । एसोसिएटेड् प्रेसस्य प्रतिवेदने अपि अत्र उक्तं यत् अमेरिकी-नौसेनायाः पनडुब्बी रूसी-बेडानां भ्रमणस्य प्रतिक्रियारूपेण "बलं दर्शयितुं" आगता ।

परन्तु लेखकस्य मतं यत् सम्प्रति अमेरिका-रूसयोः प्रत्यक्षसम्पर्कस्य सैन्यसाधनानाम् आकारः परिमाणं च बृहत्परिमाणस्य संघर्षस्य आरम्भार्थं पर्याप्तं नास्ति, तथा च द्वयोः परमाणुशक्तयोः अग्निविनिमयस्य इच्छा नास्ति कालः ।

रूसीसैन्यस्य वैश्विकसैन्यक्रियाकलापस्य उपरि रूस-युक्रेन-युद्धस्य प्रभावः

रूस-युक्रेन-सङ्घर्षस्य प्रारम्भानन्तरं रूस-देशेन युक्रेन-युद्धक्षेत्रे सैन्यशक्तिः महतीं निवेशिता, एकदा बहिः जगत् चिन्तितवान् यत् रूसस्य वैश्विकसैन्यकार्यक्रमाः एतेन प्रभाविताः भविष्यन्ति इति

रूस-युक्रेन-युद्धक्षेत्रस्य स्थितिं दृष्ट्वा अस्मिन् युद्धे रूसस्य महती हानिः अभवत् एव । रूस-युक्रेन-युद्धकाले युक्रेनदेशेन रूसस्य "कालासागरबेडानां" मुख्यालयं, प्रमुखाणि, फ्रीगेट्, पनडुब्बी इत्यादीनि बहवः लक्ष्याणि च आक्रमणं कृत्वा क्षेपणास्त्रैः, आत्मघाती ड्रोन्, आत्मघाती ड्रोन् च उपयुज्य अनेके परिणामाः प्राप्ताः २०२२ तमस्य वर्षस्य एप्रिलमासस्य अन्ते रूस-युक्रेन-युद्धस्य आरम्भात् मासद्वयानन्तरं युक्रेन-देशेन नेप्च्यून-क्षेपणास्त्रद्वयस्य उपयोगः कृतः यत् रूसी-कृष्णसागर-बेडायाः प्रमुखं जहाजं मोस्क्वा-इत्येतत् डुबत्

गतवर्षे सेवास्टोपोल्-नगरे नाटो-क्षेपणास्त्र-आक्रमणे रोस्तोव्-ऑन्-डॉन्-इत्येतत् भृशं क्षतिग्रस्तं जातम्, तस्य वाहनं टोकं कृत्वा विच्छिन्नं भवितुम् अर्हति । पूर्वं युक्रेनदेशेन अपि रूसस्य कृष्णसागरस्य बेडायाः टाइप् ७७५ कैसर कुनिकोव इत्यस्य उपरि आत्मघाती ड्रोनेन आक्रमणं कृतम् इति दावितम् ।

युक्रेनदेशस्य वार्तानुसारं २०२२ तमस्य वर्षस्य फेब्रुवरीमासे द्वन्द्वस्य आरम्भात् आरभ्य युक्रेनदेशेन २० तः अधिकाः रूसीजहाजाः नष्टाः अभवन् । तस्मिन् एव काले रूसीयुद्धविमानानि पातितानि इति वार्ता काले काले प्रसारिता आसीत् उपकरणानि, ए-५० पूर्वसूचनाविमानस्य अपि हानिः अभवत् ।

यत् वयं उपेक्षितुं न शक्नुमः तत् अस्ति यत् सोवियतकालस्य तुलने न केवलं रूसीसैन्यस्य सैन्यसाधननिर्माणक्षमतायां महती न्यूनता अभवत्, अपितु निर्माणदक्षतायाः अपि महती न्यूनता अभवत् एतेन रूसस्य कृते अल्पकाले एव गोदीतः नूतनानि मार्गदर्शितक्षेपणास्त्रक्रूजर्, मार्गदर्शितक्षेपणास्त्रविध्वंसकं, परमाणुशक्तियुक्तानि पनडुब्बयः च गोदीतः बहिः आनेतुं असम्भवं भवति तस्मिन् एव काले रूसीसेनायाः पञ्चमपीढीयाः युद्धविमानाः अधुना एव सामूहिकनिर्माणं आरब्धवन्तः, एतत् न वक्तव्यं यत् रूसीसु-३५ युद्धविमानाः एवियोनिक्स-प्रणाल्याः दृष्ट्या तुल्यकालिकरूपेण पश्चात्तापाः सन्ति

