समाचारं

चीनस्य लघुमध्यमाकारस्य उद्यमसेवाजालस्य आधिकारिकरूपेण आरम्भः अभवत्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य लघुमध्यमउद्यमसेवाजालस्य आधिकारिकरूपेण आरम्भः ३० जुलै दिनाङ्के अभवत् ।

उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य मन्त्री जिन् झुआङ्गलोङ्गः चीन-लघुमध्यम-उद्यम-सेवा-जालस्य उद्घाटन-कार्यक्रमे अवदत् यत् लघु-मध्यम-आकारस्य उद्यम-सेवा-जालस्य निर्माणं उच्च-गुणवत्तायुक्तस्य कुशलस्य च निर्माणार्थं महत्त्वपूर्णः उपायः अस्ति सेवाव्यवस्थां च लघुमध्यम-उद्यमानां उच्चगुणवत्तायुक्तविकासाय समर्थनं कुर्वन्ति। सेवायाः प्रारम्भं उद्यमानाम् लाभाय नीतीनां समर्थनार्थं विविधसेवासंसाधनानाम् उत्तमसङ्ग्रहस्य अवसररूपेण ग्रहीतुं आवश्यकं भवति, उद्यमानाम् उत्थानार्थं पर्यावरणं, उद्यमानाम् सहायतायै सेवाः, उद्यमानाम् सुदृढीकरणाय नवीनता, उद्यमानाम् विकासाय प्रतिभाः च, येन... उद्यमानाम् व्ययस्य न्यूनीकरणे, गुणवत्तासुधारं, कार्यक्षमतां वर्धयितुं च सहायतां करोति।

जिन् झुआङ्गलोङ्ग इत्यनेन बोधितं यत् राष्ट्रिय, प्रान्तीय, नगरपालिका, काउण्टी स्तरयोः अफलाइन लोकसेवाप्रणाल्याः ऑनलाइनसेवाजालस्य च मध्ये "एकस्मिन् द्वौ संजालौ" द्विपक्षीयपरस्परक्रियायाः च सशक्ततया प्रचारः आवश्यकः, नीतिः, प्रौद्योगिकी, management and service resources to the "last mile" , लघुमध्यम-आकारस्य उद्यमानाम् फिट् भवितुं सहायतां करोति तथा च स्वस्य मूलप्रतिस्पर्धां वर्धयति।


अस्मिन् वर्षे प्रथमार्धे मम देशस्य औद्योगिक-उद्यमानां निर्दिष्ट-आकारात् उपरि अतिरिक्त-मूल्यं वर्षे वर्षे ६% वर्धितम्, १० प्रमुख-औद्योगिक-प्रान्तानां औद्योगिक-वर्धित-मूल्यं च सर्वं ६%-तः उपरि आसीत् तेषु औद्योगिक-अर्थव्यवस्थायाः विकासे लघु-मध्यम-उद्यमानां महत्त्वपूर्णा सहायक-भूमिका अस्ति ।

जिन् झुआङ्गलोङ्गः अवदत् यत् सम्प्रति, अस्माकं देशे ५ कोटिभ्यः अधिकाः लघुमध्यम-उद्यमाः सन्ति, येषु १४०,००० विशेषाः, विशेषाः, नवीनाः च लघु-मध्यम-आकारस्य उद्यमाः संवर्धिताः, १२,००० विशेषाः, विशेषाः, नवीनाः च "लघुविशालकायः" इति " उद्यमाः संवर्धिताः सन्ति।" एते उद्यमाः उच्चगुणवत्तायुक्तविकासस्य प्रवर्धने महत्त्वपूर्णं नूतनं बलं भवन्ति, भविष्ये वृद्ध्यर्थं च विशालं स्थानं वर्तते।

चीनदेशेन अधुना राष्ट्रिय-प्रान्तीय-नगरपालिका-काउण्टी-स्तरयोः लघुमध्यम-उद्यमानां कृते १७८० तः अधिकाः लोकसेवा-संस्थाः स्थापिताः, ये लघु-मध्यम-उद्यमानां सेवायै अफलाइन-"जालस्य" रूपेण कार्यं कुर्वन्ति नवप्रवर्तितं चीन-लघु-मध्यम-उद्यम-सेवा-जालम् एकं ऑनलाइन "एकं जालम्" अस्ति ।

चीन-लघु-मध्यम-उद्यम-सेवा-जालम् एकः व्यापकः ऑनलाइन-सेवा-मञ्चः अस्ति, यः उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन आयोजितः, संचालितः च अस्ति set up "नीतिः अन्वेष्टुम्, सेवां अन्वेष्टुम्, प्रतिभां अन्वेष्टुम्, पाठ्यक्रमं अन्वेष्टुम्, "बाजारान् अन्वेष्टुम्, धनं अन्वेष्टुम्, कम्प्यूटिंगशक्तिं अन्वेष्टुम्, तथा च प्रेषणसेवाः" अन्ये कार्यात्मकविभागाः च अष्ट स्वपरीक्षणसेवाः लघु-बहुमतस्य कृते समावेशी-मूलभूतसेवाः प्रदास्यन्ति तथा च मध्यम-आकारस्य उद्यमाः ।

वर्तमान समये चीन लघुमध्यम उद्यमसेवासंजालेन देशे सर्वत्र प्रान्तीय-स्तरस्य (नगरपालिका) स्तरस्य वा ततः अधिकेषु विद्यमानस्य लघुमध्यम-उद्यम-उद्यम-सेवा-मञ्चानां लिङ्कं सम्पन्नम् अस्ति, यत्र ३१ प्रान्तीय-स्तरीय-मञ्चाः १६९ प्रान्तीय-स्तरस्य (नगरपालिका) च समाविष्टाः सन्ति मञ्चेषु, "7x24" सर्वमौसमस्य, एक-विराम-स्मार्ट-सेवा प्रदातुं शक्नुवन्ति ।

प्रक्षेपणसमये एव चीनस्य लघुमध्यमउद्यमसेवासंजालः बैंक आफ् कम्युनिकेशन्स्, इन्स्पर्, जेडी.कॉम, टेन्सेन्ट्, किङ्ग्डी, ३६० इत्यादिभिः सह ६ सेवासंस्थाभिः सह मिलित्वा "उद्यमानां लाभप्रदः लाभं च योजयति" इति संयुक्तरूपेण प्रारम्भं कृतवान् । service action अस्मिन् समये 6 अरब युआन इत्यस्मात् अधिकमूल्येन छूटाः विमोचिताः। षट् सेवासंस्थाभिः प्रदत्तासु सेवासु मुख्यतया निगमसञ्चालनं क्रयणं च, वित्तपोषणं ऋणं च, डिजिटलरूपान्तरणं, मेघप्रवासः, सूचनासुरक्षा इत्यादयः सन्ति