समाचारं

हमासस्य वरिष्ठः अधिकारी : हनीयेहस्य वधः परिस्थितेः "गम्भीरः वर्धनम्" अस्ति, सः प्रतिरोधाय उत्तिष्ठति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीएनएन, टाइम्स आफ् इजरायल इत्यादिभिः माध्यमैः ३१ दिनाङ्के प्राप्तानां समाचारानुसारं प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) वरिष्ठः अधिकारी जुह्री ३१ दिनाङ्के उक्तवान् यत् हमास-पोलिट्ब्यूरो-नेता इस्माइल ·हनियायाः हत्या "गम्भीर" आसीत् escalation" इति स्थितिः ।

जुह्री इत्यनेन उक्तं यत्, "इजरायल-कब्जा-सैनिकैः हनियेह-हत्याः स्थितिः गम्भीरः वर्धितः अस्ति, तस्य उद्देश्यं च हमास-सङ्घस्य इच्छायाः, अस्माकं जनानां इच्छायाः च नाशः अस्ति । वयं पुष्टिं कुर्मः यत् एषः वर्धनः स्वलक्ष्यं न प्राप्स्यति।

सः अवलोकितवान् यत् हमासः आन्दोलनरूपेण कस्यचित् नेतारस्य मृत्योः प्रतिक्रियां दातुं "एतावत् प्रबलः" अस्ति । सः अपि अवदत् यत्, "हमासः एकः विचारः संस्था च अस्ति, न तु व्यक्तिः। किमपि बलिदानं न भवतु, हमासः अस्मिन् मार्गे अग्रे गमिष्यति, विजयस्य विषये वयं विश्वसिमः।

"अतिथिः क्षणः आगतः" इति ज़ुह्री अवदत् "इजरायल-कब्जकाः अवश्यमेव अवगन्तुं शक्नुवन्ति यत् ते स्वयमेव गोलीकाण्डं कुर्वन्ति, न तु हानियेह-इत्यस्य उपरि गोलीकाण्डं कुर्वन्ति मूल्य।"

जुह्री "देशस्य शासकाः युवानः च सर्वेषु क्षेत्रेषु सर्वेषु स्थानेषु च प्रतिरोधं कर्तुं यथाशक्ति प्रयतन्ते" इति आह्वानं कृत्वा "एषा हत्या कब्जाधारिणां सैनिकानाम् लक्ष्यं न साधयिष्यति, न च हमास-सङ्घस्य आत्मसमर्पणं कर्तुं प्रेरयिष्यति" इति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।