समाचारं

उद्योगः शासनं च–राज्यस्वामित्वयुक्ताः उद्यमाः निगमशासनसुधारं प्रवर्धयितुं ईएसजी-अवधारणानां नवीनतां कथं कुर्वन्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


२०२१ तमे वर्षे एव राज्यपरिषदः राज्यस्वामित्वयुक्तानां सम्पत्तिपर्यवेक्षणप्रशासनआयोगेन ईएसजी-प्रणाल्याः निर्माणे राज्यस्वामित्वयुक्तानां केन्द्रीय-उद्यमानां स्थानीय-उद्यमानां च अग्रणी भूमिकां निर्वहणं कृतम् आसीत् ईएसजी-सम्बद्धानां प्रतिवेदनविमोचनानाम् पूर्णकवरेजं प्राप्तवान् । २०२४ तमस्य वर्षस्य जूनमासस्य ४ दिनाङ्के राज्यपरिषदः राज्यस्वामित्वयुक्तेन सम्पत्तिपर्यवेक्षणप्रशासनआयोगेन "नवयुगे केन्द्रीयउद्यमैः सामाजिकदायित्वस्य उच्चस्तरीयनिर्वाहविषये मार्गदर्शकमतानि" निर्मित्वा जारीकृतानि, यत्र पर्यावरणीयसामाजिकयोः... निगमशासनस्य (ईएसजी) कार्यं प्रभावीरूपेण सुदृढं भवतु तथा च ईएसजी कार्यं सामाजिकदायित्वकार्यस्य समग्रनियोजने समाविष्टं भवतु, ईएसजीविकासेन आनयितानां अवसरानां चुनौतीनां च सक्रियरूपेण ग्रहणं प्रतिक्रिया च।

ईएसजी-कार्यं यद्यपि महती प्रगतिः अभवत् तथापि ईएसजी-विषये विवादः आलोचना च उपेक्षितुं न शक्यते । केचन समीक्षकाः मन्यन्ते यत् यद्यपि ईएसजी-इत्यस्य त्रयः तत्त्वानि E, S, G च प्रत्येकं तकनीकीरूपेण साक्षात्कर्तुं शक्यन्ते तथापि यदा तेषां संयोजनं भवति तदा लक्ष्यविग्रहः भवितुम् अर्हति, येन कम्पनीनां निवेशकानां च प्रायः निर्णयनिर्माणे ईएसजी-विषये विचारः करणीयः भवति . अत्र समीक्षकाः अपि सन्ति ये मन्यन्ते यत् वास्तविकतायां ईएसजी इत्यस्य उपयोगः बहुधा विपणन-नौटंकीरूपेण भवति, तथा च ईएसजी-वियुग्मनम्, छद्म-ईएसजी, ग्रीनवाशिंग् च प्रचलिताः सन्ति, येन वास्तविक-ईएसजी-इत्यस्य अपेक्षया तथाकथित-प्रदर्शनात्मकं निर्माणं भवति ईएसजी-रेटिंग् इत्यस्य आलोचना अपि भवति, यत् ईएसजी-रेटिंग् गम्भीररूपेण विचलितं भवति, निवेशकानां, कम्पनीनां, अन्येषां च हितधारकाणां कृते सूचना-भ्रमं भ्रमं च सहजतया जनयितुं शक्नोति इति दर्शयन्ति ईएसजी सूचनाप्रकटीकरणस्य विषये केचन विरोधिनः दर्शयन्ति यत् अपर्याप्तं दुर्गुणवत्तायुक्तं च ईएसजी सूचनाप्रकटीकरणं वास्तविकतायां सामान्यं भवति, तथा च कम्पनीनां ईएसजी सूचनाप्रकटीकरणं प्रायः सारभूतं न तु प्रतीकात्मकं भवति।

वर्तमान ईएसजी-अभ्यासेषु अभावानाम् चिन्तनं, ईएसजी-अभ्यासानां कृते नूतनानां दिशानां नवीनीकरणं च एतादृशाः विषयाः अभवन् येषां विषये अस्माभिः गहनतया चिन्तनीयम् |.

