समाचारं

सशक्तं ब्राण्ड् सन्देशं प्रदातुं फेन्जिउ त्रयीम् उन्नतवान्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य फॉर्च्यून चाइना ५०० सूचीयां २५ जुलै दिनाङ्के घोषिते शान्क्सी जिंग्हुआकुन् फेन् डिस्टिलरी कम्पनी लिमिटेड् ४३९ तमे स्थाने अस्ति यस्य मूल्यं ४.५१ अब्ज अमेरिकी डॉलरः अस्ति । २०२३ तमे वर्षे शान्क्सी फेन्जिउ प्रथमवारं फॉर्च्यून चाइना ५०० इति स्थानं प्राप्तवान्, निरन्तरं ऊर्ध्वं आरोहणं कृत्वा चीनीयमद्यब्राण्ड्-समूहानां उच्चगुणवत्ता-विकासस्य नूतनयुगस्य सशक्तं सन्देशं विश्वं प्रति प्रसारयति

तेषु फेन्जिउ मद्यवर्गे प्रथमस्थानं प्राप्नोति यत्र रिटर्न् आन् इक्विटी (ROE) सूचीयां ३७.६% आरओई अस्ति । तदतिरिक्तं विश्वस्य प्रमुखः ब्राण्ड्-मूल्यांकन-रणनीति-परामर्शदातृ-सङ्गठनः ब्राण्ड्-वित्त-संस्थायाः "२०२४-विश्वस्य सर्वाधिक-मूल्यं मद्य-ब्राण्ड्-सूची-रिपोर्ट्" अपि प्रकाशितम् उपरि ।

"फेन्जिउ स्पीड्" न केवलं उद्यमानाम् तीव्रविकासं त्वरितं ब्राण्ड् पुनर्जीवनं च प्राप्नोति, अपितु चीनीयमद्यउद्योगस्य "सुगन्धयुगस्य" प्रचारं अपि करोति फेन्जिउ इत्यस्य ब्राण्ड्-शक्तिः प्रभावः च दृष्टः अस्ति उद्योग।

विस्तारः गभीरता च एकत्र

२०२४ तमे वर्षे फॉर्च्यून चाइना ५०० क्रमाङ्कनं दर्शयति यत् फेन्जिउ इत्यस्य शुद्धसम्पत्तौ प्रतिफलं २०२३ तमे वर्षे ३७.६% यावत् भविष्यति, यत् सर्वेषु वाइनकम्पनीषु सर्वाधिकम् अस्ति एषः आँकडा फेन्जिउ इत्यस्य वित्तीयस्वास्थ्यं लाभप्रदतां च प्रतिबिम्बयति, यत् सूचयति यत् सम्पत्ति-उपयोगदक्षतायाः दृष्ट्या सः उत्तमं प्रदर्शनं करोति ।

तदतिरिक्तं फेन्जिउ इत्यस्य सम्पत्ति-देयता-अनुपातः न्यूनः भवति तथा च तस्य वर्तमान-अनुपातः वर्धमानः अस्ति, यत् दर्शयति यत् कम्पनीयाः अल्पकालिक-ऋण-भुक्ति-दबावः स्थिरः अस्ति तथा च सुधारः भवति, येन वित्तीय-स्थिरतायां तस्याः सुधारः अधिकं सिद्धः भवतिदत्तांशस्य पृष्ठतः शान्क्सी फेन्जिउ इत्यस्य विकासविस्तारः अस्ति . अन्तिमेषु वर्षेषु फेन्जिउ उच्चदरेण वर्धमानः अस्ति, प्रायः प्रतिवर्षं एकं स्तरं प्राप्तवान्, विशेषतः २०२२ तमे वर्षे २०२३ तमे वर्षे च, यदा क्रमशः २० अरबं ३० अरबं च युआन् मार्कं अतिक्रान्तवान् " तथा "चीनी मद्य आत्मा"।