परन्तु पुटिन् तत्सम्बद्धानां समस्यानां विषये अपि अवगतः अस्ति, अपूर्वः सैन्यभ्रष्टाचारविरोधी च संकेतः अस्ति । अद्यतन-जहाज-निर्माण-सम्मेलने सः अपि अवदत् यत् २०२४ तमे वर्षे रूसी-नौसेना ४० तः अधिकानि नूतनानि जहाजानि प्राप्स्यति, तस्मिन् एव काले च एकवारादधिकं उक्तवान् यत् सा रूसी-सैन्यस्य उपकरणानां आधुनिकीकरणं करिष्यति इति नौसेनायाः दृष्ट्या रूसस्य एकमात्रं विमानवाहकं कुज्नेत्सोव् मुर्मान्स्क्-नगरस्य ३५ तमे जहाजमरम्मतसंस्थाने मरम्मतं आधुनिकीकरणं च कुर्वन् अस्ति अग्रिमेषु १० वर्षेषु उन्नतपूर्वचेतावनी, आदेशः, संचारप्रणाल्याः च क्रमेण अन्यः परिनियोजितः भविष्यति, शस्त्राणां, उपकरणानां च उन्नयनेन वायुअन्तरिक्षबलस्य निर्माणं "द्रुतमार्गे" स्थास्यति

अधुना एव रूसीसेना ७६ सु-५७ युद्धविमानानाम् आदेशं दत्तवती The newly deliveredयोद्धाअस्मिन् सर्वाणि अपेक्षितानि डिजाइनविशेषतानि भविष्यन्ति, यथा चोरी, इलेक्ट्रॉनिकयुद्धं प्रक्षेपणस्य क्षमता, एईएसई सक्रियचरणीयसरणौ रडारेण च सुसज्जितम् ।

यद्यपि रूसस्य सैन्यक्षमता अमेरिका-नाटो-देशयोः सह शिरःस्पर्धां कर्तुं न शक्नोति तथापि तस्य परमाणुशस्त्रशस्त्रागारेन सह निश्चितं सुरक्षाप्रतिश्रुतिं प्राप्नोति सम्प्रति स्वस्य प्रबलसैन्यनिर्माणक्षमतया रूसीसेना रूसी-युक्रेन-युद्धक्षेत्रे हानिः अपि पूरयितुं समर्था अस्ति, तस्मात् वैश्विकसैन्यकार्यक्रमेभ्यः पर्याप्ताः परिस्थितयः सृज्यन्ते

रूसी सैन्यवैश्विकसैन्यकार्यक्रमाः सामरिकप्रयोजनानि च

जुलैमासस्य आरम्भे अमेरिकीसैन्यलेफ्टिनेंट् कर्णेलः विश्लेषकः च अवकाशप्राप्तः डैनियल डेविस् अमेरिकीपत्रिकायां "द नेशनल् इन्टरेस्ट्" इति लेखं प्रकाशितवान् यत् युक्रेनदेशस्य युद्धक्षेत्रे रूसदेशं पराजयितुं कोऽपि सम्भावना नास्ति, तस्य प्राप्तः कोऽपि संसाधनः अपि सहायकः न भविष्यति इति एतेन अपि किञ्चित्पर्यन्तं व्याख्यायते यत् रूसस्य वैश्विकसैन्यकार्यक्रमं कर्तुं कुत्र विश्वासः अस्ति ।

रूस-युक्रेन-युद्धस्य अतिरिक्तं रूसी-सैन्यस्य वर्तमान-वैश्विक-सैन्य-क्रियाकलापाः मुख्यतया नौसैनिक-वायुसेना-गस्त्य-अभ्यासाः च सन्ति गतसप्ताहे, तथा च फिलिपिन्स् समुद्रे चीनस्य नौसेनायाः युद्धपोतदलेन सह।

गस्तीयाने भागं गृहीतवन्तः प्रशान्तबेडायाः "परफेक्ट्" फ्रीगेट् तथा चीनीयजनमुक्तिसेनानौसेनायाः युद्धपोतदलः च आसन्, यत्र "यिन्चुआन्" विध्वंसकः, "हेङ्गशुई" फ्रीगेट्, "वेइशान्हु" आपूर्तिपरिवहनजहाजः च आसन् द्वयोः देशयोः जहाजाः समुद्रीयलक्ष्येषु आक्रमणार्थं मानकक्षेपणास्त्र-तोप-शस्त्र-प्रणालीनां उपयोगस्य प्रशिक्षणं कृतवन्तः । तस्मिन् एव काले मार्गदर्शित-क्षेपणास्त्र-क्रूजर-वर्यग्-इत्यनेन, शापोश्निकोव्-इत्यनेन च निर्मितः प्रशान्त-बेडा स्वेज-नहरद्वारा स्वस्य कार्यं सम्पन्नं कृत्वा भूमध्यसागरात् लालसागरं प्रति प्रस्थानं कृतवान्