1. पारम्परिकनिगमशासनस्य दृष्ट्या ईएसजी अवधारणा

पारम्परिकनिगमशासनसिद्धान्तेन, सामाजिकदायित्वसिद्धान्तेन इत्यादिभिः प्रभावितः राज्यस्वामित्वयुक्तानां उद्यमानाम् वर्तमान ईएसजी-अभ्यासे अद्यापि बहवः दोषाः सन्ति सारांशतः ईएसजी-अभ्यासस्य सशक्तमूल्यांकन-सन्तुलनेषु, व्यक्तिगतदृष्टिकोणेषु च मुख्यतया प्रतिबिम्बितम् अस्ति एतासां प्रवृत्तीनां ईएसजी-अभ्यासस्य उपरि प्रभावः भविष्यति ।

सर्वप्रथमं ईएसजी अभ्यास-अभिमुखीकरणं तुल्यकालिकं स्पष्टं मूल्याङ्कन-दृष्टिकोणं दर्शयति । मूल्याङ्कनसंकल्पना ईएसजी-अवधारणायाः प्रारम्भिकनिर्माणात् आरभ्य २००४ तमे वर्षे तत्कालीनः संयुक्तराष्ट्रसङ्घस्य महासचिवः कोफी अन्नानः विश्वस्य केचन शीर्षनिवेशसंस्थाः च पर्यावरणस्य (ई) समावेशस्य आह्वानं कृत्वा संयुक्तं उपक्रमं प्रारब्धवन्तः । समाज (S) तथा निगमशासन (G) मूल्याङ्कननिवेशरूपेण निर्णयनिर्माणे एकः महत्त्वपूर्णः कारकः, ततः परं ईएसजी एकः विशिष्टा अवधारणा अभवत्। निवेशमूल्यांकनमानकरूपेण ईएसजी निवेशसमुदायेन शीघ्रमेव मान्यतां प्राप्तवती, अचिरेण एव निगमप्रबन्धनेन अपि सकारात्मकप्रतिक्रिया दत्ता । फलतः, ​​अनेके ईएसजी रेटिंग् एजेन्सी स्वकीयानि ईएसजी रेटिंग् निष्कर्षाणि प्रकाशितवन्तः, येन पूंजीबाजारे निवेशकानां महत् ध्यानं आकृष्टम् अस्ति, निगमसञ्चालकाः अपि स्वस्य ईएसजी रेटिंग् प्रति महत् महत्त्वं ददति तथा च सक्रियरूपेण विविधव्यापारव्यवहारं सूचनाप्रकटीकरणं च स्वीकुर्वन्ति ये पूर्यन्ते ईएसजी आवश्यकताः ईएसजी रेटिंग् परिणामेषु सुधारं कर्तुं। मूल्याङ्कनसंकल्पनायाः अन्तर्गतं सर्वेषां पक्षानाम् ध्यानं रेटिंग् निष्कर्षे भवति निवेशकाः, राज्यस्वामित्वयुक्ताः उद्यमाः, नियामकसंस्थाः च सर्वे ईएसजी मूल्याङ्कननिष्कर्षे महत् महत्त्वं ददति।