अस्मिन् वर्षे प्रथमत्रिमासे फेन्जिउ इत्यस्य आरओई २१.७१% आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया २.१४% वृद्धिः अभवत् तस्मिन् एव काले सम्पत्ति-देयता-अनुपातः ३१.५१%, शुद्धसम्पत्त्याः प्रतिफलनं २०.२२%, तथा च शुद्धविक्रयव्याजदरः ४०.८६% आसीत् । उपर्युक्तानि आँकडानि दर्शयन्ति यत् फेन्जिउ अद्यापि उत्तमं विकासगतिम् अवलम्बयति, समग्ररूपेण परिचालनस्थितौ निरन्तरं सुधारः भवति, लाभप्रदतायां परिचालनदक्षतायां च व्यापकरूपेण सुधारः कृतः अस्ति।

फेन्जिउ इत्यस्य राष्ट्रियीकरणप्रक्रिया, उत्पादसंरचनायाः उन्नयनं च उच्चवृद्धिं निर्वाहयितुम् अस्य भविष्यस्य कार्यप्रदर्शनस्य यथार्थः आधारः अस्ति ।मद्यविकासस्य गभीरतायाः ठोसप्रतिबिम्बम् . बाजारस्य दृष्ट्या फेन्जिउ २०२३ तमे वर्षे प्रान्तात् बहिः/प्रान्तस्य विपण्यां क्रमशः १९.६५९/१२.०८४ अरब युआन् राजस्वं प्राप्स्यति । तेषु प्रान्ते बहिः राजस्वस्य अनुपातः ४०.३% तः ६१.९% यावत् वर्धितः । उल्लेखनीयं यत् फेन्जिउ-नगरस्य १ अर्ब-विपण्यं निरन्तरं वर्धते, याङ्गत्से-नद्याः दक्षिणदिशि स्थितस्य मूल-विपण्यस्य च वर्षे वर्षे ३०% अधिकं वृद्धिः अभवत्, यस्य अर्थः अपि अस्ति यत् फेन्जिउ-नगरस्य राष्ट्रियीकरण-प्रक्रियायाः विस्तारः अपि अभवत्

चैनलानां दृष्ट्या २०१७ तः २०२३ पर्यन्तं बहिः/प्रान्ते फेन्जिउ-व्यापारिणां संख्या क्रमशः २४८/१०२० तः ८२०/३१२० यावत् वर्धिता तस्मिन् एव काले राष्ट्रव्यापी टर्मिनल्-सङ्ख्यायां द्रुतगत्या वृद्धिः अभवत्, ७००,००० तः १२० इ २०१९-२०२३ यावत् सहस्राणि परिवाराः।

उत्पादसंरचनायाः दृष्ट्या फेन्जिउ इत्यस्य मध्यतः उच्चमूल्येन मद्यखण्डे २०२३ तमे वर्षे वर्षे वर्षे २२.६% वृद्धिः भविष्यति उच्चस्तरीयरेखायाः मुख्योत्पादत्वेन नीलश्वेतश्रृङ्खलायां महती वृद्धिः भविष्यति २०२२ तमे वर्षे १० अरबस्य विक्रयणं सफलतया अतिक्रान्तस्य अनन्तरं २०२३ तमे वर्षे गतिः अभवत् । २०२४ तमस्य वर्षस्य प्रथमार्धे फेन्जिउ इत्यस्य सम्भावनायाः पूर्णमूल्यकवरेजस्य च विमोचनस्य कारणात् नील-श्वेत-विक्रयः दृढतया प्रदर्शनं कृतवान्, अन्येभ्यः उप-उच्च-अन्त-प्रतिस्पर्धी-उत्पादानाम् अपेक्षया विक्रयः थोक-मूल्यानि च उत्तमाः आसन् तदतिरिक्तं, दश-अर्ब-एक-उत्पादानाम् आरक्ष-दलस्य मध्ये, बोफेन् अग्रिम-उच्च-प्रोफाइल-“दश-अर्ब-एक-उत्पादानाम्” भवितुम् अपेक्षितम्, तस्मात् नूतन-वृद्धेः गतिं मुक्तं भविष्यति