लेखकस्य मते अद्यतनकाले रूसीसैन्यस्य महत्त्वपूर्णं सैन्यक्रियाकलापं क्यूबादेशे द्वितीयं क्षेपणास्त्रसंकटं न सृजति, अपितु आफ्रिकादेशे विस्तारं प्रति ध्यानं दत्तुं वर्तते।

मेमासस्य अन्ते रूसस्य उपरक्षामन्त्री येवकुरोवः पूर्वलीबियादेशस्य भ्रमणार्थं प्रतिनिधिमण्डलेन सह बेन्गाजीनगरम् आगतः। एतेन भ्रमणेन वाग्नेर्-सैनिकानाम् स्थाने मास्को-देशः लीबिया-देशे आफ्रिका-कोर्प्स्-सङ्घस्य निर्माणं करोति इति अफवाः अधिकं सुदृढाः अभवन् । पूर्वं अमेरिकीविदेशविभागस्य प्रवक्ता मिलरः सार्वजनिकरूपेण घोषितवान् यत् लीबियादेशे रूससम्बद्धाः १८०० योद्धाः सन्ति ।

रूसदेशः न केवलं लीबियादेशे, अपितु बुर्किनाफासो, माली, मध्य आफ्रिकागणराज्ये, नाइजरदेशे च कार्याणां सज्जतां कुर्वन् अस्ति ।

नायर्देशे रूसस्य मानदवाणिज्यदूतः प्रकटितवान् यत् रूसदेशः देशे पूर्णतया संगठितसशस्त्रसेनाः नियोक्तुं रुचिं लभते। आतङ्कवादीनां समूहानां वर्धमानस्य खतराणां कारणेन नायर्-देशः सुरक्षा-चुनौत्यस्य सामनां करोति, आतङ्कवादीनां आक्रमणानां संख्यां न्यूनीकर्तुं रूसदेशः च सर्वप्रयत्नाः कुर्वन् अस्ति अमेरिका-नाइजर-अधिकारिणां मध्ये कृते सम्झौतेः अनुसारं २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १५ दिनाङ्कात् पूर्वं अमेरिकी-सैन्यं देशं त्यक्त्वा गमिष्यति, परन्तु अमेरिकी-सैन्यस्य निवृत्तेः अनन्तरं रूस-देशस्य "आफ्रिका-सेना"-सैनिकाः १०१ वायुसेना-अड्डे कब्जां कर्तुं आरब्धवन्तः .

रूसी "आफ्रिकाकोर्" इति प्रथमवारं बहवः जनाः श्रुतवन्तः इति ब्रिटिश-रक्षागुप्तचर-संस्थायाः अनुसारं रूसस्य "आफ्रिका-कोर्" इति "वैग्नर्" भाडेकर्तृणां आधारेण निर्मितम् अस्ति, अनुभविनो शक्तिशालिनः च अस्ति

"वैग्नर"-विद्रोहस्य अनन्तरं प्रिगोझिन्, उत्किन् इत्यादीनां "वैग्नर्"-वरिष्ठाधिकारिणां दुर्घटनानां अनन्तरं रूसदेशः आफ्रिकादेशे "वैग्नर"-भाडेकर्तृणां पुनः समावेशं कर्तुं आरब्धवान्, अस्य आधारेण च २०२३ तमस्य वर्षस्य डिसेम्बर्-मासे "आफ्रिका"-सङ्घस्य स्थापना अभवत् लेजिओन"। पूर्वलीबियादेशे अस्य कोर्-समूहस्य मुख्यालयः अस्ति, तस्य फील्ड् मार्शल-हफ्तार्-इत्यनेन सह निकटसम्बन्धः अस्ति । "आफ्रिका कोर्प्स्" इत्यस्य स्थापनायाः अर्थः अस्ति यत् आफ्रिकादेशे "वैगनर"-सैनिकानाम् प्रत्यक्षतया नियन्त्रणं रूसी-अधिकारिणः करिष्यन्ति ।

रूसीसर्वकारेण आफ्रिकादेशे कार्यं कर्तुं "वैग्नर" भाडेकर्तृणां आधारेण "आफ्रिका कोर्प्स्" इत्यस्य स्थापना न केवलं वैगनरस्य उपरि कठिनं शापं स्थापयति, अपितु स्पष्टतया रूसस्य अन्येषां च सम्बन्धितपक्षस्य हितेन सह अधिकं सङ्गतम् अस्ति। "आफ्रिका कोर्प्स्" इत्यस्य कार्याणि अपि आफ्रिकादेशे रूसीसर्वकारस्य प्रभावस्य महतीं विस्तारं कृतवन्तः ।