द्वितीयं, ईएसजी अभ्याससामग्री संतुलनस्य तुल्यकालिकं स्पष्टं दृष्टिकोणं दर्शयति। एतत् ईएसजी अवधारणायाः निर्माणेन सह अपि निकटतया सम्बद्धम् अस्ति यदा ईएसजी अवधारणा प्रथमवारं प्रस्ताविता आसीत् तदा आर्थिकमूल्ये अत्यधिकं केन्द्रितं निवेशमूल्यांकनमापदण्डं विपर्यस्तं कृत्वा आर्थिकमूल्यं सामाजिकमूल्यं च मध्ये सन्तुलनं प्राप्तुं आशा आसीत् क्रमेण पर्यावरण (E), सामाजिक (S) तथा निगमशासन (G) इत्यत्र समृद्धं जातम्, संतुलनस्य सामग्री आर्थिकमूल्यं सामाजिकमूल्यं च, वित्तीयमूल्यं गैरवित्तीयमूल्यं च, विविधहितधारकं च इत्यादिषु विविधसन्तुलनेषु अपि विस्तारं प्राप्नोति ईएसजी इत्यस्य सन्तुलितदृष्टिकोणं ईएसजी मूल्याङ्कनव्यवस्थायां प्रमुखतया प्रतिबिम्बितम् अस्ति यद्यपि विपण्यां बहवः संस्थाः सन्ति ये ईएसजी रेटिंग् निर्गच्छन्ति, तथा च प्रत्येकेन संस्थायाः स्वीकृताः रेटिंग् प्रणाल्याः अपि भिन्नाः सन्ति, तथापि रेटिंग् प्रणाल्याः मूलभूतरूपरेखा मूलतः समाना अस्ति , यः पर्यावरणीयः ( E), समाजः (S) तथा निगमशासनं (G) प्रथमस्तरीयसूचकरूपेण उपयुज्यते, ततः द्वितीयस्तरीयतृतीयस्तरीयसूचकानाम् निर्माणं क्रमशः व्यापकं पूर्णसूचकव्यवस्थां निर्मातुं भवति, तथा च... अन्तिममूल्याङ्कनपरिणामः भारितसरासरीद्वारा प्राप्यते । रेटिंग् प्रणाल्याः मार्गदर्शनेन निगमीय ईएसजी-प्रथाः अपि स्पष्टं संतुलितं दृष्टिकोणं प्रतिबिम्बयन्ति उदाहरणार्थं सर्वेषु स्तरेषु राज्यस्वामित्वयुक्तैः उद्यमैः निर्गतं ईएसजी-रिपोर्टिंग् प्रारूपं अपि ई, एस, जी इत्येतयोः त्रयोः पक्षयोः आधारेण भवति, यत् प्रकटयति कम्पनी किं सकारात्मकं कार्यं कृतवती।

तृतीयम्, ईएसजी अभ्यासविषयाणि तुल्यकालिकरूपेण स्पष्टं व्यक्तिगतदृष्टिकोणं दर्शयन्ति। यदा ईएसजी निवेशमूल्यांकनमानकरूपेण प्रस्तावितं भवति तदा अत्यन्तं स्पष्टमूल्यांकनवस्तु, यथा विशिष्टनिवेशपरियोजना वा विशिष्टोद्यमः वा भवितुमर्हति, तदनुरूपः ईएसजीमूल्यांकननिष्कर्षः अपि विशिष्टमूल्यांकनवस्तुनः विशिष्टः भवति एतेन प्रभावितः ईएसजी-अभ्यासे व्यक्तिगत-दृष्टिकोणस्य प्रवृत्तिः निरन्तरं वर्तते, यत् उद्यमस्य सीमारूपेण गृह्णाति, उद्यमस्य ई, एस, जी-प्रथानां अनुकूलनं च सुधारं च करोति, यदा तु उद्यमस्य उपर्युक्त-उद्यमेषु न्यूनं ध्यानं ददाति। उल्लेखितपक्षेषु अधःप्रवाहस्य आपूर्तिशृङ्खला तथा औद्योगिकव्यवस्थायां स्वस्य व्यवहारस्य प्रभावः सर्वेषु स्तरेषु राज्यस्वामित्वयुक्ता सम्पत्तिपर्यवेक्षणप्रशासनआयोगादिषु अपि ईएसजीमध्ये व्यक्तिगतदृष्टिकोणं स्वीकुर्वितुं स्पष्टप्रवृत्तिः दृश्यते पर्यवेक्षणं सम्प्रति अधिकांश ईएसजी पर्यवेक्षणनीतयः व्यक्तिगतकम्पनीनां लक्ष्यरूपेण निर्मिताः भवन्ति ।

2. राज्यस्वामित्वयुक्तानां उद्यमानाम् ईएसजी-प्रथानां विषये दुविधाः मिथकाः च

ईएसजी मूल्याङ्कनदृष्टिः, संतुलितदृष्टिः, व्यक्तिगतदृष्टिः च, ये पारम्परिकनिगमशासनेन सामाजिकदायित्वसिद्धान्तैः च प्रभाविताः सन्ति, ते राज्यस्वामित्वयुक्तानां उद्यमानाम् निगमशासनसुधारस्य गहनविकासस्य नूतनयुगे अनेकानि दुविधाः मिथकानि च आनयिष्यति।