२०१७ तमे वर्षात् फेन्जिउ-संस्था सप्तवर्षेभ्यः क्रमशः राजस्वस्य शुद्धलाभस्य च द्वि-अङ्कीयवृद्धिं निर्वाहयति । तस्मिन् एव काले विपणानाम्, चैनलानां, उत्पादानाम् इत्यादीनां निरन्तरं अनुकूलनेन सह भविष्यस्य कार्यप्रदर्शनवृद्धेः तर्कः स्पष्टः भवति । यथा यथा ब्राण्ड्-क्षमता निरन्तरं विमोचिता भवति तथा च उत्पाद-मात्रिका प्रफुल्लिता भवति तथा तथा फेन्जिउ-ब्राण्ड्-शक्तिः प्रभावः च नूतन-स्तरं प्राप्स्यति । इति

फेन्जिउ अग्रणीः भवति, सुगन्धस्य युगस्य आरम्भं करोति

"मया पृष्टं यत् भोजनालयः कुत्र अस्ति, तदा गोपालकः बालकः सिङ्घुआ ग्रामं दर्शितवान्।" समृद्धे इतिहासे सुगन्धितः फेन्जिउ कालान्तरेण चीनदेशस्य सम्पूर्णे देशे प्रसृतः अस्ति, फेन्जिउ इत्यस्य विकासाय ठोस आधारं दृढं समर्थनं च स्थापयति फेन्जिउ न केवलं चीनदेशस्य प्रसिद्धः मद्यः, अपितु सुगन्धस्य उत्पत्तिकर्ता अपि अस्ति ।

चीनस्य मद्य-उद्योगः ब्राण्डिंग्-युगे प्रविष्टः अस्ति, ब्राण्ड्-मूल्यं च विपण्य-प्रतिस्पर्धायां उद्यमानाम् मूल-प्रतिस्पर्धा अस्ति । फेन्जिउ "राष्ट्रीयमद्यस्य स्रोतः, सुगन्धस्य पूर्वजः, संस्कृतिस्य मूलं च" इति रूपेण स्वस्य स्थितिं प्रति केन्द्रितः अस्ति तथा च प्रसिद्धानां मद्यस्य, सुगन्धस्य, फेन्जिउ इत्यस्य च सम्भाव्य ऊर्जायाः पूर्णं उपयोगं कृत्वा ब्राण्डसंस्कृतेः निर्माणस्य निरन्तरं प्रचारं करोति तथा च नेतृत्वं करोति गन्धयुगस्य आगमनम् ।

अन्तिमेषु वर्षेषु फेन्जिउ इत्यनेन "संस्कृत्या सह व्यापारस्य प्रचारः, संस्कृतिना सह उद्यमानाम् सुदृढीकरणं, संस्कृतिना सह मद्यस्य लाभः, संस्कृतियुक्तानां जनानां च लाभः" इति नूतनरणनीत्याः माध्यमेन मद्य-उद्योगस्य संस्कृतिषु नवीनतां निरन्तरं प्रवर्तयति फेन्जिउ द्वारा प्रारब्धस्य "ड्रंकन् चाइनीज इयर्" तथा "वाकिंग फेन्जिउ" इत्यस्य ३.० संस्करणं ब्राण्ड् प्रतिस्पर्धां बहुधा वर्धयितुं सांस्कृतिक एकीकरणस्य उपयोगं सफलतारूपेण करोति

हल्के सुगन्धस्य उत्पत्तिकर्ता इति नाम्ना फेन्जिउ सक्रियरूपेण श्रेणीपुनर्जीवनं प्रवर्धयति तथा च सांस्कृतिकसक्रियता, सुगन्धनेतृत्वं, राज्यस्वामित्वयुक्तानां उद्यमसुधारस्य पायलट्, डिजिटलरूपान्तरणम् इत्यादीनां सामरिकपरिकल्पनानां माध्यमेन "ताजासुगन्धस्य उन्मादं" चालयतिऔद्योगिकज्वरात् आरभ्य निवेशज्वरपर्यन्तं उपभोगज्वरपर्यन्तं।फेन्जिउ इत्यस्य उत्कृष्टनेतृत्वेन किङ्ग्क्सियाङ्गस्य पुनरुत्थानम् अग्रणी एकलनृत्यात् समग्रपुनरुत्थानस्य नूतनमञ्चं यावत् विकसितम् अस्ति ।