२०२४ तमे वर्षे माली-बुर्किना-फासो-नाइजर्-देशेषु सैन्य-अङ्करोपाः अभवन्, येन फ्रांस-अमेरिका-सैन्यबलाः सहजतया देशात् बहिः निष्कासिताः, रूस-देशं प्रति गताः, "आफ्रिका-कोर्" इत्यस्मात् सुरक्षासहकार्यं च याचन्ते स्म अनेन आफ्रिकादेशे रूसस्य प्रभावक्षेत्रस्य अपि अधिकविस्तारः अभवत् ।

अवश्यं रूसस्य विस्तारस्य मार्गः सुचारुरूपेण न गतः। रूसी "आफ्रिका कोर्प्स्" तथा माली सर्वकारीयसैनिकाः आतङ्कवादीसङ्गठनं "Coordination of Movements of Azawad" इति बौलोन्-नगरात् बहिः निष्कासयितुं सहकार्यं कृत्वा, टिन्जावाटिन्-नगरस्य बहिः, रूसी-देशस्य "आफ्रिका-कोर्प्स्"-समूहः माली-सर्वकारस्य सैनिकैः सह युद्धं कृतवान् Encountered an तुआरेग् विद्रोहिभिः घातपातः। समाचारानुसारं घातप्रहारस्य परिणामेण वैग्नर् इत्यस्य महत्त्वपूर्णसदस्याः सहितं ३६ आफ्रिका-कोर्प्स्-सैनिकाः मारिताः, माली-सशस्त्रसेनायाः बहवः सैनिकाः च आतङ्कवादिभिः गृहीताः

सामान्यतया रूसीसैन्यस्य रणनीतिः यूरोपीय-अमेरिकन-रणनीतयोः प्रतिकारार्थं गहनतरदिशि विकसिता अस्ति । पाश्चात्यमाध्यमानां समाचारानुसारं यतः नोर्ड् स्ट्रीम्-पाइप्-लाइन्-इत्यत्र आतङ्कवादीनां आक्रमणेन रूसस्य महती हानिः अभवत्, तस्मात् रूस-सैन्यस्य पनडुब्बी-केबलानि कटयितुं, अन्तर्जालस्य लकवा-करणाय च अतीव रुचिः अस्ति, तस्मात् अन्तर्जालस्य उपरि बहुधा अवलम्बितायाः पञ्च-नेत्र-गुप्तचर-व्यवस्थायाः नाशः अभवत् सर्वेक्षण।

विश्वे रूसस्य सैन्यकार्याणि दर्शयन्ति यत् पाश्चात्त्यदबावस्य अधीनं सः सहजतया न वशी भविष्यति। एशिया-आफ्रिका-देशयोः अधिकप्रभावाय अमेरिका-देशेन सह स्पर्धां कर्तुं केन्द्रीकृत्य ते अधिकपदस्थानानां कृते अपि प्रयतन्ते । अन्तिमविश्लेषणे एतादृशाः कार्याणि रूसस्य स्वहितस्य रक्षणार्थं सन्ति, यत्र रूसस्य समुद्रपारमार्गाणां सुरक्षा, सीरियादेशस्य विदेशेषु नौसैनिकस्थानानां सुरक्षा च, विशेषतः सीरिया-माली-आदिषु देशेषु विश्वे आतङ्कवादविरुद्धयुद्धस्य प्रवर्धनं च भवति

रूसदेशः युक्रेनदेशेन सह वर्षद्वयाधिकं यावत् युद्धं कुर्वन् अस्ति तथा च पुटिन् रूसीसेनायाः सैन्यतनावम् अपि पुनः स्थापयति।

सर्वथापि अस्मिन् वर्षे रूसीसेनायाः युक्रेन-सेनायाः विरुद्धं दीर्घकालीन-सैन्य-आक्रमणेन रूसस्य सैन्यशक्तिः प्रदर्शिता अस्ति तस्य विपरीतम् युक्रेन-सेना दीर्घकालं यावत् प्रभावी प्रति-आक्रमणं न कृतवती रूसीसेना यदा रूस-युक्रेन-युद्धे प्रवृत्ता अस्ति, तदा तस्याः समक्षं भवन्तः आपत्कालानां निवारणाय पर्याप्तं बेडा-वायु-अन्तरिक्ष-सेना-क्षमता अपि अस्ति ओलम्पिकक्रीडायां प्रतिस्पर्धां कर्तुं न अनुमन्यमानं विहाय रूसदेशः वैश्विकरूपेण हाशियाः नास्ति । एषा स्थितिः रूसस्य प्रबलसैन्यबलस्य अपि लाभं प्राप्नोति, येन पुनः पश्चिमेन तस्य अङ्गविच्छेदनं न भवति ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। Observer.com WeChat guanchacn इत्यस्य अनुसरणं कुर्वन्तु प्रतिदिनं रोचकलेखान् पठन्तु।