सर्वप्रथमं मूल्याङ्कनसंकल्पना उद्यमानाम् ईएसजी-प्रथानां औपचारिकतां प्रवर्धयिष्यति।मूल्याङ्कनदृष्टिकोणस्य अन्तर्गतं सर्वेषां पक्षानाम् ध्यानं ईएसजी-रेटिंग्-निष्कर्षे भवति company's ESG practice itself there is a certain degree of deviation, तथा च ESG रेटिंग् प्रति एव अत्यधिकं ध्यानं दत्त्वा एतत् विचलनं कृत्रिमरूपेण हेरफेरं कृत्वा अधिकं विरक्तं भविष्यति।

उत्तमं ईएसजी मूल्याङ्कनं प्राप्तुं कम्पनयः चयनात्मकप्रकाशनं, मिथ्यावक्तव्यं, मूल्याङ्कनमानकानां पूर्तिः इत्यादयः विविधाः रणनीतिकव्यवहाराः स्वीकुर्वन्ति, एते व्यवहाराः मूल्याङ्कनपरिणामेषु सुधारं जनयितुं शक्नुवन्ति, परन्तु ते स्वयं ईएसजी-प्रथानां सहायतां न करिष्यन्ति अतः ग्रीनवाशिंग्, शुभसमाचारं किन्तु दुर्वार्ता न ज्ञापयितुं, ईएसजी-रिपोर्ट्-समानता औपचारिकता च इत्यादयः विषयाः मूल्याङ्कन-दृष्टिकोणे व्यापकतया आलोचिताः अभवन् तस्मिन् एव काले मूल्याङ्कनदृष्टिः विविधमूल्यांकननिष्कर्षान् अपि जनयितुं शक्नोति तथा च ईएसजी-अभ्यासं असङ्गतं कर्तुं शक्नोति । ईएसजी रेटिंग् एजेन्सी इत्यस्य संख्यायाः वृद्ध्या सह विभिन्नरेटिंग् एजेन्सीषु रेटिंग् भेदाः अधिकाधिकं प्रमुखाः अभवन् रेटिंग् भेदानाम् तीव्रीकरणेन रेटिंग् इत्यस्य एव मान्यता प्रभाविता अभवत् तथा च निगमीय ईएसजी प्रथासु भ्रमः अपि उत्पन्नः अस्ति

द्वितीयं, सन्तुलितदृष्टिकोणेन निगमीयईएसजी-प्रथासु विखण्डनं विरोधः च भवितुम् अर्हति । संतुलनसंकल्पना एतत् बोधयति यत् उद्यमाः आर्थिकमूल्यं सामाजिकमूल्यं च, वित्तीयमूल्यं अवित्तीयमूल्यं च इत्यादीनां संतुलनं प्रति ध्यानं दातव्यम्, यत् आर्थिकमूल्ये एकपक्षीयं बलं, हरितस्य उपेक्षा इत्यादीनां समस्यानां सुधारणे अतीव सहायकं भवति पर्यावरणसंरक्षणं, सामाजिकदायित्वं इत्यादयः विषयाः। परन्तु संतुलनस्य अवधारणा एकं पूर्वनिर्धारितं आधारं अपि मूर्तरूपं ददाति, अर्थात् आर्थिकमूल्यं सामाजिकमूल्यं च, वित्तीय-अवित्तीयमूल्यं द्वौ भिन्नौ पक्षौ स्तः, ये व्यावसायिकसञ्चालने स्वतन्त्राः अथवा परस्परविरोधिनो अपि सन्ति, तथा च संचालकाः संतुलनं विचारं च प्राप्तव्यम् तयोः मध्ये व्यापार-विनिमयद्वारा । संतुलनस्य अवधारणायाः मार्गदर्शने राज्यस्वामित्वयुक्तानां उद्यमानाम् ईएसजी-अभ्यासेन हरितपर्यावरणसंरक्षणं, सामाजिकदायित्वं इत्यादीनि उद्यमस्य उपरि अतिरिक्तभाररूपेण गणनीयानि भवितुमर्हन्ति आर्थिकमूल्यं निर्मातुं अतिरिक्तं एतादृशी अवधारणा ईएसजी-मध्ये विरोधं प्रति आगच्छन्तु, गैर-आर्थिकमूल्यानां प्रतिरोधं च करिष्यति।