"२०२३-२०२४ चीन-हल्-स्वाद-मद्य-उद्योग-विकास-रिपोर्ट्"-अनुसारं, प्रायः दशवर्षेभ्यः विकासस्य अनन्तरं, हल्क-स्वाद-मद्य-उत्पादनक्षेत्राणां "पञ्च प्रमुखाः शिबिराणि" मूलतः हल्क-स्वाद-मद्यस्य जडं स्थापितवन्तः न्यूनातिन्यूनं १९ प्रान्तेभ्यः अधिकाः, समृद्धं विविधं प्रादेशिकलक्षणं निर्माय । २०२३ तमे वर्षे लघुस्वादयुक्तस्य मद्यस्य विक्रयः ९० अरब युआन् अधिकं भविष्यति । बृहत् आधारात् श्रेणीवृद्धिः सर्वेषां कृते फेन्जिउ इत्यस्य अनिवारणीयशक्तिं विपण्यां द्रष्टुं शक्नोति, एतेन हल्के सुगन्धवर्गस्य विकासे विपण्यस्य विश्वासः अपि बहुधा वर्धितः, येन हल्के सुगन्धस्य पुनरुत्थानस्य यथार्थः आधारः प्रदत्तः .

२०२२ तमस्य वर्षस्य जूनमासे फेन्जिउ इत्यनेन अन्यैः १५ लघुस्वादयुक्तैः मद्यकम्पनीभिः संयुक्तरूपेण "चीनीमद्यस्य "महानसुगन्धयुगं" संयुक्तरूपेण उद्घाटयितुं पहलः" इति हस्ताक्षरं कृतम्, हल्कस्वादयुक्तस्य मद्यस्य गुणवत्तायाः मानकं निर्धारितं, संयुक्तरूपेण च अधिकं प्रभावशाली विट् इति निर्माणं कृतम् लघु-स्वाद-मद्यस्य ब्राण्ड्-वातावरणं, हल्क-स्वाद-मद्यस्य विकासस्य बृहत्तरं चित्रं फेन्जिउ-केन्द्रत्वेन सह प्रकटितं भवति

अस्मिन् वर्षे मार्चमासे चेङ्गडुनगरे द्वितीयं चीनसुगन्धसम्मेलनं, मद्यस्य डिजिटलविकासशिखरसम्मेलनं च आयोजितम् । फेन्जिउ लघु-स्वाद-मद्य-कम्पनीभ्यः आह्वानं करोति यत् ते महान् प्रकाश-स्वाद-युगस्य अवसरान् गृह्णन्ति तथा च गुणवत्ता-उन्नयनं प्रवर्तयितुं डिजिटल-रूपान्तरणस्य उपयोगाय संयुक्त-प्रयत्नानाम् उपयोगं कुर्वन्तु, संगठनात्मक-परिवर्तनं प्रवर्तयितुं डिजिटल-रूपान्तरणस्य उपयोगं कुर्वन्तु, विपणन-परिवर्तनस्य प्रवर्धनार्थं डिजिटल-रूपान्तरणस्य उपयोगं कुर्वन्तु, डिजिटल-उपयोगं कुर्वन्तु उपभोक्तृ-अनुभवं वर्धयितुं परिवर्तनं, तथा च समन्वित-विकासस्य साकारीकरणाय डिजिटल-परिवर्तनस्य उपयोगः।