तृतीयम्, व्यक्तिगतदृष्टिः औद्योगिकव्यवस्थाः, आपूर्तिशृङ्खलाजालम् इत्यादीनां समग्रईएसजी-प्रथानां विकासं बाधितं करिष्यति। व्यक्तिगतदृष्टिकोणस्य अन्तर्गतं ईएसजी-मूल्यांकनस्य विषयः व्यक्तिगत-उद्यमः भवति, नियामकनीतीनां सामग्री अपि मुख्यतया व्यक्तिगत-उद्यमस्य आधारेण भवति, उद्यमस्य ईएसजी-अभ्यासः अपि स्वस्य व्यवहारे केन्द्रितः भवति परन्तु वस्तुतः आधुनिकव्यापारवातावरणे व्यक्तिगत उद्यमाः आर्थिकसामाजिकवातावरणे एकान्तवासेन न विद्यन्ते, अपितु औद्योगिकव्यवस्थायां आपूर्तिशृङ्खलाउद्योगशृङ्खलाजालस्य च कडिरूपेण विद्यन्ते व्यक्तिगत उद्यमानाम् व्यवहारः न केवलं जालं प्रभावितं करोति which they are located , and is also affected by the business ecology in which it is located अतः, ईएसजी विषयेषु केवलं व्यक्तिगतदृष्ट्या चर्चा अपूर्णा अस्ति, औद्योगिकव्यवस्थायां आपूर्तिश्रृङ्खलाव्यवस्थायां च निगमस्य ईएसजीव्यवहारस्य प्रभावस्य अवहेलना कर्तुं शक्नोति। तथा च सम्पूर्णं औद्योगिकव्यवस्थां तथा च आपूर्तिशृङ्खलायाः अनुकूलनं उन्नयनं च प्रभावितं करिष्यति।

3. ईएसजी इत्यस्य नवीनत्रयदृष्टिकोणानां अन्तर्गतं राज्यस्वामित्वयुक्तानां उद्यमानाम् निगमशासनस्य सफलताः नवीनताश्च

विद्यमानसमस्यानां गहनबोधस्य आधारेण स्थितिं भङ्गयितुं मार्गं अन्वेष्टुम् आवश्यकं भवति पुरातनत्रयदृष्टिकोणानां अनुरूपं नवीनं ईएसजी-अभ्यास-अभिमुखीकरणं क्रिया-दृष्टिकोणं, गतिज-ऊर्जायाः दृष्टिकोणं च सूचयितव्यम् पारिस्थितिकीशास्त्रस्य दृष्टिः ।

प्रथमं, राज्यस्वामित्वयुक्तानां उद्यमानाम् ईएसजी-अभ्यास-अभिमुखीकरणं मूल्याङ्कन-दृष्टिकोणात् कार्य-दृष्ट्या परिवर्तनं भवेत् । क्रियादृष्टिः एतत् बोधयति यत् कम्पनीभिः ईएसजी-रेटिंग्-प्रति ध्यानं दातुं स्वयं ईएसजी-प्रथानां प्रति ध्यानं दातुं स्थानान्तरं कर्तव्यम्, मूल्याङ्कनं प्रथानां मूल्याङ्कनं प्रतिक्रिया च भवति, परन्तु कम्पनीभिः ईएसजी-क्रियासु एव अधिकं ध्यानं दातव्यम् इदं न उद्यमानाम् ईएसजी-रेटिंग्-निष्कर्षेषु केन्द्रीकरणं भवति, न च वार्षिक-ईएसजी-प्रतिवेदनानां निर्माणे ईएसजी-प्रबन्धनस्य न्यूनीकरणं, न च केषाञ्चन शो-सदृशानां ईएसजी-क्रियाकलापानाम् कार्यान्वयनम् एक्शन व्यू इत्यनेन एतत् बोधितं यत् उद्यमाः ईएसजी इत्यस्य विशिष्टसामग्रीषु ध्यानं दातव्याः तथा च उद्यमस्य विशिष्टस्थित्यानुसारं पर्यावरणस्य, सामाजिकदायित्वस्य, निगमशासनस्य च अनुकूलनं सुधारणं च कथं करणीयम् इति सामान्यजनस्य शब्देषु ईएसजी प्रबन्धनं कथं राज्यं इति अवगन्तुं शक्यते -स्वामित्वयुक्ताः उद्यमाः अनुकूलनं सुधारं च कुर्वन्ति यथा मूल्यस्य निर्माणं, कस्य कृते मूल्यं निर्मितं भवति, तथा च मूल्यं कथं निर्मातव्यम्, तदनुरूपप्रथानां सुधारणम् इत्यादीनां गहननिगमविषयाणां विषये चिन्तयन्, कार्यदृष्टिकोणस्य अन्तर्गतं ईएसजी-प्रथानां सारांशरूपेण अपि उपयोगः कर्तुं शक्यते राज्यस्वामित्वयुक्तानां उद्यमानाम् मूल्यनिर्माणविधयः।