फेन्जिउ इत्यनेन चालितस्य हल्क-स्वाद-वर्गस्य क्षमता न केवलं सिङ्घुआ-ग्राम-क्षेत्रे हल्क-स्वाद-मद्यस्य मूल-उत्पादन-क्षेत्रं निर्मितवती, अपितु अनेकानां शक्तिशालिनां हल्क-स्वाद-मद्य-कम्पनीनां उद्भवं अपि प्रवर्धितवती, येन संयुक्तरूपेण विकासः प्रवर्धितः लाभप्रद कोर उत्पादों के। उद्योगस्य पूर्वानुमानानाम् अनुसारं "१४ तमे पञ्चवर्षीययोजनायाः" अन्ते हल्कस्वादयुक्तस्य मद्यस्य विक्रयमात्रा १२० अरब युआन् अधिकं भवितुम् अर्हति

यथा चीन-मद्य-सङ्घस्य अध्यक्षः सोङ्ग-शुयुः अवदत्, हल्क-स्वाद-मद्यस्य विकासः "सुधार-वृत्त्या" प्रवृत्तिविरुद्धं वर्धमानः अस्ति, "फेन्जिउ-वेगेन" उद्योग-सुधारस्य नेतृत्वं कुर्वन्, तथा च विकासस्य बैनरं वहन् उत्तरदायित्वयुक्तं लघु-स्वादयुक्तं मद्यं। स्पष्टतया फेन्जिउ इत्यस्य नेतृत्वे महान् सुगन्धस्य युगः वास्तविकतां प्राप्नोति।

फेन्जिउ समुद्रं गत्वा जगतः जयजयकारं करोति

फेन्जिउ इत्यस्य “धनं” अद्यापि जगति दृश्यते ।

विदेशं गच्छन् चीनीयमद्यस्य "अग्रणीः" फेन्जिउ सर्वदा एव अस्ति । १९१५ तमे वर्षे एव फेन्जिउ अन्तर्राष्ट्रीयस्तरस्य प्रसिद्धः अभवत्, पनामा अन्तर्राष्ट्रीयप्रदर्शने सर्वोच्चसम्मानं प्रथमश्रेणीस्वर्णपदकं प्राप्तवान्, विश्वे च उच्चप्रतिष्ठां प्राप्तवान् अद्यत्वे अन्तर्राष्ट्रीयप्रसिद्धानां मद्यपदार्थानां शताब्दपुराणः इतिहासः विद्यमानः फेन्जिउः अधिकविविधरूपेण विश्वेन सह एकीकृतः अस्ति तस्य स्पर्शकं जगत् प्रति।

२०१४ तमे वर्षे चीनदेशेन “एकमेखला, एकः मार्गः” इति उपक्रमः प्रस्तावितः, येन अन्तर्राष्ट्रीयकरणस्य उदयः आरब्धः । गहन-ऐतिहासिक-विरासतां, चातुर्यं च विद्यमानः अयं राष्ट्रिय-ब्राण्ड् विदेशेषु अधिक-भविष्यत्-नवीन-यात्रायां प्रवृत्तः अस्ति । अस्य "पूर्ववायुस्य" लाभं गृहीत्वा फेन्जिउ इत्यनेन "अन्तर्राष्ट्रीयफेन्जिउ" इत्यस्य सामरिकं स्थितिः अपि स्थापिता अस्ति , दक्षिण आफ्रिका, ब्राजील् च, तस्य ब्राण्ड् प्रभावः च बलं निरन्तरं वर्धते ।



यदा मद्यः विदेशेषु गच्छति तदा संस्कृतिः प्रथमं भवति। फेन्जिउ अस्य विषये गहनतया अवगतः अस्ति यत् एतत् न केवलं नूतनानां अन्तर्राष्ट्रीय-उत्पादानाम् "बेल्ट् एण्ड् रोड्" इति श्रृङ्खलायाः सक्रियरूपेण प्रचारं करोति, अपितु वैश्विक-उपभोक्तृभ्यः चीनीय-मद्यस्य कथां कथयितुं स्थानीय-स्थित्यानुसारं पारम्परिक-चीनी-महोत्सव-विषयकं क्रियाकलापं अपि करोति फेन्जिउ चीनीमद्यस्य माध्यमरूपेण, अत्यन्तं मानवतावादी चीनीयसंस्कृतेः उपयोगं च स्वस्य समर्थनरूपेण करोति यत् विश्वस्य सर्वेभ्यः जनानां सह चीनीयमद्यस्य आदानप्रदानं सक्रियरूपेण प्रवर्धयति, चीनीयसौन्दर्यभावनाः विश्वे दर्शयति, चीनीयपारम्परिकसंस्कृतेः प्रचारं च करोति



"२०२३ सिल्क रोड् माइल्स् जर्नी·विन-विन रोड्" इति कार्यक्रमे "ब्लू एण्ड् व्हाइट् फेन्जिउ" मद्य उद्योगस्य अनन्यसाझेदारत्वेन कजाकिस्तान, उज्बेकिस्तान, ताजिकिस्तान, किर्गिस्तान, तुर्कमेनिस्तान इत्यादिषु देशेषु २१ नगरेषु गतः, रेशममार्गस्य प्रत्येकं विरामस्थानं यावत् चीनीयमद्यसंस्कृतेः बीजानि रोपयन्तु।

सांस्कृतिकनिर्यातस्य अतिरिक्तं फेन्जिउ चीनीयमद्यं उच्चतरपदे धकेलितवान् अस्ति । २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य ६ दिनाङ्के षष्ठस्य चीन-अन्तर्राष्ट्रीय-आयात-प्रदर्शनस्य समये शाङ्घाई-अन्तर्राष्ट्रीय-सम्मेलन-केन्द्रे २०२३ तमस्य वर्षस्य नील-श्वेत-फेन्जिउ-विकास-मञ्चः आयोजितः, यत्र आयात-प्रदर्शने उपस्थिताः अतिथयः चीनीय-मद्यस्य शैल्याः प्रशंसाम् कर्तुं शक्नुवन्ति स्म तदतिरिक्तं अनेकेषु उच्चस्तरीय-अन्तर्राष्ट्रीय-सम्मेलनेषु शान्क्सी-फेन्जिउ इत्यादयः चीनीय-मद्याः अनन्य-सी-स्थानं धारयन्ति, येन चीनीय-मद्यस्य ब्राण्ड्-प्रतिष्ठा अधिका अभवत्

२०२३ तमे वर्षे फेन्जिउ इत्यनेन मौताई, वुलियान्ग्ये, लुझौ लाओजिआओ इत्यादिभिः सह सप्तभिः चीनीयमद्यकम्पनीभिः सह मिलित्वा "विश्वसांस्कृतिकविरासतां पूर्वतयारीसूचौ" प्रवेशार्थं आवेदनपत्रं आरब्धम्, वैश्विकस्तरस्य "चीनीमद्य"प्रवचनव्यवस्थां स्थापयितुं आशां कुर्वन् तथा च... चीनस्य मद्यउद्योगस्य स्थापनां त्वरयितुं विदेशं गच्छन् मद्यस्य सम्बद्धतातन्त्रम्।



फेन्जिउ इत्यस्य अन्तर्राष्ट्रीयकरणयात्रा चीनस्य सांस्कृतिकविश्वासस्य, मुक्ततायाः समावेशस्य च सजीवप्रतिबिम्बम् अस्ति । उपर्युक्तप्रयत्नानां माध्यमेन फेन्जिउ सफलतया प्रतिष्ठां स्थापयित्वा विभिन्नदेशेभ्यः उपभोक्तृणां मनसि मान्यतां प्राप्तवान् । फॉर्च्यून चाइना ५०० सूचीयां ग्लोबल स्पिरिट्स् शीर्ष १० सूचीयां च भवितुं प्रमाणम् अस्ति।

फेन्जिउ कायाकल्पस्य सामान्यकार्यक्रमे २०२२-२०२४ फेन्जिउ कायाकल्पस्य प्रथमः चरणः अस्ति । अतः २०२४ तमः वर्षः अत्यन्तं महत्त्वपूर्णः, महत्त्वपूर्णः च वर्षः अस्ति । अद्य फेन्जिउ मद्य-उद्योगस्य प्रथमशिबिरे प्रवेशं कृत्वा नूतन-वृत्त्या विकासस्य नूतनं चरणं आरभते ।