अधिकविशेषतः, कार्यदृष्टिकोणस्य अन्तर्गतं राज्यस्वामित्वयुक्तानां उद्यमानाम् ईएसजी-प्रथानां कृते चीनीयराज्यस्वामित्वयुक्तानां उद्यमानाम् विशेषतानां अनुकूलतां युक्तां कार्यसामग्रीमार्गदर्शनप्रणालीं निर्मातुं आवश्यकता वर्तते, तथैव ईएसजीमूल्यांकनमानकप्रणालीं च यत् तया सह संगतम् अस्ति पाश्चात्य रेटिंग् एजेन्सीनां मानकानि अत्र केवलं प्रतिलिपिं कर्तुं न शक्यन्ते राज्यस्वामित्वयुक्ता सम्पत्तिपर्यवेक्षणप्रशासनआयोगः तथा च राज्यस्वामित्वयुक्तानां उद्यमानाम् चीनस्य संस्थागतपृष्ठभूमिमाधारितं चीनीयईएसजीप्रथानां मूल्याङ्कनप्रणालीनां च विकासस्य आवश्यकता वर्तते।

द्वितीयं, राज्यस्वामित्वयुक्तानां उद्यमानाम् ईएसजी अभ्याससामग्री संतुलनदृष्टिकोणात् गतिदृष्टिकोणे परिवर्तनीया। संतुलनदृष्टिकोणः ईएसजी-अभ्यासे सर्वेषां पक्षानां संतुलनं प्रति बलं ददाति, परन्तु अदृश्यरूपेण ईएसजी-प्रति निगमप्रबन्धनस्य पृथक्करणं प्रतिरोधं च भवति व्यापारदर्शनम् इति । गतिज ऊर्जादृष्टिः मूल्यनिर्माणार्थं गतिज ऊर्जायाः स्रोतः इति बोधयितुं केन्द्रीक्रियते विशेषतः नूतनयुगे हरितनवाचारः, अङ्कीकरणम्, प्रौद्योगिकीनवाचारः इत्यादीनां नूतनानां गतिजशक्तिः पारम्परिकपूञ्जीतः, श्रमात् च न आगच्छति तथा अन्ये कारकाः, न च ते पारम्परिकप्रोत्साहनदृष्टिकोणात् आगन्तुं शक्नुवन्ति, अपितु अभिनवनिगमईएसजीप्रथानां माध्यमेन। विशेषतया, राज्यस्वामित्वयुक्तानां उद्यमानाम् ऊर्जायाः नवीनस्रोतानां विषये ध्यानं दातव्यं यथा हरितनिवेशः, मूल्यनिर्माणप्रतिरूपसुधारः, प्रौद्योगिकीनवाचारप्रवाहः, हरितीकरणं, डिजिटलरूपान्तरणं च, तथा च ई, एस, तथा जी सामग्री।

व्यापकदृष्ट्या गतिदृष्टिः संतुलनदृष्टिः च विरोधाभासयुक्ताः न सन्ति, आर्थिकमूल्यं सामाजिकमूल्यं च सन्तुलितं कृत्वा विभिन्नानां हितधारकाणां माङ्गल्याः सन्तुलनं वस्तुतः विकासस्य गतिं प्राप्तुं मार्गरूपेण अवगन्तुं शक्यते आर्थिकमूल्यं सामाजिकमूल्यं अवहेलयति इति विकासप्रतिरूपं दीर्घकालं यावत् स्थातुं न शक्नोति, परन्तु निगमविकासस्य गतिं प्राप्तुं मार्गः केवलं ईएसजी-प्रथानां विकासाय अधिकं नूतनं गतिं दातुं न शक्नोति।

तृतीयम्, राज्यस्वामित्वयुक्तेषु उद्यमषु ईएसजी-अभ्यासस्य विषयः व्यक्तिगतदृष्ट्या पारिस्थितिकीदृष्ट्या विस्तारं प्राप्नुयात् । चीनस्य आर्थिकव्यवस्थायां राज्यस्वामित्वयुक्ताः उद्यमाः अतीव महत्त्वपूर्णां भूमिकां निर्वहन्ति ते राष्ट्रिय-अर्थव्यवस्थायां तथा जनानां आजीविकायां, उद्योगनेतृत्वे, लोकसेवासु, सामरिकसुरक्षायां च अपूरणीयानि महत्त्वपूर्णानि च भूमिकां निर्वहन्ति आपूर्तिश्रृङ्खलायां औद्योगिकशृङ्खलायां च दीर्घशृङ्खलास्वामिनः महत्त्वपूर्णः उत्तरदायित्वं सम्पूर्णस्य औद्योगिकव्यवस्थायाः निरन्तर उन्नयनस्य परिवर्तनस्य च नेतृत्वे महत्त्वपूर्णः प्रभावः भवति। केषुचित् अध्ययनेषु ज्ञातं यत् राज्यस्वामित्वयुक्तः उद्यमः यथा यथा स्वस्य आपूर्तिशृङ्खलाजालस्य केन्द्रस्य समीपे भवति तथा तथा तस्य ईएसजी-प्रदर्शनं उत्तमं भवति ।

अस्य आधारेण जालस्य केन्द्रे स्थिताः राज्यस्वामित्वयुक्ताः उद्यमाः न केवलं स्वस्य ईएसजी-मध्ये उत्तमं कार्यं कुर्वन्तु, अपितु अपस्ट्रीम-डाउनस्ट्रीम-आपूर्ति-शृङ्खलासु औद्योगिक-व्यवस्थायां च स्वस्य प्रभावं पूर्णं क्रीडां दातव्यं, समग्रतया च सुधारं कुर्वन्तु आपूर्तिश्रृङ्खलाप्रबन्धनस्य, सहयोगस्य च अन्यरूपेण च स्थितिः ईएसजी-प्रदर्शनं पारम्परिक-औद्योगिक-प्रणालीनां उन्नयनं परिवर्तनं च उत्तमरीत्या प्रवर्धयितुं शक्नोति, सामरिक-उदयमान-उद्योगानाम् विकासं कर्तुं शक्नोति, अन्ते च नूतनानां उत्पादकशक्तीनां संवर्धनस्य विकासस्य च लक्ष्यं उत्तमरीत्या प्रवर्धयितुं शक्नोति।

(लेखकः गाओ हन्क्सियाङ्गः वित्त-अर्थशास्त्रस्य झेजियांग-विश्वविद्यालयस्य लेखाशास्त्रस्य विद्यालये सहायक-प्रोफेसरः अस्ति, शाङ्गजी-समूहस्य नवीनता-स्टूडियो-मध्ये च शोधकः अस्ति; जू शीन् पूर्वस्य अर्थशास्त्र-प्रबन्धन-विद्यालये प्राध्यापकः डॉक्टरेट्-पर्यवेक्षकः च अस्ति शङ्घाई विश्वविद्यालयस्य थिंक टैंकस्य निदेशकः, जू शीन् इत्यस्य नवीनता स्टूडियो इत्यस्य मुख्यविशेषज्ञः च चीनसामान्यविश्वविद्यालयः नवीनप्रौद्योगिकी, नवीनउद्योगाः, नवीनाः प्रारूपाः, नवीनमाडलाः च इत्यादीनां नूतनानां आर्थिकरूपेषु ध्यानं निरन्तरं ददाति। तथा उदयमानप्रौद्योगिकीनां शासनस्य विषये चिन्तितः अस्ति अस्मिन् स्तम्भे आर्थिकसामाजिकविकासे प्रौद्योगिकीनवाचारस्य अग्रे-दृष्टि-विषयाणां अन्वेषणार्थं "उद्योगः शासनं च" इति विषयरूपेण उपयुज्यते)।